आत्रेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्रेयः, पुं, (अत्रेरपत्यं पुमान् । अत्रि + ढक् ।) अत्रिमुनिपुत्त्रः । स च दत्तः । दुर्व्वासाः । चन्द्रश्च । इति मेदिनी ॥ शरीरस्थरसधातुः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्रेय¦ पु॰ अत्रेरपत्यम् ढक्। अत्रिमुनेरपत्ये तस्याप-त्यानि बहूनि तेषु मन्वन्तरभेदे केचित् सप्तर्षिमध्य-पातिनः यथा

५ मन्वन्तरे
“वेदबाहुर्यदुघ्नश्च मुनिर्वेदशिरास्तथा। हिरण्यरोमा पर्जन्य ऊर्द्ध्ववाहुश्चसोमजः। सत्यनेत्रस्तथात्रेव एते सप्तर्षयोऽन्तरे”।

८ मन्वन्तरे।
“रामोव्यासस्तथात्रेषो दीप्निमानिति वि-श्रुतः भारद्वाजस्तथाद्रौणिरश्वत्थामा महाद्युतिः। गोत-मस्यात्मजश्चैव शरद्वान्नाम गौतमः। कौशिको दानवश्चेवरुरुः काश्यप एव च। एते सप्त महात्मानो भविष्यामुनि-सत्तमाः। ब्रह्मणः सदृशाश्चेति धन्याः सप्तर्षयः स्मृताः”।

९ मन्वन्तरे।
“मेधातिथिस्तु पोलस्त्यो वसुः काश्यपएव च। ज्योतिष्मान् भार्गवश्चैव द्युतिमानङ्गिरास्तथा। सवनश्चैव वाशिष्ठ आत्रेयोहव्यवाहनः पौलहः सत्यइत्येते मुनयो रौहितेऽन्तरे”।

१० मन्वन्तरे
“हविष्मान्पौलहश्चैव सुकृतिश्चैव भार्गवः। आपोमर्त्तिस्तथाऽत्रेयो वाशिष्ठश्चाष्टकः स्मृतः। पौलस्त्यः प्रमतिश्चैव नभोग-श्चैव काश्यपः। अङ्गिरा नभसः सत्यः सप्तैव परमर्षयः”

११ मन्वन्तरे।
“हविष्मान् काश्यपश्चापि हविष्मान् यश्चभार्गवः। तरुणश्च तथात्रेयो वासिष्ठस्तनयस्तथा। अङ्गिराश्चोदधिष्णश्च पौलस्त्योनिश्चरस्तथा। पौलहश्चाग्नि-तेजाश्च भाव्याः सप्त महर्षयः”

१२ मन्वन्तरे।
“द्युतिर्व-सिष्ठपुत्रश्च आत्रेयः सुतपास्तथा। अङ्गिरास्तमसोमूर्त्ति-स्तपस्वी काश्यपस्तथा। पयोऽशनश्च पौलस्त्यः पौलहश्चतपोरविः। भार्गवः सप्तमस्तेषां विज्ञेयश्च ततोधृतिः”।

१३ मन्वन्तरे। अङ्गिराश्चैव धृतिमान् पौलस्त्यो हव्यपस्तुयः। पौलहस्तत्त्वदर्शी च भार्गवश्च निरुत्सुकः। निष्-प्रकम्पस्तथात्रेयो निर्मोहः काश्यपस्तथा। सुतपाश्चैववासिष्ठः सप्तैते तु महर्षयः”

१४ मन्वन्तरे। अग्नीध्रः[Page0692-a+ 38] काश्यपश्चैव पौलस्त्यो भार्गवस्तथा। भार्गवो ह्यतिबाहुश्चशुचिराङ्गिरसस्तथा। शुक्रश्चैव तथात्रेयः शुक्रो वासिष्ठएव च। अजितः पौलहश्चैव अन्त्याः सप्तर्षयोमताः” हरिवं॰

७ अ॰। तथा च मन्वन्तरभेदे सप्तर्षिमध्ये अत्रि-पुत्रा सत्यनेत्रादयः। वैवास्वते तु मन्वन्तरे दत्तः दुर्वासाःसोमश्चेति त्रय आत्रेयाः प्रसिद्धाः। ते च ब्रह्मेशा-च्युतांशजाः तथोक्तम्” भाग॰

