कुत्स

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुत्स ङ क ञ अवक्षेपे । इति कविकल्पद्रुमः ॥ चुरां-- आत्मं--उभञ्च--सकं--सेट् ।) पञ्चमस्वरी । दन्त्यवर्गा- द्योपधः । अवक्षेपो निन्दा । ङ क, यो न कुत्सयते कुत्स्यमिति हलायुधः ॥ ञ, कुत्सयति कुत्सयते । अयमात्मनेपदीत्यन्ये । कदाचित् परस्मैपदार्थो ञकारः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुत्स¦ निन्दने चुरा॰ आत्म॰ सक॰ सेट्। कुत्सयते अचुकुत्सतकुत्सयाम् बभूव आस चक्रे। कतसयमानः कुत्सयित्वा[Page2095-b+ 38] सं कुत्स्य। कुत्स्यः कुत्सितः कुत्सनं कुत्सा कुत्सः। कुत्सना। कर्म्मणि कुत्स्यते अकुत्सि अकुत्सिषाताम्-अकुत्सयिषाताम्
“वहत्कुत्समार्ज्जनेन शतक्रतुः” ऋ॰

१ ।

६३ ।

३ । कुत्सायशुष्ममशूषम्” ऋ॰

४ ।

१६ ।

४२
“कुत्सि-तानि कुत्सनैः” पा॰। कुत्सकः।
“परिवित्तिः परीवेत्ताब्रह्मघ्नोयश्च कुत्सकः” भा॰ शा॰

३४

० अ॰।
“यदाऽश्रौषं कर्ण्णमासाद्य मुक्तं नावघीत्भीमं कुत्सयित्वा वचोभिः” भा॰आ॰ अ॰
“नास्तिक्यम् वेदनिन्दाञ्च देवतानाञ्च कुस-नम्” मनुः।
“नैतच्छतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येवकुत्सयन्” भा॰ आ॰

५२

८६ श्लो॰। अत्र परस्मैपदमार्षम्

कुत्स¦ पु॰ कुत्सयते संसारं कुत्स--अच्।

१ ऋषिभेदे तस्या-पत्यम् ऋष्यण्। कौत्स तदपत्ये पुंस्त्री
“कौत्सः प्रपेदेवरतन्तुशिष्यः” रघुः। वहुषु तस्य
“अत्रिभृगु कुत्मेति” पा॰ लुक्। कुत्साः तदपत्येषु। कृ--बा॰ स पृषो॰।

२ कुर्वति त्रि॰।
“कुत्साएते हर्य्यश्वाय” ऋ॰

७ ।

२५ ।

५ ।
“कुत्साः कुर्ब्बाणाः। करोतेः कुत्सशब्दनिष्पत्तिः” भा॰। ततः पक्षा॰ चतुरर्थ्यां फक्। कौत्सायन तन्नि-र्वृत्तादौ त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुत्स¦ r. 10th cl. (कुत्सयते-ति) To despise, to abuse, to revile.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुत्स m. N. of a ऋषि(called आर्जुनेय, author of several hymns of the RV. ; when attacked by the demon शुष्ण, इन्द्रdefended him and killed the demon ; but in other hymns [ RV. i , 53 , 10 ; ii , 14 , 7 ; iv , 26 , 1 ; viii , 53 , 2 ] कुत्सis represented as persecuted by इन्द्र) RV. AV. iv , 29 , 5 Ta1n2d2yaBr.

कुत्स m. N. of a descendant of अङ्गिरस्(author of the hymns RV. i , 94-98 ; 100-115 ; ix , 97 , 45 seqq. ) A1s3vS3r.

कुत्स m. lightning , thunderbolt Naigh. Nir.

कुत्स m. pl. ( Pa1n2. 2-4 , 65 ) the descendants or the family of कुत्सRV. vii , 25 , 5 La1t2y.

कुत्स n. the plant Costus speciosus or arabicus L. (See. कौत्स, पुरु-कुत्स, etc. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of चाक्षुष Manu. भा. IV. १३. १६. [page१-390+ २७]
(II)--a भार्गव gotrakara. त्रिप्रवर। M. १९५. २२; १९६. ३७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KUTSA : Son of a Rājarṣi called Ruru. Kutsa is mentioned with reference to Indra in many places in the Ṛgveda.


_______________________________
*13th word in left half of page 448 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kutsa is the name of a hero frequently mentioned in the Rigveda, which, however, gives practically no information about him, for he was no doubt already a figure of the mythic past. He is several times[१] called Ārjuneya, ‘descendant of Arjuna,’ and is usually[२] associated with Indra in the exploit of defeating the demon Śuṣṇa and winning the sun. He is said[३] to have defeated Smadibha, Tugra, and the Vetasus, but, on the other hand, he is several times[४] mentioned with Atithigva and Āyu as being vanquished by Indra, his defeat in one passage[५] being attributed to Tūrvayāṇa. Elsewhere[६] he appears with Atithigva as a friend of Indra's. In the later literature he is seldom[७] mentioned except in connexion with the myth of his binding Indra, which is found in the Brāhmaṇas,[८] and which is based on an obscure verse in the Rigveda.[९]

The Kutsas, or descendants of Kutsa, are mentioned in one hymn of the Rigveda.[१०]

  1. Rv. iv. 26, 1;
    vii. 19, 2;
    viii. 1, 11.
  2. Rv. i. 63, 3;
    121, 19;
    174, 5;
    175, 4;
    iv. 30, 4;
    v. 29, 4;
    vi. 20, 5;
    vii. 19, 2;
    x. 99, 9.
  3. Rv. x. 49, 4.
  4. Rv. i. 53, 10;
    ii. 14, 7;
    viii. 53, 2. Cf. iv. 26, 1.
  5. Rv. i. 53, 10.
  6. Rv. i. 51, 6;
    vi. 26, 3.
  7. E.g., Av. iv. 29, 5;
    Pañcaviṃśa Brāhmaṇa, xiv. 11, 26.
  8. Pañcaviṃśa Brāhmaṇa, ix. 2, 22;
    Śāṭyāyanaka in Sāyaṇa on Rv. x. 38, 5;
    Jaiminīya Brāhmaṇa, i. 228;
    Oertel. Journal of the American Oriental Society, 18, 31.
  9. x. 38, 5.
  10. vii. 25, 5.

    Cf. Ludwig, Translation of the Rigveda, 3, 113, 148;
    Oldenberg, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 42, 210, 211;
    Hillebrandt, Vedische Mythologie, 3, 284 et seq., who suggests that perhaps two Kutsas--one a friend of Indra, and the other a foe --may be distinguished;
    Geldner, Vedische Studien, 3, 171;
    Hopkins, Transactions of the Connecticut Academy of Arts and Sciences, 15, 57, n. 1.
"https://sa.wiktionary.org/w/index.php?title=कुत्स&oldid=496531" इत्यस्माद् प्रतिप्राप्तम्