शूद्रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूद्रा, स्त्री, (शूद्रस्य जातिः । शूद्र + “शूद्रा चामहत्पूर्व्वा जातिः ।” इति टाप् ।) शूद्र- जातिस्त्री । इत्यमरः ॥ (यथा, मनुः । ३ । १३ शूद्रैव भार्य्या शूद्रस्य सा च स्वा च विशः स्मृते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूद्रा स्त्री।

शूद्रजातीया

समानार्थक:शूद्रा

2।6।13।1।2

शूद्री शूद्रस्य भार्या स्याच्छूद्रा तज्जातिरेव च। आभीरी तु महाशूद्री जातिपुंयोगयोः समा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूद्रा [śūdrā], A woman of the Śūdra tribe. -Comp. -भार्यः one who has a Śūdra woman for his wife. -वेदनम् marrying a Śūdra woman. -वेदिन् a. marrying a Śūdra woman; शूद्रावेदी पतति Ms.3.16. -सुतः the son of a Śūdra woman (the father being of any caste); Ms.9. 151,153.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूद्रा f. a woman of the fourth class or caste AV. etc.

शूद्रा f. N. of a daughter of रौद्राश्वHariv.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(प्रभाकर, s.v.); a daughter of भद्राश्व and घ्२ऋताची; one of the ten wives of Atri. Br. III. 8. ७५; वा. ७०. ६८.
(II)--one of the ten daughters of रौद्राश्व. वा. ९९. १२५.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śūdrā denoted a Śūdra woman in the Atharvaveda[१] and later.[२]

  1. v. 22. 7 (= Dāsī, v. 22, 6).
  2. Taittirīya Saṃhitā, vii. 4, 19, 3;
    Kāṭhaka Saṃhitā, Aśvamedha, iv. 8;
    Maitrāyaṇī Saṃhitā, iii. 13, 1;
    Vājasaneyi Saṃhitā, xxiii. 30, etc.;
    śūdrāputra, ‘son of a Śūdra woman,’ Pañcaviṃśa Brāhmaṇa, xiv. 6, 6.
"https://sa.wiktionary.org/w/index.php?title=शूद्रा&oldid=474837" इत्यस्माद् प्रतिप्राप्तम्