४ स्क॰

१ अध्या॰।
“अत्रेःपत्न्यनसूया त्रीन् जज्ञे सुयशसः सुतान्। दत्तंदुर्व्वाससं सोममात्मेशब्रह्मसंभवान्। श्रीविदूरौवाच। अत्रेर्गृहे सुरश्रेष्ठाः स्थित्युत्पत्त्यन्तहेतवः। किञ्चिच्चि-कीर्षवीजाता एतदाख्याहि मे गुरो। श्रीमैत्रेयौवाच। ब्रह्मणा नोदितः सृष्टावत्रिर्ब्रह्मविदांवरः। सह-पत्न्या ययावृक्षं कुलाद्रिं तपसिस्थितः। तस्मिन् प्रसूनस्तवकपलाशाशोककानने। वार्भिः स्रवद्भिरुद्घुष्टे नि-र्व्विन्ध्यायाः समन्ततः। प्राणायामेन संयम्य मनो वर्षशतं मुनिः। अतिष्वदेकपादेन निर्द्वन्द्वोऽनिलभोजनः। शरणं तं प्रपद्येऽहं य एव जगदीश्वरः। प्रजामात्मस-मां सह्यं प्रयच्छत्विति चिन्तयन्। तप्यमानम् त्रिभु-वनम् प्राणायामैधसाग्निना। निर्गतेन मुनेर्मूर्द्ध्नः स-मीक्ष्य प्रभवस्त्रयः। अप्सरोमुनिगन्धर्व्वसिद्धविद्याधरो-रगैः। वितायमानयशसस्तदाश्रमपदं ययुः। तत्प्रादु-र्भावसंयोगविद्योतितमना मुनिः। उत्तिष्वन्नेकपादेन ददृशेविबुधषभान्। प्रणम्य दण्डवद्भूमावुपतस्थेऽर्हणाञ्जलिः। वृषहंससुपर्णस्थान्स्वैः स्वैश्चिह्नैः सुचिह्नितान्। कृपालोकेनहसद्वदनेनोपलम्भितान्। तच्छोचिषा प्रतिहते निमील्यमुनिरक्षिणी। चेतस्तत्प्रवणं युञ्जन्नस्तावीत् संहताञ्जलिः। श्लक्ष्णया सूक्तया वाचा सर्वलोकगरीयसः। अत्रिरु-वाच। विश्वोद्भवस्थितिलयेषु विभज्यमानैर्म्मायागुणैरनुयुगंविगृहीतदेहाः। ते ब्रह्मविष्णुगिरिशाः प्रणतोऽस्म्यहम्वस्तेभ्यः कएव भवतां म इहोपहूतः। एकोमयेह भग-वान् विविधप्रधानैश्चित्तीकृतः प्रजननाय कथं नु यूयम्। अत्रागतास्तनुभृतां मनसोऽपि दूरा ब्रूत प्रसीदत महानि-ह विस्मयोमे। श्रीमैत्रेयौवाच। इति तस्य वचः श्रुत्वा-त्रयस्ते विबुधर्षभाः। प्रत्याहुः श्नक्ष्णया वाचा प्रहस्यतमृषिं प्रभो!। श्रीदेवाऊचुः। यथा कृतस्ते संक-ल्पोभष्यस्तेनैव नान्यथा। स ते सङ्कल्प्स्यते ब्रह्मन् यद्वै ध्या-यति ते वयम्। अथास्मदंशभूतास्ते आत्मजालोकविश्रुताः। भवितारोऽङ्ग भद्रन्ते विस्रप्स्यन्ति च ते[Page0692-b+ 38] यशः। एवं कामवरं दत्त्वा प्रतिजग्मुः सुरेश्वराः। सभा-जितास्तयोः सम्यग्दम्पत्योमिषतोस्ततः। सोमोऽभू-द्ब्रह्मणोऽंशेन दत्तोविष्णोस्तु योगवित्। दुर्व्वासाः शङ्क-रस्यांशोनिवोधाङ्गिरसः प्रजाः”। आत्रेयश्च शुक्लयजुःसम्प्रदायप्रवर्त्तकः वंशगणनायाम्
“भरद्वाज आत्रेयात्आत्रेयोमाण्टेः” शत॰ ब्रा॰ पठितः स्त्रियां ङीप्।
“आत्रेय्यस्मि” उत्तरच॰ शुक्लयजुषां सम्प्रदायप्रवर्त्तकवंशगणनायाम्
“आत्रेयीपुत्रादात्रेयीपुत्र इति” शत॰ब्रा॰।
“पुत्रमन्थनकर्मणः र्स्त्रासंस्काराङ्गत्वेनोक्तत्वात्तत्सन्निघानादयं वंशः स्त्रीप्राधान्येनोच्यते” भा॰।

