अभ्रि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्रिः, स्त्री, (अपो बिभर्त्ति, नौकामार्ज्जनार्थं धार- यति, अप् + भृ + कर्त्तरि किः ।) काष्ठकुद्दालः । नौकामार्ज्जनार्थकुद्दालाकृतिकाष्ठं । इत्यमरः ॥ (तीक्ष्णाग्रो लोहदण्डः । “अभ्रिं कार्ष्णायसीं दद्यात् सर्पं हत्वाद्विजोत्तमः” । इति मनुः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्रि स्त्री।

नौकाबन्धनार्थः_काष्ठकुद्दालः

समानार्थक:अभ्रि,काष्ठकुद्दाल

1।10।13।2।1

नौकादण्डः क्षेपणी स्यादरित्रं केनिपातकः। अभ्रिः स्त्री काष्ठकुद्दालः सेकपात्रं तु सेचनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्रि¦ स्त्री अभ्रति मलं यस्मात् अभ्र गतौ अपादाने इन्।

१ नौकामलघर्षणार्थे काष्ठमये कुद्दाले

२ कुद्दालभात्रे च।
“खनति भेषजमित्युपक्रम्य !
“हिरण्मयीभिरभ्रिभिर्गिरी-णामुपसानुषु” अथ॰

१० ,

४ ,

१४ । वा ङीप्। अभ्रीत्यप्यत्र

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्रि¦ f. (-भ्रिः) A wooden scraper or shovel for cleaning a boat. E. अभ्र to go, and इन् affix, also अभ्री।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्रिः [abhriḥ] भ्री [bhrī], भ्री f. [अभ्रति गच्छति मलं यस्मात् or येन, अभ्र-इन्]

A wooden scraper or sharp-pointed stick (for cleaning a boat).

A spade, hoe in general, अभ्रिं कार्ष्णायसीं दद्यात्सर्पं हत्वा द्विजोत्तमः Ms.11.134. -Comp. -खातम् 'dug up with a spade', a ploughed field.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्रि f. a wooden scraper or shovel , a spatula , spade VS. AV. S3Br. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Abhri (‘spade’) is a Vedic word[१] of frequent occurrence. Various possible materials and forms are enumerated in the Śatapatha Brāhmaṇa.[२] It may be made of bamboo or of the wood of Vikaṅkata or Udumbara. It may be a span or a cubit in size. It is hollow, and either one or both edges are sharp. From this it would appear that the handle was made of some wood, but the head of some metal.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्रि वि.
अगनीध का कुदाल (के सदृश) पात्र, मा.श्रौ.सू.

  1. Av. iv. 7, 5. 6 (abhri-khāte is ‘dug out with a spade,’ not ‘prepared ground’ with Roth, St. Petersburg Dictionary, s.v.);
    x. 4, 14;
    hiraṇyayībhir abhribhiḥ, ‘with golden spades’);
    Vājasaneyi Saṃhitā, v. 22;
    xi. 10;
    xxxvii. 1;
    Pañcaviṃśa Brāhmaṇa, xvi. 6;
    Śatapatha Brāhmaṇa, ii. 3, 2, 15, etc.
  2. vi. 3, 1, 30 et seq.
"https://sa.wiktionary.org/w/index.php?title=अभ्रि&oldid=476767" इत्यस्माद् प्रतिप्राप्तम्