आल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलम्, क्ली, (आलयति भूषयतीति । आ + अल् + अच् ।) हरितालं । इत्यमरः ॥ अनल्पे त्रि । इति हेमचन्द्रः ॥ (यथा वैद्यकरसेन्द्रसारसंग्रहे ॥) (“हरितालं तालमालमालं शैलूषभूषणम् । पिञ्जकं रोमहरणं तालकं पीतमित्यपि” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आल नपुं।

हरितालम्

समानार्थक:पिञ्जर,पीतन,ताल,आल,हरितालक

2।9।103।2।4

रीतिपुष्पं पुष्पकेतु पुष्पकं कुसुमाञ्जनम्. पिञ्जरं पीतनं तालमालं च हरितालके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आल¦ न॰ आलति भूषयति आ + अल--भूषादौ अच्।

१ ह-रिताले तद्धि वर्ण्णोत्कर्षेण स्वयुक्तपदार्थं भूषयतीति तस्यतथात्वम्।
“ततो हरिद्रागृहधृमरोध्रपत्राङ्गचूर्ण्णैः समनः-शिलालैः”।
“मनःशिलालमधुककुष्ठचन्दनपद्मकैः”
“रसाञ्जनं चन्दनसैन्धवञ्च मनःशिलाले लशुनञ्च तुत्थम्” सुश्रु॰। हरितालभेदगुणाद्युक्तम् भा॰ प्र॰।
“हरि-तालं तु तालं स्यादालं तालकमित्थपि। हरितालं द्विधा प्रोक्तंपत्राख्यं पिण्डसंज्ञितम्। तयोराद्यं गुणश्रेष्ठं ततोहीन-गुणं परम्। स्वर्ण्णवर्ण्णं गुरु स्निग्धं सपत्रं चाभ्रपत्रवत्। पत्राख्यं तालकं विद्याद् गुणाढ्यं तद्रसायनम्। निष्पत्रंपिण्डसदृशं स्वल्पसत्वं तथा गुरु। स्त्रीपुष्पहारकं स्वल्पगुणं तत् पिण्डतालकम्। हरितालं कटु स्निग्धं कषा-योष्णं हरेद्विषम्। कण्डूकुष्ठास्यरोगाभ्रकफपित्तकफव्रणान्। हरति च हरितालं चारुतां देहजातां सृ-जति च बहुतापानङ्गसङ्कोचपीडाः। वितरति कफवातौकुष्ठरोगं विदध्यादिदमशितमशुद्धं मारितं वाप्यसम्यक्”। आ + अल--पर्य्याप्तौ अच्।

२ अनल्पे

३ श्रेष्ठे च त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आल¦ mfn. (-लः-ला-लं) Large, extensive. n. (-लं) Yellow orpiment. E. अल to adorn, in the causal form, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आल [āla], a. [आ-अल्-पर्यप्तौ अच्] Large, extensive.

लः, लम् Spawn, any discharge of venomous matter from poisoncus animals; ˚अक्त anointed with poison as an arrow.

Trick, fraud; येषां श्रुतमालजालाय K.288; ˚जालानि चिन्तयन्ती 31.

Yellow arsenic, orpiment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आल n. spawn

आल n. any discharge of poisonous matter from venomous animals Sus3r. Kaus3.

आल n. yellow arsenic , orpiment Sus3r.

आल m. N. of an ape Katha1s. 57 , 136

आल mfn. not little or insignificant , excellent L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āla appears to mean ‘weed’ in the Atharvaveda,[१] and to form part of three other words,[२] denoting, according to Sāyaṇa, grass-creepers (sasya-vallī)--viz., Alasālā, Silañjālā,[३] and Nīlāgalasāla. Whitney,[४] however, does not think that the words can be given any determinate sense.

  1. Av. vi. 16, 3. But Whitney takes the word as a verb, comparing v. 22, 6.
  2. Av. vi. 16, 4.
  3. Sāyaṇa reads Śalāñjālā, and the manuscripts of the Kauśika Sūtra (vi. 16), have Śilāñjālā. But cf. Silācī.
  4. Translation of the Atharvaveda, 292, 293. Cf. Bloomfield, Hymns of the Atharvaveda, 466.
"https://sa.wiktionary.org/w/index.php?title=आल&oldid=491284" इत्यस्माद् प्रतिप्राप्तम्