२ अत्रिगोत्रमध्ये श्रेष्ठे पु॰।
“आत्रेयाय चाग्नी-ध्रवत्सदसःपुरस्तादुपविष्टाय क आत्रेयं क आत्रेय-मिति त्रिरुक्त्वा” कात्या॰

१० ,

२ ,

२१ ।
“आत्रेयाय अत्रि-सगोत्राय अतिप्रवराय” वा कर्कः
“आत्रेयाय हिरण्यंददाति” शत॰ ब्रा॰। बहुषु ढकोलुक् अत्रयः अत्रि-पुत्रेषु क्वचिन्न।
“आगस्त्याश्च महाभागा आत्रेया-श्चोत्तमव्रताः। सर्वस्य जगतः श्रेष्ठाः पूजिता ब्राह्म-णास्तथा” भा॰ व॰

२१ अ॰। तेषां श्रेष्ठत्वं च यज्ञेअनिनृत्विद्भ्योऽपि तेभ्यो दक्षिणादानस्य” शत॰ ब्रा॰उक्तेः यथा
“आत्रेयाय हिरण्यं ददातीत्युपक्रम्य
“अत्रिर्वा ऋषीणां होतासावैतत् स दोऽसुरतमसमभिपुप्रुवेत ऋषयोऽत्रिमब्रुवन्ने हि प्रत्यङ् इदं तमोऽपजहीतिस एतत्तमोऽपाहन्नयं वै ज्योतिर्य इदं तमोऽपाबधी-दिति तस्मा एतद्दक्षिणामनयन् ज्योतिर्हिरण्यं तद्वैसतत्तेजसा वीर्य्येणर्षिस्तमोऽपजघानाथैष एतेनेवैतज्ज्यो-तिषा तमोऽपहन्ति तस्मादात्रेयाय हिरण्यं ददातीति”। अत्रिप्रशंसया च तद्वंशजानां प्रशंसा। सचानृत्वि-गेव
“आत्रेयाय चाग्नीध्रवदित्यनन्तरम्
“ऋत्विग्भ्योदक्षिणां ददातीति कात्या॰ सूत्रे” ऋत्विक्त्वविशेष-णात् तत्पूर्बस्य अनृक्त्वमिति” कर्कः।

३ देहस्थरसभेदे” हेम॰

४ नदीभेदे स्त्री
“करतोया तथात्रेयी लौहित्यश्च महानद” भा॰ स॰ प॰

९ अ॰ वर्ण्णिता।
“आत्रेयीं वक्ष्यामो रजस्वला-मृतुस्नातामात्रेयीमाहुः अत्रेत्येयामपत्यं भवतीत्यात्रेयी-मिति” वशिष्ठोक्तनिर्वचनयुक्तायामृतुस्नातायां

५ स्त्रियां स्त्री
“हत्वा गर्भ मविज्ञातमेतदेव ब्रतं चरेत्। राजन्यवैश्यावी-जानावात्रेयीमेव च स्त्रियम्” मनुः
“आहिताग्नेर्ब्राह्मणस्यहत्वा पत्नीमनिनिन्दिताम्। ब्रह्महत्याव्रतं कुर्य्यादात्रेयी-घ्नस्तथैव च” अङ्गि॰।
“यागस्थक्षत्रविड्घाती चरेद्ब्रह्म-[Page0693-a+ 38] हनोव्रतम्। गर्भहा च यथावर्ण्णं तथात्रेयीनिसूदकः” या॰। आत्रेयोयमिति ज्ञात्वा तस्या वधे तु ब्रह्मह-त्याब्रतद्विगुणव्रतम् कार्य्यम् ब्रह्महत्याव्रतमुक्त्वा
“एवंतु समभिज्ञातामात्रेयीं वा निपातयेत्। द्विगुणा ब्रह्म-हत्या वै आत्रेयीनिधने भवेत्” भा॰ शा॰ प॰

