तस्कर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तस्करः, पुं, (तत् करोतीति । कृ + “दिवाविभेति ।” ३ । २ । २१ । इत्यस्य सूत्रस्य “किं यत्तद्- बहुषु कृञोज्विधानम् ।” इति वार्त्तिकोक्तेरच् । ततः । “तद्बृहतोः करपत्योः इति सुट्दलोपौ । चौरः । पृक्काशाकः । इति रत्नमाला ॥ मदन- वृक्षः । इति जटाधरः ॥ कर्णः । यथा, रघुः । १ । २७ । “व्यावृत्ता यत् परस्वेभ्यः श्रुतौ तस्करता स्थिता ॥” “तस्करः कर्णचौरयोरिति कोषान्तरम् ।” इति तट्टीका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तस्कर पुं।

चोरः

समानार्थक:चौर,एकागारिक,स्तेन,दस्यु,तस्कर,मोषक,प्रतिरोधिन्,परास्कन्दिन्,पाटच्चर,मलिम्लुच

2।10।24।2।5

दक्षिणारुर्लुब्धयोगाद्दक्षिणेर्मा कुरङ्गकः। चौरैकागारिकस्तेनदस्युतस्करमोषकाः॥

वृत्ति : चोरकर्मः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तस्कर¦ त्रि॰ तत् करोति कृ--टच्
“तद्वृहतोः करप-त्योः” पा॰ मुट् दलोपश्च।

१ चौरे

२ पृक्काशाके(पिडिङ्) शाकभेदे पु॰ रत्नभा॰।

३ मदनवृक्षे पु॰ जटा॰

४ श्रवणे
“व्यावृत्ता यत् परस्वेभ्यः श्रुतौ तस्करता स्थिता” रघुः
“तस्करः कर्णचौरयोरिति” रघुटीकाधृतकोषा-न्तरं मल्लिनाथेन तु अस्य न कर्णार्थकतां स्वीचकारकिन्तु तस्य श्लोकस्यार्थान्तरमाह स्म यथा
“तस्करताचौर्य्यं परस्वेभ्यः परधनेभ्यः सविषयभूतेभ्यः व्यावृत्तासती श्रुतौ वाचकशब्दे स्थिता प्रवृत्ता अपहार्य्या-भावात् तस्करशब्द एव अपहृतः इत्यर्थः”।

५ कोपनायांनार्य्यां स्त्री शब्दार्थकल्प॰ टित्त्वात् ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तस्कर¦ m. (-रः)
1. A thief, a robber.
2. The ear.
3. A kind of potherb, (Medicago esculenta.)
3. A tree, (Vangueria spinosa:) see मदन। f. (-री) A passionate woman. E. तत् that, used depreciatingly, and कर who does, सुट् substituted for the final of तत्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तस्करः [taskarḥ], 1 A thief, robber; मा संचर मनःपान्थ तत्रास्ते स्मरतस्करः Bh.1.86; Ms.4.135,8.67.

(At the end of comp.) Anything bad or contemptible; अकस्मात् तावदुत्तस्थौ गर्जञ्जलदतस्करः Ks.11.14.

The ear; cf. व्यावृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता R.1.27. -री A passionate woman.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तस्कर m. (for तत्-क्Nir. iii , 14 VPra1t. iii , 51 )a thief , robber RV. AV. VS. etc. ( ifc. f( आ). Hariv. 5180 Ka1m. iv , 53 ; See. अ-तस्कर; ifc. used as a term of contempt [ Katha1s. ci , 140 ] Gan2ar. 114 )

तस्कर m. Trigonella corniculata Sus3r. iv , 37 , 15

तस्कर m. Vanguiera spinosa L.

तस्कर m. Ardisia humilis (?) L.

तस्कर m. the ear (derived fr. Ragh. i , 27 ) W.

तस्कर m. pl. N. of particular केतुs VarBr2S. xi , 20

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Taskara occurs in the Rigveda[१] and frequently later,[२] denoting ‘thief’ or ‘robber.’ It appears to be practically synonymous with Stena, in connexion with which it is often mentioned.[३] The Stena and the Taskara are contrasted in the Vājasaneyi Saṃhitā[४] with the Malimlu, who is a burglar or house-breaker, while they are highwaymen, or, as the Rigveda[५] puts it, ‘men who haunt the woods and risk their lives’ (tanū-tyajā vanar-gū). In another passage of the Rigveda,[६] however, the dog is told to bark at the Taskara or the Stena, which clearly points to an attempt at house-breaking. The thief goes about at night,[७] and knows the paths[८] on which he attacks his victim. In one passage of the Rigveda[९] the use of cords is mentioned, but whether to bind the thieves when captured, or to bind the victim, is not clear.[१०] The Atharvaveda[११] refers to the Stena and the Taskara as cattle and horse thieves.[१२]

  1. i. 191, 5;
    vi. 27, 3;
    vii. 55, 3;
    viii. 29, 6.
  2. Av. iv. 3, 2;
    xix. 47, 7;
    50, 5;
    Vājasaneyi Saṃhitā, xi. 77-78;
    xii. 62;
    xvi. 21, etc;
    Nirukta, iii. 14.
  3. Rv. vii. 55. 3;
    Av. xix. 47, 7;
    50, 5;
    Vājasaneyi Saṃhitā, xi. 79;
    xvi. 21, etc.
  4. xi. 79 (the Malimlu is janeṣu, ‘among men’;
    the others vane, ‘in the forest’). Cf. for the Malimlu, Taittirīya Saṃhitā, vi. 3, 2, 6;
    Atharvaveda, xix. 49, 10.
  5. x. 4, 6.
  6. vii. 55, 3.
  7. Rv. i. 191, 5.
  8. Rv. viii. 29, 6.
  9. x. 4, 6.
  10. Zimmer, Altindisches Leben, 178, n.
  11. xix. 50, 5. Cf. Rv. x. 97, 10 (stena).
  12. Whitney, Translation of the Atharvaveda, 984.
"https://sa.wiktionary.org/w/index.php?title=तस्कर&oldid=499922" इत्यस्माद् प्रतिप्राप्तम्