अभिजित्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजित्, क्ली, (अभि + जि + क्विप् ।) दिवसस्या- ष्टममुहूर्त्तं । कुतपकालैति प्रसिद्धं ॥ यथा, -- “अपराह्णे तु संप्राप्ते अभिजिद्रोहिणोदये । यदत्र दीयते जन्तोस्तदक्षयमुदाहृतं” ॥ इति मत्स्यपुराणं ॥ नक्षत्रविशेषः । तत्तु तार- कात्रयात्मकशृङ्गाटकाकृति । उत्तराषाढायाः शेषपञ्चदशदण्डाः श्रवणायाः प्रथमदण्डचतुष्टयं एतदूनविंशतिदण्डात्मकमभिजिद्भवति ॥ इति ज्योतिषं ॥ तत्र जातफलं । “अतिसुललितकान्तिः सम्मतः सज्जनानां ननु भवति विनीतश्चारुकीर्त्तिः सुवेशः । द्विजवरसुरभक्तो व्यक्तवाङ्मानवः स्याद- भिजिति यदि सूतिर्भूपतिः स्वस्ववंशे” ॥ इति कोष्ठीप्रदीपः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजित्¦ त्रि॰ अभिमुखीभूय जयति शत्रून् अभि + जि--क्विप्।

१ अभिमुखीभूय शत्रुजयिनि। अभितो जयत्यनेन करणेक्विप्।

२ सर्वतोजयसाधने
“अभिजिता तेजसा तेजोजिन्व” य॰

१५ ,

७ ,
“सर्ब्बजयहेतुना तेजसा अन्नेन” वेददी॰।
“अभिजिदसि युक्तग्रावेन्द्राय” ता॰ ब्रा॰
“अभिजित्सर्वजयहेतुरसि” भा॰। अभिजयति ऊर्द्धाधःस्थित्याअपराणि नक्षत्राणि कर्त्तरि क्विप्।
“अभिजिन्नाम नक्ष्कत्र-मुपरिष्टेदाषाढानामधस्ताच्छ्रोणायाः” श्रुत्युक्ते

३ नक्षत्रभेदेइतरनक्षत्राणां स्वकक्षामात्रस्थितेस्तस्य च ऊर्द्ध्वाधःस्थित्याइतरनक्षजयित्वात् तथात्वम्। अतएव भागवते
“नक्षत्राणिमेरुं दक्षिणेनैव कालायने ईश्वरयोजितानि सहाभिजिताऽष्टाविंशति” रित्युक्तम्। नक्षत्रचक्रस्य अश्विन्यादि-सप्तविंशतिनक्षत्रात्मकतया ज्योतिषे प्रसिद्धत्वेऽपि श्रुत्युक्ते-राषाढोपरिश्रवणाधःस्थाने अभिजिन्नामकं नक्षत्रचक्रा-नन्तर्गतमपि कर्म्मविशेषे फलविशेषार्थं ज्योतिषादौ स्वीकृ-तम् यथा” सप्त सप्त विलिखेत्तु रेखिकास्तिर्य्यगूर्द्ध्वमथकृत्तिकादिकम्। लेखयेदभिजिता समन्वितं चैकरेख-कगखगेन बिध्यते। वैश्वस्य चतुर्थांशे श्रवणादौ लिप्तिकाचतुष्के च। अभिजित् तत्स्थे खेटे विज्ञेया रोहिणी[Page0287-b+ 38] बिद्धा। ग्रहश्चेदेकरेखास्थो वेधः सप्तशलाकक” इतिदीपिका ततश्च आषाढोपरिश्रवणाधोभागे तस्य स्थितावापिऊनविंशकलात्मकत्वं कर्म्मविशेषार्थं कल्पितम् तत्र ग्रह-स्थित्या सप्तशलाकादिवेधवशात् विवाहादौ वर्ज्यताअनिष्टफलदायकत्वात्। श्रुतौ स्थानविशेषोक्तिस्तु तस्य स्थितिस्थानज्ञापनार्था अतएव सूर्य्यसिद्धान्ते
“आप्यस्यैवाभिजित्प्रान्ते वैश्वान्ते श्रवणस्थितिरित्युक्तं व्याख्यातञ्चैतत् रङ्ग-नाथेन आप्यस्य पूर्ब्बाषाढाया अवसाने, धनूराशौ विंशति-कलोनसप्तविंशतिभागे