१६

५ अ॰उक्तेः। अश्वादि॰ भरद्वाजार्थे फञ्। आत्रेयायणः भार-द्वाजरूपे तद्गोत्रजे पुंस्त्री॰। छागलशब्दात् आत्रेयार्थेअण्। छागल आत्रेयः अन्यः छागलिः सि॰ कौ॰। आत्रेयो + स्वार्थेकन्। आत्रेयिका ऋतुमत्यामृतुस्नातायां स्त्रियाम् स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्रेय¦ m. (-यः)
1. The name of a Muni or saint, the son of ATRI, applica- ble to DATTA, DURVASAS, and SOMA.
2. An essential humor or juice of the body. f. (-यिका or -यी) A woman during her courses. f. (-यी)
1. The name of a river in the north of Bengal.
2. The wife of ATRI.
3. Any woman of the Brahmanical order. E. अत्रि a saint so called, ढक् patronymic aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्रेय [ātrēya], a. (-यी f.) [अत्रेरपत्यं ढक्] P.IV.1.122 Belonging to, descended or sprung from, Atri.

यः A descendant of Atri.

The head of the descendants of Atri.

A priest closely related to the Sadasya.

An epithet of Śiva.

An essential humor or juice of the body, lymph.

यी A female descendant of Atri; गोत्रप्रशंसार्थ- मात्रेय्या अवधसंकीर्तनम् । न चापन्नसत्त्वा आत्रेयी । गोत्रं ह्येतत् । ŚB. on MS.6.1.9.

The wife of Atri.

A woman in her courses (रजस्वला); Ms.11.87; Y.3.251.

Any woman of the Brāhmaṇical order.

N. of a river in the north of Bengal, also called Tista.

A pregnant woman; Mb.12.165.54; आत्रेयीमापन्नगर्भामाहुः । अत्र कुक्षौ अस्या विद्यत इत्यात्रेयी । ŚB. on MS.6.1.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्रेय m. ( Pa1n2. 4-1 , 122 Comm. )a descendant of अत्रिS3Br. xiv , etc.

आत्रेय m. N. of a physician Bhpr.

आत्रेय m. a priest who is closely related to the सदस्य(perhaps because this office was generally held by a descendant of अत्रि) S3Br. iv AitBr.

आत्रेय m. N. of शिवL.

आत्रेय m. chyle L.

आत्रेय n. N. of two सामन्s A1s3vGr2. etc.

आत्रेय m. pl. N. of a tribe MBh. vi , 376

आत्रेय m. (for अत्रयस्m. pl. of अत्रिSee. )the descendants of अत्रिMBh. iii , 971.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a pupil of सूत; फलकम्:F1: Va. ६१. ५६.फलकम्:/F the last reference is to the sage in the Raivatamanvantara. फलकम्:F2: वा. ६२. १७, ५४.फलकम्:/F Sage of the तामस man- vantara. फलकम्:F3: वा. ६२. ४१.फलकम्:/F आत्रेय S4aradvata one of the seven sages; फलकम्:F4: वा. १००. ११.फलकम्:/F आत्रे- यवारुनि, फलकम्:F5: वा. १००. ८२.फलकम्:/F निष्प्रकम्प, फलकम्:F6: वा. १००. १०७.फलकम्:/F सूतपूः. फलकम्:F7: वा. १००. ९६; १०६. ३९.फलकम्:/F [page१-153+ २८]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ātreya : m. (sg., pl.): Name of a Janapada and a family of ṛṣis.

