सीता

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

रामपत्नी जानकी मैधिली वैदेही

अनुवादाः[सम्पाद्यताम्]

मलयालम्- സീത

आम्गलम्- sita

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीता, स्त्री, (सिनोतीति । सिञ्न बन्धे + बाहु- लकात् क्तः । दीर्घश्च । इत्युणादौ उज्ज्वलः । ३ । ९० ।) लाङ्गलपद्धतिः । इत्यमरः । २ । ९ । १४ ॥ “द्वे लाङ्गलरेखायां सिनोति खनति भूमिं सीता षि न ग ञ बन्धे नाम्नीति तः निपातनाद्दीर्घः । सीता दन्त्यसादिः । शेते भुवि इति शीता तालव्यशादिश्च ।” इति भरतः ॥ (यथा, कुमारे । ५ । ६१ । “न वेद्मि स प्रार्थितदुर्लभः कदा सखीभिरस्रोत्तरमीक्षितामिमाम् । तपःकृशामभ्युपपत्स्यते सखीं वृषेव सीतां तदवग्रहक्षताम् ॥”) जनकराजनन्दिनी । सा तु श्रीरामपत्नी । तत्- पर्य्यायः । वैदेही २ मैथिली ३ जानकी ४ धरणीसुता ५ । इति हेमचन्द्रः ॥ भूमिसम्भवा ६ इति जटाधरः ॥ अस्या उत्पत्तिर्यथा, वाल्मी- कीये रामायणे । ६६ । १३ -- १४ । “अथ मे कृषतः क्षेत्रं लाङ्गलादुत्थिता ततः । क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता ॥ भूतलादुत्थिता सा तु व्यवर्द्धत ममात्मजा । वीर्य्यशुल्केति मे कन्या स्थापितेयमयोनिजा ॥” अपि च तट्टीकाधृतपद्मपुराणम् । “अथ लोकेश्वरी लक्ष्मीर्जनकस्य पुरे स्वतः । शुभक्षेत्रे हलोत्खाते तारे चोत्तरफल्गुने ॥ अयोनिजा पद्मकरा बालार्कशतसन्निभा । सीतामुखे समुत्पन्ना बालभावेन सुन्दरी ॥ सीतामुखोद्भवात् सीता इत्यस्यै नाम चाकरोत् ततोऽभूदौरसी तस्य उर्म्मिला नाम कन्यका ॥” तज्जन्मव्रतादि गौतमं प्रति शिवेनोक्तं यथा, -- “वैशाखशुक्लपक्षे त्वष्टम्यां संयमनं कुरु । परेद्युर्विकुरुष्वै तज्जानकीजन्मनो व्रतम् ॥ सन्तुष्टा जानकी तेन भविष्यति न संशयः । एतद् व्रतं ममाप्यस्ति कर्त्तव्यं श्वो द्विजोत्तमः ॥ माहात्म्यं तस्य गदितुं नास्ति मे निश्चलं मनः । अहं तद्रसलीनोऽस्मि शक्तस्तद्गदितुं न हि ॥ तस्मादेकं वदामि त्वां मार्कण्डेयाश्रमेऽधुना । गत्वा मुनीन्द्रः सकलं मार्कण्डेयोऽनुपृच्छ्यताम् सर्व्वं निवेदितं तस्मै व्रतमाहात्म्यमुत्तमम् । विधानञ्च फलं तस्य स मुनिस्त्वां वदिष्यति ॥ मार्कण्डेयोपदिष्टेन विधिनाचर तद्ब्रतम् । यथाशक्त्यपि कुर्व्वाणो व्रतस्योत्सवमादरात् ॥ लप्स्यसे सकलान् कामान्नात्र कार्य्या विचा- रणा ॥” इत्यादि गौतमप्रश्नानन्तरं श्रीमार्कण्डेय उवाच “त्रेतायुगे उत्तराशां गते कमलिनीपतौ । सर्व्वर्त्तुनिकरश्रेष्ठ ऋतौ तु कुसुमाकरे ॥ मासि पुण्यतमे विप्र माधवे माधवप्रिये । नवम्यां शुक्लपक्षे च वासरे मङ्गले शुभे ॥ सार्प्य ऋक्षे च मध्याह्ने जानकी जनकालये । आविर्भूता स्वयं देवी योगेषु गतिरुत्तमा ॥ एतद्योगे कृतञ्चैतद्व्रतं प्रोक्तमनन्तकम् ॥ अष्टम्यां यदि विद्धा स्यान्नवमी माधवे सिते । लक्ष्मीः । उमा । शस्याधिदेवता । इति नानार्थ- ध्वनिमञ्जरी ॥ मदिरा । इति राजनिर्घण्टः ॥ गङ्गास्रोतः । यथा, -- “गङ्गायान्तु भद्रसोमा महाभद्राथ पाटला । तस्याः स्रोतसि सीता च वङ्क्षुर्भद्रा च कीर्त्तिता तद्भेदेऽलकनन्दापि शारिणी त्वल्पनिम्नगा ॥” इति शब्दमाला ॥ (नदीविशेषः । इति केचित् ॥ यथा, महा- भारते । ३ । १८८ । १०० । “गाङ्गं शतद्रुं सीताञ्च यमुनामथ कौशिकीम् । **** एताश्चान्याश्च सरितः पृथिव्यां या नरोत्तम । परिक्रामन् प्रपश्यामि तस्य कुक्षौ महात्मनः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीता स्त्री।

