दाश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाश, ऋ ङ क दाने । इति कविकल्पद्रुमः ॥ (चुरां- आत्मं-सकं-सेट् ।) द्बितीयस्वरी । ऋ, अद- दाशत् । क ङ, दाशयते । इति दुर्गादासः ॥

दाश, ऋ ञ दाने । इति कविकल्पद्रुमः ॥ (भ्वां- उभं-सकं-सेट् ।) ऋ, अददाशत् । ञ, दाशति दाशते । इति दुर्गादासः ॥

दाश, न र हिंसने । इति कविकल्पद्रुमः ॥ (स्वां- परं-सकं-सेट् ।) द्वितीयस्वरी । न, दाश्नोति । र वैदिकः । इति दुर्गादासः ॥

दाशः, पुं, (दाश्यते दीयते भृतिमूल्यमस्मै । दाश दाने + सम्प्रदाने घञ् ।) भृत्यः । इत्यमर- टीकायां रमानाथः ॥ (दशति हिनस्ति मत्- स्यानिति । दन्श + “दंशेश्च ।” उणां ५ । ११ । इति टः नस्य आच्च । धीवरः । यथा, देवी- भागवते । २ । १ । ३९ । “मत्स्यगन्धेति वाम्ना वै गुणेन समजायत । विवर्द्धमाना दाशस्य गृहे सा वासवी शुभा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाश पुं।

धीवरः

समानार्थक:कैवर्त,दाश,धीवर,जालिक

1।10।15।2।4

निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये। अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ॥

सम्बन्धि1 : मत्स्यः

सेवक : जालम्,शणसूत्रजालम्,मत्स्यस्थापनपात्रम्,मत्स्यवेधनम्

वृत्ति : मत्स्यः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाश(स)¦ हिंसने स्वा॰ पर॰ सक॰ सेट्। दाश्नो(स्नो)तिअदाशी(सी)त् अयं वैदिकः।
“यस्ते दाश्नीति नमउक्तिभिः” ऋ॰

८ ।

४ ।


“दाशद्दाशुषे हन्ति वृत्रम्” ऋ॰

२ ।

१ ।

९४
“यस्मै त्वं सुद्रविणो ददाशो अनागास्त्व-मदिते!” ऋ॰

१ ।

९४ ।

१५

दाश¦ दाने चु॰ उभ॰ सक॰ सेट्। दाशति--ते ऋदित् अदिदा-शत्--त।
“स वा एतेभ्यस्तत् पुरोऽदाशयत् तस्मात् पुरो-डाशः” शत॰ ब्रा॰

१ ।

६ ।

२ ।

दाश¦ दाने भ्वा॰ उभ॰ सक॰ सेट्। दाशति ते अदाशीत् अदा-शिष्ट ऋदित् णिच् अदिदाशत्--त।
“यस्तुभ्यं दाशान्न तमंहो अश्नवत्” ऋ॰

२ ।

२३ ।


“तुभ्यं दाशतः स्यामः”

७ ।

१४ ।

दाश(स)¦ पुंस्त्री दाश्नो(स्नो)ति मत्स्यान् दस(श)ति मत्स्यान्वा घञ् नि॰ नलोपः दाश(स्य)ते दीयते मत्स्यस्य मूल्य मस्मैघञ वा।

१ मत्स्योपजीविनि धीवरे स्त्रियां जातित्वात्ङीष्।
“दाशानां भुजवेगेन नद्याः स्रोतोजवेन च। वायुनाचानुकूलेन तूर्णं पारमवाप्नुयात्” भा॰ आ॰

५८

७५ श्लो॰
“स्नेहात् संमोहमापन्नो नावि दाशो यथा तथा” भा॰ आश्र॰

१३

९५ श्लो॰।
“एष नौयायिनामुक्तो व्यव-हारस्य निर्णयः। दाशापराधतस्तोये दैविके नास्तिनिग्रहः। यन्नावि किञ्चिद्दाशानां विशीर्येतापराघतः। तद्दाशैरेब दातव्यं समागम्य स्वतोऽंशतः”।
“निषादोभार्गवं सूते दा(शं)सं नौकर्मजीविनम्। कैवर्त्तमिति यं[Page3560-b+ 38] प्राहुरार्यावर्तनिवासिनः” इति च मनुः स्वार्थे क। तत्रार्थे। ततः परं पुत्रशब्द आद्युदात्तस्तत्पुरुषे दाशक-पुत्रः। दाश्यते भृतिरस्मै।

२ भृत्ये (चाकर) पु॰ रमानाथः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाश (ऋ) दाशृ¦ r. 1st cl. (दाशति-ते) 10th cl. (दाशयति-ते) To give 5th cl. (दाश्नोति) To hurt, to injure or kill: see दास | भ्वा० उभ० सक० सेट् | चुरा० उभ० | स्वादि० प० |

दाश¦ m. (-शः)
1. A fisherman, the son of a Nishada by a woman of the Ayogava caste.
2. A servant. f. (-शी)
1. A female slave, &c. E. दाशृ to give, affix घञ् | see दास |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाशः [dāśḥ], 1 A fisherman; इयं च सज्जा नौश्चेति दाशाः प्राञ्ज- लयो$ब्रुवन् Rām.7.46.32; Ms.8.48,49;1.34.

A servant, (दास q. v.). -Comp. -ग्रामः a village mostly inhabited by fisherman. -नन्दिनी an epithet of Satyavatī, mother of Vyāsa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाश See. पुरो-.

दाश or( Un2. v , 11 )

दाश m. (written also दास)fisherman , ferryman , mariner VS. xxx , 16 Mr2icch. viii , 408 , 9 MBh. Hariv. etc.

दाश m. the son of a निषादby a woman of the आयोगवcaste Mn. x , 34

दाश m. servant , slave L.

दाश the वृद्धिform of 2. दशin comp.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dāśa : m. (pl.): Name of a people.

According to Aṣṭāvakra, there are ten Dāśas (daśerakā daśa dāśā daśārṇāḥ) 3. 134. 16.


_______________________________
*1st word in left half of page p752_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dāśa : m. (pl.): Name of a people.

According to Aṣṭāvakra, there are ten Dāśas (daśerakā daśa dāśā daśārṇāḥ) 3. 134. 16.


_______________________________
*1st word in left half of page p752_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dāśa, ‘fisherman,’ is mentioned in the list of victims at the Puruṣamedha, or ‘human sacrifice,’ in the Yajurveda.[१] Cf. Dhaivara.

  1. Vājasaneyi Saṃhitā, xxx. 16;
    Taittirīya Brāhmaṇa, iii. 4, 12, 1. Weber, Indische Streifen 1, 81, renders the word by Fischerknecht, perhaps regarding it as equivalent to dāsa, ‘servant.’ Cf. Manu, x. 34;
    St. Petersburg Dictionary, s.v. Dāśa, 2. 3.
"https://sa.wiktionary.org/w/index.php?title=दाश&oldid=500216" इत्यस्माद् प्रतिप्राप्तम्