मेध्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेध्यम्, त्रि, (मेध्यते इति । मेध् + “ऋहलोर्ण्यत् ।” ३ । १ । १२४ । इति ण्यत् । यद्बा, मेधामर्ह- तीति । मेधा + दण्डादित्वात् यत् ।) पवित्रम् । इत्यमरः । ३ । १ । ५५ ॥ (यथा, -- “ज्ञानेन मेध्यमखिलममेध्यं ज्ञानतो भवेत् ब्रह्मज्ञाने समुत्पन्ने मेध्यामेध्यं न विद्यते ॥” इति चिन्तामणिधृतवचनम् ॥) “पवित्रः प्रयतः पूत इति ब्रह्मवर्गे प्राणिविषय- मात्र उक्तं इह त्वप्राणिद्रव्ये ।” इति भरतः ॥ “पूतं मेध्यं पवित्रं स्याद्बीध्रं प्रयतनिर्म्मलम् । निशोध्यं शोधितं मृष्टं निर्निक्तमनवस्करम् ॥” इति शब्दरत्नावली ॥ (नित्यमेध्यम् । यथा, मनुः । ५ । १२९ । “नित्यं शुद्धः कारुहस्तः पण्ये यच्च प्रसारितम् । ब्रह्मचारिगतं भैक्ष्यं नित्यमेध्यमितिस्थितिः ॥”) शुचिः । इति मेदिनी । ये, ४७ ॥ (यथा, अनर्घराघवे । २ । १४ । “तत्तादृक् तृणपूलकोपनयनक्लेशाच्चिर- द्वेषिभि- र्मेध्या वत्सतरी विहस्य बटुभिः सोल्लुण्ठमाल- भ्यते ॥” मेधाजनकः । यथा, -- “मण्डूकपर्ण्याः स्वरसः प्रयोज्यः क्षीरेण यष्टीमघुकस्य चूर्णं । रसो गुडूच्यास्तु समूलपुष्पाः कल्कः प्रयोज्यः खलु शङ्खपुष्पाः ॥ आयुः प्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्द्धनानि । मेध्या विशेषेण च शङ्खपुष्पी ॥” इति चरके चिकित्सास्थाने प्रथमेऽध्याये ॥)

मेध्यः, पुं, (मेधायै हितः । मेधा + “उगवादिभ्यो यत् ।” ५ । १ । २ । इति यत् ।) खदिरः । यवः । छागः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेध्य वि।

पवित्रः

समानार्थक:पवित्र,प्रयत,पूत,पूत,पवित्र,मेध्य,विविक्ति

3।1।55।2।3

मलीमसं तु मलिनं कच्चरं मलदूषितम्. पूतं पवित्रं मेध्यं च वीध्रं तु विमलार्थकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेध्य¦ त्रि॰ मेध--ण्यत्।

१ पवित्रे अमरः

२ शुचौ च मेदि॰मेधाय यज्ञाय हितः यत्।

३ छागे

४ खदिरे

५ यवे च पुं॰मेदि॰।

६ केतक्यां

७ शखपुष्प्यां

८ रक्तवचायाम्

९ रोच-नायां,

१० शम्याम्,

११ भण्डूक्यां

१२ ज्योति{??}तीलता-याम् खी राजनि॰। [Page4764-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेध्य¦ mfn. (-ध्यः-ध्या-ध्यं)
1. Pure, purified.
2. Fit for a sacrifice or obla- tion. f. (-ध्या) A kind of orris root, described as the red sort.
3. A sort of pigment: see रोचना। m. (-ध्यः)
1. K'hayer, (Mimosa cate- chu.)
2. Barley.
3. A goat. E. मेध् to associate, aff. ण्यत्; or मेध a sacrifice, and यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेध्य [mēdhya], a. [मेध्-ण्यत्, मेधाय हितं यत् वा]

Fit for a sacrifice; अजाश्वयोर्मुखं मेध्यम् Y.1.194; Ms.5.54.

Relating to a sacrifice, sacrificial; मेध्येनाश्वेनेजे; R.13. 3; उषा वा अश्वस्य मेध्यस्य शिरः Bṛi. Up.1.1.1.

Pure, sacred, holy; भुवं कोष्णेन कुण्डोघ्नी मध्येनावमृथादपि R.1.84; 3.31;14.81.

Ved. Fresh, strong, vigorous.

Wise, intelligent.

ध्यः A goat.

A Khadira tree.

Barley (according to Medinī).

ध्या N. of several plants (केतकी, शङ्खपुष्पी, रोचना, शमी &c.).

The gallstone of a cow (रोचना).

A particular vein.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेध्य mf( आ)n. (fr. मेध)full of sap , vigorous , fresh , mighty , strong AV.

मेध्य mf( आ)n. fit for a sacrifice or oblation , free from blemish (as a victim) , clean , pure , not defiling (by contact or by being eaten) Br. Mn. MBh. etc.

मेध्य mf( आ)n. (fr. मेधा). wise , intelligent RV. AV. VS.

मेध्य mf( आ)n. = मेधाम् अर्हतिg. दण्डा-दि

मेध्य m. a goat L.

मेध्य m. Acacia Catechu L.

मेध्य m. Saccharum Munja L.

मेध्य m. barley L.

मेध्य m. N. of the author of RV. viii , 53 ; 57 ; 58 Anukr.

मेध्य m. the gall-stone of a cow(= रेचना) L.

मेध्य m. a partic. vein Pan5car.

मेध्य m. N. of a river MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MEDHYA : A holy place on the west coast. A river flows through this place. This sacred river is believed to be the place of origin of Agni. This is one of the rivers worthy to be remembered every morning and evening. (Chapter 155, Anuśāsana Parva).


_______________________________
*2nd word in left half of page 500 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Medhya is the name of a man, an ancient sacrificer, in a hymn of the Rigveda.[१] In the Śāṅkhāyana Śrauta Sūtra[२] he is erroneously transmuted into Pṛṣadhra Medhya Mātariśvan, the patron of Praskaṇva Kāṇva.

  1. viii. 52, 2.
  2. xvi. 11, 26. Cf. Weber, Episches im vedischen Ritual, 39;
    Ludwig. Translation of the Rigveda, 3, 163.
"https://sa.wiktionary.org/w/index.php?title=मेध्य&oldid=474301" इत्यस्माद् प्रतिप्राप्तम्