आयोगव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयोगवः, पुं, (अयोगव एव स्वार्थे अण् ।) शूद्रा- द्वैश्यायां जातो जातिविशेषः । इति हेमचन्द्रः ॥ तस्य कर्म्म काष्ठतक्षणं । (यथा मनुः १० । १२, १० । १६ । “शूद्रादायोगवः क्षत्ता चण्डालश्चाधमो नृणां । वैश्यराजन्यविप्रासु जायन्ते वर्णसङ्कराः” ॥ “आयोगवोऽयं क्षत्ता च चाण्डालश्चाधमो नृणां । प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयोगव¦ पुं स्त्री॰ अयोगव एव स्वार्थे अण्। वैश्यकन्यायांशूद्रेणोत्पादिते जातिभेदे।
“शूद्रादायोगवः क्षत्ताचाण्डालश्चाधमो नृणाम्। वैश्यराजन्यविप्रासु जायन्तेवर्ण्णसङ्कराः”
“आयोगवोऽयं क्षत्ता च चाण्डालश्चाधमो-नृणाम्। प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः” इतिच मनुः
“मत्स्यघातो निषादानां तष्टिस्त्वायोगवस्येति” मनूक्तम् काष्ठतक्षणं तस्य वृत्तिः। स्त्रियां जातित्वात् ङीप्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयोगव¦ m. (-वः) A man of a mixed tribe sprung from a Sudra man and Vaisya woman; his business is carpentry, &c. f. (-वी) A woman of the tribe.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयोगवः [āyōgavḥ], [आयोगव एव, स्वार्थे अण्] The son of a Śūdra by a Vaiśya wife (his business being carpentry; cf. Ms.1.48); शूद्रादायोगवः क्षत्ता चाण्डालश्चाधमो नृणाम् । वैश्य- राजन्यविप्रास्तु जायन्ते वर्णसंकराः ॥ -वी A woman of this tribe.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयोगव m. (= अयोगवSee. ) , a man of mixed tribe (sprung from a शूद्रman and वैश्यwoman ; his business is carpentry etc. ) S3Br. Ka1tyS3r. Mn. Ya1jn5.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀYOGAVA : A special caste of people. Their profession was drama acting. They were adepts in handicrafts. See under Cāturvarṇyam. (Chapter 151, Agni Purāṇa).


_______________________________
*1st word in left half of page 96 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āyogava.--Marutta Āvi-kṣita, the Āyogava king, is mentioned as a sacrificer in the Śatapatha Brāhmaṇa,[१] where also a Gāthā (‘stanza’) celebrating his sacrifice is cited. Cf. Ayogū.

  1. xiii. 5. 4, 6. Cf. Śāṅkhāyana Srauta Sūtra, xvi. 9, 14-16.
"https://sa.wiktionary.org/w/index.php?title=आयोगव&oldid=491157" इत्यस्माद् प्रतिप्राप्तम्