अकस्मात्

विकिशब्दकोशः तः

सम्कृतम्[सम्पाद्यताम्]

अव्ययम्।[सम्पाद्यताम्]

  1. झटुति
  1. एकपदे
  2. सहसा
  3. अप्रतीक्षितम्

समानार्थ् शब्दाः[सम्पाद्यताम्]

  1. वेगेन
  2. सद्य
  3. सपदि
  4. तत् क्षणम्

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकस्मात्, व्य, अतर्कितं । हठात् १ । तत्पर्य्यायः । सहसा २ सद्यः ३ सपदि ४ तत्क्षणे ५ एक- पदे ६ । इति हेमचन्द्रः ॥ नञ्समस्तकिम्शब्दस्य पञ्चम्यन्तप्रयोगोऽयं । इति केचित् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकस्मात्¦ अव्य॰ न कस्मात् किञ्चित्कारणाधीनत्वं यत्रअलुक् स॰। कारणानधीने अतर्कितोपनते।
“कथमय-मकस्माद्गगनचारिणामाकाशे करुणध्वनिः श्रूयते” इतिनाटकम्
“सामान्यलक्षणा कस्मादकस्मात् परिलुप्यते” इतिपक्षधरः।
“अकस्मात् नगरोपान्ते कथं धूमायते चितेति” हास्या॰। पा॰ चार्वादिगणे तथा पाठाच्च न पञ्चम्या लुक्[Page0039-b+ 38] तेन आपतितभवाद्यर्थे ठञि टिलोपे आकस्मिक इति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकस्मात्¦ ind.
1. Immediately, instantly, presently.
2. Without a cause, without a wherefore. E. अ neg. कस्मात् from what.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकस्मात् [akasmāt], ind. [न कस्मात् किंचित्कारणाधीनत्वं यत्र, अलुक् स.]

Accidentally, suddenly, unexpectedly, all of a sudden; अकस्मादागन्तुना सह विश्वासो न युक्तः H.1; coming by chance, an accidental visitor.

Without cause or ground, causelessly, in vain; नाकस्माच्छाण्डिलीमाता विक्रीणाति तिलैस्ति- लान् Pt.2.65; न ह्यकस्मात् प्रशंसा स्यात् । MS.5.3,42; अकस्मादेव भर्तृद्वेप्यतां गतासि Dk.135; नाकस्मादप्रियं वदेत् Y.1.132; अथ तु रिंपुरकस्माद् द्वेष्टि न: पुत्रभाण्डे Mv.2.44; कथं त्वां त्यजेदकस्मात्पति- रार्यवृत्त: R.14.55,73.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकस्मात्/ अ-कस्मात् ind. without a why or a wherefore , accidentally , suddenly.

"https://sa.wiktionary.org/w/index.php?title=अकस्मात्&oldid=483695" इत्यस्माद् प्रतिप्राप्तम्