दशमी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशमी, स्त्री, (दशम + ङीप् ।) तिथिविशेषः । सा चन्द्रस्य दशमकलाक्रियारूपा तदुपलक्षित- कालपरा वा । इति तिथ्यादितत्त्वम् ॥ सा सर्व्वासां दिशामतिप्रिया । यथा, -- “दशमी च तिथिस्तासामतीव दयिताभवत् । तस्यां दघ्नाशनो यस्तु सुव्रती भवते नरः ॥ तस्य पापक्षयं तास्तु कुर्व्वन्त्यहरहर्नृप ! ॥” इति वराहपुराणम् ॥ * ॥ तत्र जातस्य फलं यथा, कोष्ठीप्रदीपे । “विद्याविनोदी धनपुत्त्रयुक्तः प्रलम्बकण्ठो मदनाधिकश्रीः । उदारचित्तः सुमना दयालुः प्रसूतिकाले दशमी यदि स्यात् ॥” विमुक्तावस्था । मरणावस्था । अतिशेषवयोऽ- वस्था । इति नानार्थटीकायां भरतः ॥ (दश- संख्यायाः पूरणी । यथा, मनुः । २ । ९० । “श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी । पायूपस्थं हस्तपादं वाक् चैव दशमी स्मृता ॥”)

दशमी, [न्] त्रि, (दशम + “वयसि पूरणात् ।” ५ । २ । १३० । इति इनिः ।) अतिवृद्धः । नवतेरूर्द्धं दशमोऽवस्थाविशेषः स विद्यते- ऽस्येति । इत्यमरभरतौ ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशमी [daśamī], 1 The tenth day of a lunar fortnight.

The tenth decade of the human life; यत्र स्युः सो$त्र मानार्हः शूद्रो$पि दशमीं गतः Ms.2.137.

The last ten years of a century. -Comp. -स्थ, -दशमींगत a. above ninety years old; दशमीस्थः क्षीणरागे वृद्धे मरणसंशये Nm.; Ms.2.138.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशमी f. the 10th stage of human life (age from 91 to 100 years) AV. iii , 4 Ta1n2d2yaBr. Gaut. Mn. ii

दशमी f. ( scil. तिथि)the 10th day of the half moon , iii , 276 MBh. etc.

दशमी f. the 10th day after birth Pat. Introd. 73

दशमी f. ([ cf. Lat. decimus.])

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Daśamī denotes in the Atharvaveda[१] and the Pañcaviṃśa Brāhmaṇa[२] the period of life between 90 and 100 years which the Rigveda[३] calls the daśama yuga, ‘the tenth stage of life.’ Longevity seems not to have been rare among the Vedic Indians, for the desire to live a ‘hundred autumns’ (śaradaḥ śatam) is constantly expressed.[४] Dīrghatamas is said to have lived 100 years,[५] and Mahidāsa Aitareya is credited with 116.[६] Onesikritos[७] reported that they sometimes lived 130 years, a statement with which corresponds the wish expressed in the Jātaka[८] for a life of 120 years. Probably the number was always rather imaginary than real, but the comparative brevity of modern life in India[९] may be accounted for by the cumulative effect of fever, which is hardly known to the Rigveda. See Takman.

  1. iii. 4, 7.
  2. xxii. 14.
  3. i. 158, 6.
  4. Rv. i. 89, 9;
    x. 18, 10, and passim. See Lanman, Sanskrit Reader, 384;
    Bloomfield, Atharvaveda, 62, 63.
  5. Śāṅkhāyana Āraṇyaka, ii. 17.
  6. Chāndogya Upaniṣad, iii. 16, 7;
    Jaiminīya Upaniṣad Brāhmaṇa, iv. 2, 11;
    Keith, Aitareya Āraṇyaka, 17.
  7. In Strabo, p. 701.
  8. Ed. Fausbo7ll, ii. 16.
  9. Indian Empire, 1, 513 et seq.
"https://sa.wiktionary.org/w/index.php?title=दशमी&oldid=500176" इत्यस्माद् प्रतिप्राप्तम्