२६ ,

४० अभिजिद्योगतारा” इतिएवञ्च दीपिकोक्ता ऊनविंशतिकलात्मकता कर्मविशेषार्थाअतएव अष्टाविंशतिनक्षत्राभिप्रायेणैव वृहत्संहिताया-मष्टाविसंशतिर्नक्षत्राधीश्वरा उक्ताः
“अश्वियसदहनकमलज-शशिशूलमृददितिजीवफणिपितरः। यौन्यर्यमदिनकृत्त्वष्टृ-पवनशक्राग्निमित्राश्च॥ शक्रो निरृतिस्तोयं विश्वे ब्रह्माहरिर्वसुर्वरुणः। अजपादोऽहिर्बुध्नः पूषा चेतीश्वराभानाम्”॥ तथा चाभिजितोब्रह्माधीश्वरः। अभिजयतिइतरश्राद्धकालान् पाशस्त्येन, आभिमुख्येन पश्चिमाव-स्थितां छायां जयति प्राग्वर्त्तिनीं करोति वाक्विप्। पश्चिमवर्त्तिच्छायायाः पूर्ब्बवर्त्तित्वसम्पादकेपञ्चदशघाविभक्तदिनस्याष्टमे कुतपाह्वये श्राद्धप्रशस्ते

३ मुहूर्त्ते।
“अपराह्णे तु संप्राप्ते अमिजिद्रोहिणो-दये। यदत्र दीयते जन्तोस्तदक्षयमुदाहृतमिति” मत्॰ पु॰उक्तेस्तस्येतरापेक्षयाऽक्षयफलदातृत्वात्तथात्वम्।
“कुतप-प्रथमभागे एकोद्दिष्टमुपक्रमेत् आवर्त्तनसमीपे वा” स्मृतेः
“आरभ्य कुतपे श्राद्धं कुर्य्यादारोहिणं बुधः” इत्युक्तेश्चतन्मूहूर्त्तस्यारम्भकालतया प्रशस्तत्वाच्च तथात्वम्। अभि-जयति शत्रून् गमनेनात्र आधारे” क्विप्।
“मध्यंव्योमप्रयाते स्फुरदनलनिभे केशरे चार्कविम्बे छायासाध्वीव कान्ता प्रचलति पुरुषे यत्र तत्पादलग्ना। तावत्सौरेर्न दृष्टिः कुजकृतमशुभं नैव ऋक्षस्य योगः लक्ष्मी-मारोग्यसम्पत्क्षितिमथ युवतीं तत्र गन्ता लभेत” इतिज्योतिषोक्ते

४ यात्रालग्नभेदे च। यद्यपि
“सर्वस्मिन्विधुपापयुक्तनुलवावर्द्धे निशाह्नोर्घटीत्र्यशं वै” इत्यादिनादिनार्द्धपूर्ब्बापरस्थघटीत्र्यंसात्मक--

२० पलस्य सर्वत्रवर्ज्यता तथापि यात्रायां विशिष्याभिधानात्तदपवादः।
“ततः प्रभाते विमले मुहूर्त्तेऽभिजिति प्रभुः” रामा॰। अग्निष्टोमयागाङ्गे गवामयनिके

५ यागभेदे अभिजि-दग्निष्टोम” इति कात्या॰। अग्निष्टोमग्रहणादभि-[Page0288-a+ 38] जिदन्तरं तत्संज्ञकं गवामयनिकमेतत् कर्क॰। संवत्-सरसाध्येगवामयने

३ षष्ठमासीयपञ्चविंशतितमदिने यथोक्तम्ता॰ भाष्ये
“तत्र षष्ठे मास्यादौ त्रयोऽभिप्लवाः षडहाःकार्य्याः तत एकः पृष्ठ्यः षड*हः ततोऽभिजिदेकमहः” इति। अभिजिन्मुहूर्त्तस्य च किञ्चिदूनदिनार्द्धप्रवत्तेः तत्-साम्यात् पञ्चविंशतिदिनाधिकपञ्चममासस्य किञ्चिदूनदै-वदिवसार्द्धतुल्यतयास्याभिजिच्छब्दवाच्यता