(1) Janapada: One of the northern Janapadas of the Bhāratavarṣa listed by Saṁjaya (ata ūrdhvaṁ janapadān nibodha gadato mama) 6. 10. 37, 5; (uttarāś ca) 6. 10. 63; (ātreyāḥ sabharadvājāḥ) 6. 10. 67;

(2) Ṛṣis: The Atreyas are described as those who observed the best vows (ātreyāś cottamavratāḥ) 3. 27. 8; they are listed by Baka Dālbhya among the Brāhmaṇas who gathered around Yudhiṣṭhira in Dvaitavana 3. 27. 1, 5; all the Brāhmaṇas are said to be ascetics; they observed vows in the holy Dvaita forest and practised dharma under the protection of Yudhiṣṭhira; they were also the best Brāhmaṇas in the whole world (paśya dvaitavane pārtha brāhmaṇānāṁ tapasvinām/…caranti dharmaṁ puṇye 'smiṁs tvayā guptā dhṛtavratāḥ/…sarvasya jagataḥ śreṣṭhā brāhmaṇāḥ saṁgatās tvayā) 3. 27. 7-8; the sound of the loud recitation of the yajus, ṛc, sāmans and of prose formulae was pleasing (yajuṣām ṛcām ca sāmnāṁ ca gadyānāṁ caiva sarvaśaḥ/āsīd uccāryamāṇānāṁ nisvano hṛdayaṁgamaḥ//) 3. 27. 3;

(3) Ṛṣis who were descendants of Atri: (i) Kuṇḍajaṭhara (ātreyaḥ kuṇḍajaṭharaḥ) 1. 48. 8; (ii) Kauṇḍinya (ātreyas tv atha kauṇḍinyaḥ) 3. 83. 102.


_______________________________
*4th word in left half of page p623_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ātreya : m. (sg., pl.): Name of a Janapada and a family of ṛṣis.

(1) Janapada: One of the northern Janapadas of the Bhāratavarṣa listed by Saṁjaya (ata ūrdhvaṁ janapadān nibodha gadato mama) 6. 10. 37, 5; (uttarāś ca) 6. 10. 63; (ātreyāḥ sabharadvājāḥ) 6. 10. 67;

(2) Ṛṣis: The Atreyas are described as those who observed the best vows (ātreyāś cottamavratāḥ) 3. 27. 8; they are listed by Baka Dālbhya among the Brāhmaṇas who gathered around Yudhiṣṭhira in Dvaitavana 3. 27. 1, 5; all the Brāhmaṇas are said to be ascetics; they observed vows in the holy Dvaita forest and practised dharma under the protection of Yudhiṣṭhira; they were also the best Brāhmaṇas in the whole world (paśya dvaitavane pārtha brāhmaṇānāṁ tapasvinām/…caranti dharmaṁ puṇye 'smiṁs tvayā guptā dhṛtavratāḥ/…sarvasya jagataḥ śreṣṭhā brāhmaṇāḥ saṁgatās tvayā) 3. 27. 7-8; the sound of the loud recitation of the yajus, ṛc, sāmans and of prose formulae was pleasing (yajuṣām ṛcām ca sāmnāṁ ca gadyānāṁ caiva sarvaśaḥ/āsīd uccāryamāṇānāṁ nisvano hṛdayaṁgamaḥ//) 3. 27. 3;

(3) Ṛṣis who were descendants of Atri: (i) Kuṇḍajaṭhara (ātreyaḥ kuṇḍajaṭharaḥ) 1. 48. 8; (ii) Kauṇḍinya (ātreyas tv atha kauṇḍinyaḥ) 3. 83. 102.


_______________________________
*4th word in left half of page p623_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ātreya is the patronymic of a pupil of Māṇṭi in the Bṛhadāraṇyaka Upaniṣad.[१] An Ātreya appears as a Purohita of Aṅga in the Aitareya Brāhmaṇa.[२] An Ātreya was regularly the priest in certain rites,[३] and an Ātreyī occurs in an obscure passage in the Śatapatha Brāhmaṇa.[४]

  1. ii. 6, 3;
    iv. 6, 3 (in both versions).
  2. viii. 22.
  3. Ibid., vii. 7;
    Satapatha Brāhmaṇa, iv. 3, 4, 21;
    Kātyāyana Srauta Sūtra, x. 2, 21 (sadasaḥ purastāt).
  4. i. 4, 5, 13. Cf. Roth, St. Petersburg Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=आत्रेय&oldid=490663" इत्यस्माद् प्रतिप्राप्तम्