लाङ्गलकृतरेखा

समानार्थक:सीता,लाङ्गलपद्धति

2।9।14।2।3

गोदारणं च शीरोऽथ शम्या स्त्री युगकीलकः। ईषा लाङ्गलदण्डः स्यात्सीता लाङ्गलपद्धतिः॥

पदार्थ-विभागः : चिह्नम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीता¦ स्त्री सि--त पृषो॰ दीर्घः।

१ लाङ्गलपद्धतौ अमरः

२ जनकराजदुहितरि

३ भद्राश्ववर्षस्थितगङ्गायाञ्च।
“अथ मे कर्षतः क्षेत्रं लाङ्गलादुत्थिता ततः। क्षेत्रंशोधयता लब्धा नाम्ना सीतति विश्रुता। भूतलादु-त्थिता सा तु व्यवर्द्धत ममात्मजा” रामा॰ बाल॰
“अथलोकेश्वरो लक्ष्मीर्जनकस्य पुरे खतः। शुभक्षेत्रे ह-लोत्खाते तारे चोत्तरफाल्गुने। अयोनिजा पद्मकरावालार्कशतसन्निभा। सीतामुखे समुत्पन्ना बालभावेनसुन्दरी। सीतामुखोद्भवात् सीता इत्यख्या नाम चा-करोत्” पद्मपु॰। भद्राश्ववर्षनदीभेदश्च स्वर्गगङ्गाया धारा-मेदः जम्बुद्वीपशब्दे

३०

४६ पृ॰ दृश्यः।

४ सक्ष्म्याम्[Page5299-b+ 38]

५ उमायां

६ सस्याधिदेवतायां नानार्थमञ्जरी।

७ गदि-रायां राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीता¦ f. (-ता)
1. A furrow, the track of the plough-share.
2. The daughter of JANAKA and wife of RA4MACHANDRA, so named because fabled to have sprung from a furrow made by Janaka while ploughing the ground to prepare it for a sacrifice instituted by him to obtain progeny.
3. One of the four great branches into which the Ganges, after having fallen on mount Meru, is fabled to divide: the eastern branch, flowing into the Varsha Bhadra4swa.
4. The goddess LAKSHMI
4.
5. UMA4, the wife of S4IVA.
6. A goddess, wife of Indra, presiding over fruits, &c., an Indian FLORA or POMONA.
7. Spirituous liquor.
8. Husban- dry. E. षि to bind, (the earth,) क्त aff., form irr; it is then appli- cable to the princess as having been turned up in the soil by a plough-share; and to the goddesses, as they may be sup- posed to have been incarnate in the wife of RA4MA4; also, as differently derived शीता, q. v.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीता [sītā], [सि-त पृषो˚ दीर्घः]

A furrow, track or line of a ploughshare.

(Hence) A tilled or furrowed ground, ploughed land; वृषेव सीतां तदवग्रहक्षताम् Ku.5.61.

Husbandry, agriculture; as in सीताद्रव्य q. v.

N. of the daughter of Janaka, king of Mithilā, and wife of Rāma.; जनकानां कुले कीर्तिमाहरिष्यति मे सुता । सीता भर्तार- मासाद्य रामं दशरथात्मजम् ॥ Rām.1.67.22. [She was so called because she was supposed to have sprung from a furrow made by king Janaka while ploughing the ground to prepare it for a sacrifice which he had instituted to obtain progeny, and hence also her epithets, 'Ayonijā', 'Dharāputrī' &c. She was married to Rāma and accompanied him to the forest. While there she was once carried off by Rāvaṇa who tried to violate her chastity, but she scornfully rejected his suit. When Rāma came to know that she was in Lankā, he attacked ther place, killed Rāvaṇa and his host of demons, and recovered Sītā. She had, however, to pass through the terrible ordeal of fire before she could be received by her husband as his wife. Though thus convinced of her chastity, he had afterwards to abandon her, when far advanced in pregnancy, because the people continued to suspect her fidelity. She however, found a protector in the sage Vālmīki, at whose hermitage she was delivered of Kuśa and Lava, and who brought them up. She was ultimately restored to Rāma by the sage.]