६ तद्दिन्नकर्त्तव्ये

७ अतिरात्रयागादौ च उपचारात् अतएव ताण्ड्यभाष्ये
“षष्ठे मासि त्रीनभिप्लवान् एकं पृष्ठ्यञ्च कृत्वाऽभिजिदनुष्ठेयः” इत्युक्तम् विवरणं गवामयनशब्दे दृश्यम्।
“अभिजिदति-रात्र” इति शत॰ ब्रा॰।
“अतिरात्रसंस्थः अभिजिन्नामकेदिने कार्य्य” इति भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजित्¦ f. (-जित्)
1. One of the Nakshatras or lunar asterisms.
2. The eighth muhurtta or hour.
3. An expiatory sacrifice. E. अभि, and जित् what conquers.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजित् [abhijit], a. [अभि-जि-क्विप्]

Victorious, conquering completely. पराभिजिद्गन्धनगन्धवाहः Rām.6.19.12.

Helping in conquering completely.

Born under the constellation अभिजित् P.IV.3.36, see अभिजित. m.

N. of Viṣṇu.

N. of a sacrifice, part of the great sacrifice called गवामयन; (यजेत) अभिजिद्विश्वजिद्भ्यां वा Ms. 11.75, also used for अतिरात्र q. v.

N. of a star; N. of one of the lunar mansions.

Name of a son (Hariv.) or the father (V. P.) of Punarvasu. n.

The 8th Muhūrta of the day, mid-day (fit for a Śrāddha ceremony).

N. of a लग्न favourable to setting out. -Comp. -मुहूर्तः The 8th Muhūrta or period comprising 24 minutes before and 24 minutes after noon. -विश्वजितौ the two Soma-sacrifices Abhijit and Viśvajit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजित्/ अभि-जित् mfn. victorious VS. xv , 7

अभिजित्/ अभि-जित् mfn. born under the constellation अभिजित्Pa1n2. 4-3 , 36 , (See. आभिजित)

अभिजित्/ अभि-जित् m. ( त्)N. of a सोमsacrifice (part of the great sacrifice गवाम्-अयन) AV. S3Br. etc.

अभिजित्/ अभि-जित् m. N. of a son([ Hariv. ])or of the father([ VP. ])of पुनर्वसु

अभिजित्/ अभि-जित् m. of विष्णुL.

अभिजित्/ अभि-जित् m. N. of a star (a Lyrae) L.

अभिजित्/ अभि-जित् m. of the 20th (or 22nd) नक्षत्रAV. etc.

अभिजित्/ अभि-जित् m. the eighth मुहूर्तof the day (about midday) Kaus3. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an auspicious hour between 1--2 p.m. midday time: फलकम्:F1:  भा. III. १८. २७; VII. १०. ६७.फलकम्:/F best for gifts. फलकम्:F2:  M. २२. 2.फलकम्:/F
(II)--the २८थ् naks2atra on the right nostril of शिशुमार; फलकम्:F1:  भा. V. २२. ११; २३. 6; वा. ५०. १३०; ८२. १२; ९६. २०१.फलकम्:/F the नक्षत्र of कृष्ण. फलकम्:F2:  भा. VIII. १८. 5; Br. III. ७१. २०५.फलकम्:/F Identified with Hari. फलकम्:F3:  भा. XI. १६. २७.फलकम्:/F
(III)--A son of Andhaka, (आनकदुन्धुभि- वि। प्।), and father of Punarvasu. Br. III. ७१. ११९; Vi. IV. १४. १४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Abhijit : f.: Name of the twentieth Nakṣatra.

