अर्जुनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्जुनी स्त्री।

गौः

समानार्थक:माहेयी,सौरभेयी,गो,उस्रा,मातृ,शृङ्गिणी,अर्जुनी,अघ्न्या,रोहिणी,इडा,इला,सुरभि,बहुला

2।9।67।1।1

अर्जुन्यघ्न्या रोहिणी स्यादुत्तमा गोषु नैचिकी। वर्णादिभेदात्संज्ञाः स्युः शबलीधवलादयः॥

अवयव : क्षीरशयः

पति : वृषभः

स्वामी : गवां_स्वामिः

वृत्तिवान् : गोपालः

 : श्रेष्ठा_गौः, गोभेदः, द्विवर्षा_गौः, एकवर्षा_गौः, चतुर्वर्षा_गौः, त्रिवर्षा_गौः, वन्ध्या_गौः, अकस्मात्_पतितगर्भा_गौः, कृतमैथुना_गौः, वृषयोगेन_गर्भपातिनी, गर्भग्रहणयोग्या_गौः, प्रथमं_गर्भं_धृतवती_गौः, अकोपजा_गौः, बहुप्रसूता_गौः, दीर्घकालेन_प्रसूता_गौः, नूतनप्रसूता_गौः, सुशीला_गौः, स्थूलस्तनी_गौः, द्रोणप्रिमितदुग्धमात्रा_गौः, बन्धनस्थिता_गौः, प्रतिवर्षं_प्रसवित्री_गौः, अजातशृङ्गगौः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्जुनी f. a cow MBh. xiii , 3596

अर्जुनी f. a kind of serpent , ( voc. अइजुनि) AV. ii , 24 , 7

अर्जुनी f. a procuress , bawd L.

अर्जुनी f. N. of उषा(wife of अनिरुद्ध) L.

अर्जुनी f. of the river बाहुदाor करतोयाL.

अर्जुनी f. du. or pl. ( न्यौ, or न्यस्)N. of the constellation फल्गुनीRV. x , 85 , 13 S3Br.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Arjunī is, in the Rigveda,[१] the name of the Nakṣatra (‘lunar mansion’), elsewhere[२] called Phalgunī. It occurs in the marriage hymn, with Aghā for Maghā, and, like that word, is apparently a deliberate modification.

  1. x. 85, 13.
  2. Av. xiv. 1, 13. Cf. Śatapatha Brāhmaṇa, ii. 1, 11, 2.
"https://sa.wiktionary.org/w/index.php?title=अर्जुनी&oldid=488582" इत्यस्माद् प्रतिप्राप्तम्