N. of a goddess, wife of Indra.

N. of Umā

N of Lakṣmī.

N. of one of the four fabulous branches (the eastern branch) of the Ganges.

Spirituous liquor. -Comp. -अध्यक्षः superintendent of agriculture. -द्रव्यम् implements of agriculture, tools of husbandry; सीताद्रव्यापहरणे शस्त्राणा- मौषधस्य च Ms.9.293. -पतिः N. of Rāmachandra. -फलः the custard-apple tree. (-लम्) its fruit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीता f. (less correctly written शीता; See. सीमन्, सीर)a furrow , the track or line of a ploughshare (also personified , and apparently once worshipped as a kind of goddess resembling Pomona ; in RV. iv , 57 , 6 , सिताis invoked as presiding over agriculture or the fruits of the earth ; in VS. xii , 69-72 , सिता" the Furrow " is again personified and addressed , four furrows being required to be drawn at the ceremony when the above stanzas are recited ; in TBr. she is called सावित्री, and in Pa1rGr2. इन्द्र-पत्नी, " the wife of इन्द्र" ; in epic poetry -S सिताis the wife of रामचन्द्रand daughter of जनक, king of मिथिला, capital of विदेह, who was otherwise called सीरध्वज; she was named सिताbecause fabled to have sprung from a furrow made by जनकwhile ploughing the ground to prepare it for a sacrifice instituted by him to obtain progeny , whence her epithet अयोनि-जा, " not womb-born " ; her other common names , मैथिलीand वैदेही, are from the place of her birth ; according to one legend she was वेदवतीSee. , in the कृतage ; accord. to others she was an incarnation of लक्ष्मिand of उमा; the story of राम's bending the bow , which was to be the condition of the gift of सिता, is told in R. i , 67 ; सीता's younger sister उर्मिलाwas at the same time given to लक्ष्मण, and two nieces of जनक, daughters of his brother king कुश-ध्वज, to भरतand शत्रुघ्न) RV. etc. IW. 335 n. 1 ; 337 etc.

सीता f. N. of a form of दाक्षायणीCat.

सीता f. of a poetess Cat.

सीता f. of a river MBh. R. etc.

सीता f. of the eastern branch of the four mythical branches of the heavenly Ganges (into which it is supposed to divide after falling on mount मेरु; this branch is fabled to flow into the वर्षor द्वीपcalled भद्राश्व) L.

सीता f. of an उपनिषद्Cat.

सीता f. spirituous liquor W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a branch of the गन्गा issuing from the city of ब्रह्मा: descends Kesara and other hills, falls on the summits of गन्धमादन, and traversing the continent of भद्राश्व, falls into the Eastern Ocean; फलकम्:F1:  भा V. १७. 5-6; Br. II. १२. १६; १८. २२, ४१-5; २६. ४४; III. ५६. ५२; वा. ४२. १७-35; ४७. ३९, ४३; ५५. ४२; Vi. II. 2. ३४-5; 8. ११३.फलकम्:/F rises out of the सितान्त slopes of the मुकुञ्ज hill, flows through सुमञ्जस, माल्यवत, Vaikanka, मणिपर्वतम्, ऋषभम्, जठर, देवकूट, and reaches through the गन्धमादन and takes the name of अलकनन्दा and enters the मानस lake.
(II)--The goddess enshrined at चित्रकूट. M. १३. ३९.
(III)--a R. of कुशद्वीप. M. १२२. ७१.
(IV)--wife of हव्यवाहन. वा. २९. १४.
(V)--the supernatural daughter of Janaka; फलकम्:F1:  Vi. IV. 4. ९२-3; 5. २८;फलकम्:/F is लक्ष्मी; the wife of राम; फलकम्:F2:  वा. १०६. ५८; Vi. I. 9. १४४;फलकम्:/F was discovered by सीरध्वज when ploughing the earth for a sacrifice. फलकम्:F3:  वा. ८८. १९५; ८९. १५; १०८. १९ and २५.फलकम्:/F In her svayam- vara, राम broke the धनुस् of शिव. Ravished by her beauty रावण took her to लन्का and kept her under a शिम्शुप tree. Recovered by राम. Ever devoted to her lord, enjoyed his company at the capital. In the sacrifices she gave away all her things as gifts except सौमान्गल्य। [page३-605+ २७] Bore the water jar when Bharata carried the पादुका. फलकम्:F4:  भा. V. १९. 1-5; IX. १०. 3; १३. १८; XI. 4. २१; Br. III. ६३. १९६; भा. IX. १०. 6-३०. ४४ & ५६; ११. 4 and ३५; X. ७१. 9: ८३. १०;फलकम्:/F Respect of, to Brahmanas and elders; was sent to वाल्मीकि's hermitage though pregnant as राम heard a citizen speak ill of her stay in रावण's palace; gave birth to कुश and Lava. After entrusting her sons to the care of the sage, she entered the bowels of the earth. फलकम्:F5:  IX. १०. ४१ and ४७: ११. १०-15.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sītā^1 : f.: Name of a river.


