सूक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूक्तम्, त्रि, (सुष्ठु उक्तम् ।) शोभनोक्तिविशिष्टम् । वेदोक्तस्तोत्रमन्त्रादि । यथा । ऋग्वेदस्य अग्नि- मीले, इत्यादि अग्निसूक्तम् । १ । १ । १ ॥ * ॥ सहस्रशीर्षेत्यादि पुरुषसूक्तम् । १० । ९० । १ ॥ * ॥ अहं रुद्रेभिरित्यादि देवीसूक्तम् । १० । १२५ । १ ॥ * हिरण्यवर्णामित्यादि श्रीसूक्तम् ॥ * ॥ रात्री व्यख्य- दायतीत्यादि रात्रिसूक्तम् । १० । १२७ । १ ॥ * ॥ आतून इन्द्र क्षुमन्तमित्यादि गणेशसूक्तम् । ८ । ७० । १ ॥ * ॥ इयमददाद्रभसम् इत्यादि सरस्वती- सूक्तम् । ६ । ६१ । १ ॥ * ॥ अतो देवा अवन्तु न इत्यादि विष्णुसूक्तम् । १ । २२ । १६ ॥ * ॥ मेदिनी देवीत्यादि भूसूक्तम् ॥ * ॥ आदित्यानामित्यादि- आदित्यसूक्तम् । ७ । ५ । १ । १ ॥ * ॥ त्वं सोम इत्यादि सोमसूक्तम् । १ । ९१ । १ ॥ इत्यादि ऋग्वेदस्य सूक्त- सहस्रम् । यथा । सहस्रमेकं सूक्तानामित्यादि चरणव्यूहः ॥ यजुर्व्वेदस्य विशमैशमित्यादि कुमारसूक्तम् । सोमाय पितृमते इत्यादि पितृ- सूक्तम् । पवमान स्वर्ज्जन इत्यादि पावमानी- सूक्तम् । इत्यादि वेदप्रसिद्धम् ॥ तथा, -- “जप्यानि सूक्तानि तथैव चैषा- मनुक्रमेणापि यथास्वरूपम् ।” इति मलमासतत्त्वम् ॥ अपि च । “सन्दर्शनार्थमम्बाया नदीपुलिनसंस्थितः । स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन् ॥” इति माकण्डेयपुराणे देवीमाहात्म्यम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूक्त¦ न॰ सु + वच--भावे क्त।

१ सुन्दरकथने

२ विशिष्टैकार्थ-प्रतिपादके एकदैवत्ये वेदमन्त्रसमुदाये च यथा श्रीसूक्तंपुरुषसूक्तमित्यादि। तानि च वेदे बहूनि सन्ति तत्रमहादानोपयोगीनि कति चित् सूक्तानि तुलादानाटिपद्धतौ अस्माभिः उद्धृतानि तानि च तत्र दृश्यानि।
“जप्यानि सूक्तानि तथैव चैषाम्” वह्निपुराणम्।

३ शा-रिकायां स्त्री त्रिका॰। क्तिन्। सूक्ति सुष्ठूक्तौ स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूक्त¦ mfn. (-क्तः-क्ता-क्तं) Well or properly said. n. (-क्तं)
1. A hymn in the Rig-Ve4da.
2. A good or wise saying. f. (-क्ता) The Sha4rika or Maina
4. E. सु well, उक्त spoken, (by which.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूक्त/ सू mfn. (5. सु+ उक्त)well or properly said or recited RV. etc.

सूक्त/ सू mfn. speaking well , eloquent MatsyaP.

सूक्त/ सू n. good recitation or speech , wise saying , song of praise RV. etc.

सूक्त/ सू n. a Vedic hymn (as distinguished from a ऋच्or single verse of a hymn) Br. S3rS Mn. BhP.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sūkta, ‘well uttered,’ is the regular term for a ‘hymn’ as part of the Śastra in the later Saṃhitās[१] and the Brāhmaṇas.[२] The sense of ‘hymn’ must also be recognized in several passages of the Rigveda.[३]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूक्त न.
(सु + वच् + क्त) ऋ.वे. के सूक्त जैसा कि ‘ऋचा’ से इनका वैशिष्ट्य बतलाया गया है; इसके प्रारम्भ के उल्लेख के द्वारा सङ्केतित, आश्व.श्रौ.सू. 1.1.18; ‘शस्त्र’ के मुख्य शरीर का संघटक, ऐ.ब्रा. 1०.1।

  1. Taittirīya Saṃhitā, v. 4, 5, 5;
    vii. 1, 5, 4, etc.
  2. Aitareya Brāhmaṇa, ii. 33;
    iii. 11, 9. 12-15;
    iv. 21, 5;
    vi. 8, 10;
    Kauṣītaki Brāhmaṇa, xiv. 1;
    xv. 3;
    Satapatha Brāhmaṇa, xiii. 5, 1, 18;
    Nirukta, iv. 6;
    xi. 16.
  3. i. 42, 20;
    171, 1;
    ii. 6, 2;
    vii. 29, 3, etc.
"https://sa.wiktionary.org/w/index.php?title=सूक्त&oldid=505732" इत्यस्माद् प्रतिप्राप्तम्