आञ्जन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आञ्जन¦ न॰ आ + अञ्ज--ल्युट्। समन्तादभ्यञ्जने।
“तेज वा एत-क्ष्योर्यदाञ्जनम्” ऐ॰ ब्रा॰ अञ्जनायां भवः अण्।

२ हनु-मति वानरभेदे स च दाशरथिसहायः
“दाशरथिवलैरिवाञ्ज-ननीलनलपरिगतप्रान्तैः” काद॰। अञ्जनस्येदम् अण्,।

३ अञ्जनसम्बन्धिनि त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आञ्जन [āñjana], a. (-नी f.) [अञ्जनस्येदं-अण्] Anointing or belonging to ointment.

नम् Ointment, especially for the eyes.

Fat; इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा संवि- शन्तु Rv.1.18.7. -नः N. of Māruti or Hanūmat दाश- रथिबलैरिवाञ्जननीलनलपरिगतप्रान्तैः K.58. -Comp. -अभ्यञ्जनम् (du.) Ointment for the eyes and for the feet.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आञ्जन/ आ n. ointment (especially for the eyes) AV. TS. S3Br. etc.

आञ्जन/ आ n. fat RV. x , 18 , 7

आञ्जन/ आ mfn. having the colour of the collyrium used for the eyes MBh. v , 1708

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āñjana.--A salve frequently referred to in the Atharvaveda,[१] which came from Mount Trikakubh[२] in the Himālaya, and was used to anoint the eyes.[३] The region of the Yamunā[४] is also given as a possible place of origin, and the ointment is declared as potent to remove jaundice, Yakṣma, Jāyānya, and other diseases.[५] A female ointment-maker is mentioned in the list of victims of the Puruṣamedha (‘human sacrifice’).[६]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आञ्जन न.
(अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु + ल्युट् अञ्जनमेव आञ्जनम्) दर्श के लिए नियत द्रव्यों में एक, आँखों के लिए अञ्जन, आप.श्रौ.सू. 1.2; शरीर के लिए अभ्यञ्जन सञ्ज्ञक मरहम; दो मिश्रित जलों से युक्त समञ्जन-संज्ञक मरहम, आप.श्रौ.सू. 12.6.3; भा.श्रौ.सू. 1.7.9; तु. उपाञ्जन, बौ.श्रौ.सू. 6.24; अवाञ्जन = श्लक्ष्णपेषण, बौ.श्रौ.सू.1०.13; अञ्जन के उपयोग से युक्त कृत्य का नाम, उस कृत्य का नाम जिसमें अञ्जन का उपयोग होता है, मा.श्रौ.सू. 1.1.2.11।

  1. iv. 9;
    vi. 102, 3;
    ix. 6, 11;
    xix. 44.
  2. Av. iv. 9, 9. 10;
    xix. 44, 6.
  3. Cf. Av. iv. 9, 1 (akṣyam);
    Aitareya Brāhmaṇa, i. 3. Hence the legend in the Taittirīya Saṃhitā, vi. 1, 1, 5;
    cf. i. 2, 1, 2;
    Maitrāyaṇī Saṃhitā, 6, 3;
    Śatapatha Brāhmaṇa, iii. 1, 3, 15;
    Vājasaneyi Saṃhitā, iv. 3.
  4. Av. iv. 9, 10.
  5. Av. xix. 44, 1 et seq.
  6. Vājasaneyi Saṃhitā, xxx. 14 (āñjanī-kāri);
    Taittirīya Brāhmaṇa, iii. 4, 10, 1.

    Cf. Zimmer, Altindisches Leben, 5, 69;
    Bloomfield, Hymns of the Atharvaveda 381 et seq.;
    American Journal of Philology,
    17, 405, 406;
    Whitney Translation of the Atharvaveda, 159.
"https://sa.wiktionary.org/w/index.php?title=आञ्जन&oldid=490525" इत्यस्माद् प्रतिप्राप्तम्