एतश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एतशः, पुं, (इण् + “इणस्तशन्तशसुनौ” ३ । १४९ । इति उणादिसूत्रेण तशन् ।) ब्राह्मणः । इत्यु- णादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एतश¦ पु॰ इण्--तशन्।

१ ब्राह्मणे उज्ज्व॰

२ अश्वे निरु॰।
“येन वृश्चादेतशो ब्रह्मणस्पतिः” ऋ॰

१० ,

५३ ,

९ ।
“यत्रैतशोऽभिधीयसे” यजु॰

४ ,

३२ ।
“सजूः सूर एत-शेन”

१२ ,

७४ । एतशेनाश्वेनेति” वेददी॰
“उभे चक्रंन वर्त्येतशस्” ऋ॰

८ ,

६ ,

३८ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एतश¦ m. (-शः) A Brahman. E. इण् to go, and तश Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एतश [ētaśa], a. Ved. Of a variegated colour, shining; येन वृश्चादेतशो ब्रह्मणस्पतिः Rv.1.53.9. -शः A dappled horse (particularly the horses of the sun).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एतश mfn. of variegated colour , shining , brilliant (said of ब्रह्मणस्-पति) RV. x , 53 , 9

एतश m. a horse of variegated colour , dappled horse ( esp. said of the Sun's horse) RV.

एतश m. N. of a man (protected by इन्द्र) RV.

एतश m. a Brahman Un2. iii , 149.

एतश mfn. of variegated colour , shining , brilliant (said of ब्रह्मणस्-पति) RV. x , 53 , 9

एतश m. a horse of variegated colour , dappled horse ( esp. said of the Sun's horse) RV.

एतश m. N. of a man (protected by इन्द्र) RV.

एतश m. a Brahman Un2. iii , 149.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ETAŚA : A sage who is greatly extolled in the Ṛgveda. The son of King Svaśa fought with this sage and it was Indra who saved Etaśa then. (Sūkta 62, Anuvāka 11, Maṇḍala 1, Ṛgveda.).


_______________________________
*2nd word in right half of page 270 (+offset) in original book.

ETAŚA : One of the horses of the Sun. (Sūkta 122, Anuvāka 18, Maṇḍala 1, Ṛgveda).


_______________________________
*3rd word in right half of page 270 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Etaśa is in several passages of the Rigveda,[१] according to Roth[२] the name of a protégé whom Indra helped against the sun-god Sūrya. But in all these passages Etaśa seems merely to designate the horse of the sun.[३]

2. Etaśa is in the Kauṣītaki Brāhmaṇa[४] the name of a sage who is said to have cursed his children because they interrupted him in the midst of a rite; hence the Aitaśāyanas (descendants of Etaśa) are declared to be the worst of the Bhṛgus. The same story appears in the Aitareya Brāhmaṇā[५] where, however, the sage's name is Aitaśa, and the Aitaśāyanas are described as the worst of the Aurvas.

  1. i. 62, 15;
    iv. 30. 6;
    v. 29. 5.
  2. St. Petersburg Dictionary, s.v.
  3. Macdonell, Vedic Mythology, pp. 149. 150.
  4. xxx. 5.
  5. vi. 33. Cf. Hillebrandt. Vedische Mythologie, 2, 173.
"https://sa.wiktionary.org/w/index.php?title=एतश&oldid=494014" इत्यस्माद् प्रतिप्राप्तम्