Described as heavenly (devī) 3. 219. 8; Indra reported to Skanda that Abhijit, the younger sister vying with Rohiṇī as she desired higher rank, went to the forest to practise austerities; Indra was, therefore, confused (in reckoning time) due to the dropping down of one Nakṣatra from the sky (abhijit spardhamānā tu rohiṇyā kanyasī svasā/ icchantī jyeṣṭhatāṁ devī tapas taptuṁ vanaṁ gatā//tatra mūḍho 'smi…nakṣatraṁ gaganāc cyutam/kālaṁ tv imaṁ paraṁ skanda brahmaṇā saha cintaya) 3. 219. 8-9; (to fill the gap, the Kṛttikās went to the heaven 3. 219. 11) (Nī. on Bom. Ed. 3. 230. 8-9, 11: kanyasī kaniṣṭhā vanaṁ gatā adhikāraṁ tyaktveti śeṣaḥ//8//sā ca jyeṣṭhatāspardhayā gaganāt cyutā ato 'haṁ mūḍho 'smi nakṣatrasaṁkhyāpūraṇaprakārasyājñānād iti bhāvaḥ//9//tathā ca kṛttikābhir eva nakṣatrasaṁkhyāpūrtiṁ kurv iti śakrāśayaṁ jñātvā tās tridivaṁ gatāḥ//11//); if one offers a śrāddha under the constellation Abhijit he attains superior knowledge (vidyāṁ śreṣṭhām avāpnuyāt) 13. 89. 11. [See Abhijita^1 ]


_______________________________
*3rd word in left half of page p230_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Abhijit : f.: Name of the twentieth Nakṣatra.

Described as heavenly (devī) 3. 219. 8; Indra reported to Skanda that Abhijit, the younger sister vying with Rohiṇī as she desired higher rank, went to the forest to practise austerities; Indra was, therefore, confused (in reckoning time) due to the dropping down of one Nakṣatra from the sky (abhijit spardhamānā tu rohiṇyā kanyasī svasā/ icchantī jyeṣṭhatāṁ devī tapas taptuṁ vanaṁ gatā//tatra mūḍho 'smi…nakṣatraṁ gaganāc cyutam/kālaṁ tv imaṁ paraṁ skanda brahmaṇā saha cintaya) 3. 219. 8-9; (to fill the gap, the Kṛttikās went to the heaven 3. 219. 11) (Nī. on Bom. Ed. 3. 230. 8-9, 11: kanyasī kaniṣṭhā vanaṁ gatā adhikāraṁ tyaktveti śeṣaḥ//8//sā ca jyeṣṭhatāspardhayā gaganāt cyutā ato 'haṁ mūḍho 'smi nakṣatrasaṁkhyāpūraṇaprakārasyājñānād iti bhāvaḥ//9//tathā ca kṛttikābhir eva nakṣatrasaṁkhyāpūrtiṁ kurv iti śakrāśayaṁ jñātvā tās tridivaṁ gatāḥ//11//); if one offers a śrāddha under the constellation Abhijit he attains superior knowledge (vidyāṁ śreṣṭhām avāpnuyāt) 13. 89. 11. [See Abhijita^1 ]


_______________________________
*3rd word in left half of page p230_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


20. Abhijit is the brilliant star Lyræ with its two companions and . Its location in 60º north latitude is completely discordant with the position of the corresponding Arabian and Chinese asterisms. This fact is considered by Oldenberg[१] to support the view that it was a later addition to the system; its occurrence, however, as early as the Maitrāyaṇī Saṃhitā,[२] which he does not note, somewhat invalidates[३] that view. In the Taittirīya Brāhmaṇa[४] Abhijit is said to be ‘over Aṣāḍhās, under Śroṇā,’ which Weber[५] held to refer to its position in space, inferring thence that its Vedic position corresponded to that of the Arab Manāzil and the Chinese Sieou--viz., , Capricorni. But Whitney[६] argues effectively that the words ‘over’ and ‘under’ really refer to the place of Abhijit in the list, ‘after’ Aṣāḍhās and ‘before’ Śroṇā.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजित् पु.
एक-दिवसीय सोम-याग का नाम, शां.श्रौ.सू. 13.21.6। अभिज्वालन

  1. Nachrichten der ko7nigl. Gesellschaft der Wissenschaften zu Go7ttingen, 1909, 551, 552.
  2. ii. 13, 20.
  3. It is at the same time to be noted that Abhijit is wanting both in the Taittirīya Saṃhitā and in the Kāṭhaka Saṃhitā lists.
  4. i. 5, 2, 3.
  5. Op. cit., 1, 320, 321;
    2, 307;
    Indische Studien, 10, 224 et seq.
  6. Journal of the American Oriental Society, 8, 393.
"https://sa.wiktionary.org/w/index.php?title=अभिजित्&oldid=487588" इत्यस्माद् प्रतिप्राप्तम्