A. Location: One of the seven streams of the divine river Tripathagā into which it was divided after it was established on Hiraṇyaśṛṅga mountain (brahmalokād apakrāntā saptadhā pratipadyate) 6. 7. 44-45.


B. Past event: Sītā was one of the rivers seen by Mārkaṇḍeya in the belly of the Bāla (3. 186. 83 = Nārāyaṇa 3. 187. 3) 3. 186. 93.


C. Importance: Finds mention in the Daivata-Ṛṣi-Vaṁśa 13. 151. 22, 2.


_______________________________
*3rd word in right half of page p479_mci (+offset) in original book.

Sītā^2 : f.: Name of a river.

A certain river apparently famous for its whirlpools in which boats sink (sītā nāma nadī rājan plavo yasyāṁ nimajjati) 12. 83. 44 (Nī. on Bom. Ed. 12. 82. 44: yathā bahvāvartāyāṁ sītāyāṁ plavas tāraṇopāyaḥ nimajjati…)


_______________________________
*4th word in right half of page p479_mci (+offset) in original book.

Sītā^3 : f.: Name of a river.

One of the rivers of the Śākadvīpa 6. 12. 30; all the rivers of the Śākadvīpa are said to be holy (puṇyāḥ) 6. 12. 32, having holy water (nadyaḥ puṇyajalās tatra) 6. 12. 29, (puṇyodāḥ) 6. 12. 31, and excellent (saridvarāḥ) 6. 12. 32; Indra takes water from these rivers to give it as rain (yato varṣati vāsavaḥ) 6. 12. 31.


_______________________________
*5th word in right half of page p479_mci (+offset) in original book.

previous page p478_mci .......... next page p480_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sītā^1 : f.: Name of a river.


A. Location: One of the seven streams of the divine river Tripathagā into which it was divided after it was established on Hiraṇyaśṛṅga mountain (brahmalokād apakrāntā saptadhā pratipadyate) 6. 7. 44-45.


B. Past event: Sītā was one of the rivers seen by Mārkaṇḍeya in the belly of the Bāla (3. 186. 83 = Nārāyaṇa 3. 187. 3) 3. 186. 93.


C. Importance: Finds mention in the Daivata-Ṛṣi-Vaṁśa 13. 151. 22, 2.


_______________________________
*3rd word in right half of page p479_mci (+offset) in original book.

Sītā^2 : f.: Name of a river.

A certain river apparently famous for its whirlpools in which boats sink (sītā nāma nadī rājan plavo yasyāṁ nimajjati) 12. 83. 44 (Nī. on Bom. Ed. 12. 82. 44: yathā bahvāvartāyāṁ sītāyāṁ plavas tāraṇopāyaḥ nimajjati…)


_______________________________
*4th word in right half of page p479_mci (+offset) in original book.

Sītā^3 : f.: Name of a river.

One of the rivers of the Śākadvīpa 6. 12. 30; all the rivers of the Śākadvīpa are said to be holy (puṇyāḥ) 6. 12. 32, having holy water (nadyaḥ puṇyajalās tatra) 6. 12. 29, (puṇyodāḥ) 6. 12. 31, and excellent (saridvarāḥ) 6. 12. 32; Indra takes water from these rivers to give it as rain (yato varṣati vāsavaḥ) 6. 12. 31.


_______________________________
*5th word in right half of page p479_mci (+offset) in original book.

previous page p478_mci .......... next page p480_mci

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sītā, ‘furrow,’ occurs in the Rigveda,[१] and often later.[२]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीता स्त्री.
हलरेखा (कूंड़); लोष्टचिति में अन्त्येष्टि-भूमि (श्यमान) पर छः की संख्या में जोती गई (हलरेखा), भा.पि.मे. 2.4.9।

  1. iv. 57, 6. 7 (the most agricultural of Rigvedic hymns, and probably late).
  2. Av. xi. 3, 12;
    Taittirīya Saṃhitā, v. 2, 5, 4. 5;
    6, 2, 5;
    Kāṭhaka Saṃhitā, xx. 3, etc.

    Cf. Hopkins, Journal of the American Oriental Society, 17, 86, n.
"https://sa.wiktionary.org/w/index.php?title=सीता&oldid=505616" इत्यस्माद् प्रतिप्राप्तम्