और्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


और्व पुं।

बडवाग्निः

समानार्थक:और्व,वाडव,वडवानल,पाताल

1।1।56।2।3

सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः। शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः॥

पदार्थ-विभागः : , दहनम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


और्व¦ पु॰ उर्व्वस्यापत्यम् ऋष्यण्।

१ उर्व्वर्षेरपत्ये गोत्रापत्ये तुविदा॰ अञ्।

२ उर्व्वगोत्रापत्ये उभयतः स्त्रियां ङीप्। उर्व्यां भवः अण्।

३ पांशुलवणे न॰ राजनि॰।

४ उर्वी-भवमात्रे त्रि॰। उरुतोजातः ऊरु + अण् संज्ञापूर्व्वक-विधेरनित्यत्वान्न गुणः। भूगुवंश्ये

५ ऋषिभेदे। तत्र भवःअण्।

६ बाडवानले। तदुत्पत्तिकथा ऊरुजशब्दे

१३

८५ पृ॰ उक्ता ततो बाडवनलोत्पत्तिकथा तु भा॰ आ॰

१८

०१

८१ अ॰ उक्ता यया
“ब्राह्मण्युवाच।
“नाहं गृह्णामि वस्ताता दृ-ष्टीर्नास्मि रुषान्विता। अयन्तु भार्गवो नूनमूरुजः कुपितोऽद्यवः। तेन चक्षूंषि वस्ताता! व्यक्तं कोपान्महात्मना। स्मरता निहतान् बन्धूनादत्तानि न संशयः। गर्भानपियदा नूनं भृगूणां घ्नत पुत्त्रकाः!। तदायमूरुणा गर्भोमया वर्षशतं धृतः। षडङ्गश्चाखिलो वेद इमं गर्भस्थ-मेव ह। विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया। सोऽयं पितृबधाद्व्यक्तं क्रोधाद्वो हन्तुमिच्छति। तेजसातस्य दिव्येन चक्षूंषि मुषितानि वः। तमिमं तातयाचध्वमौर्व्वं मम सुतोत्तमम्। अयं वः प्रणिपातेनतुष्टोदृष्टीः प्रमोक्ष्यति। वशिष्ठ उवाच। एवमुक्तास्ततः सर्व्वेराजानस्ते तमूरुजम्। ऊचुः प्रसीदेति तदा प्रसादञ्चचकार सः। अनेनैव च विख्यातो गाम्ना लोकेषु सत्त-मः। स और्व्व इति विप्रर्षिरूरुं भित्त्वा व्यजायत। चक्षूंषि प्रतिलब्ध्वा च प्रतिजग्मुस्ततो नृपाः”।
“इच्छन्नपचितिं कर्त्तुं भृगूणां भृगुनन्दनः। सर्व्वलोक-विनाशाय तपसा महतैधितः। तापयामास ताल्लों कान्सदेवासुरमानुषान्। तपसोग्रेण महता नन्दयिष्यन्पितामहान्। ततस्तं पितरस्तात! विज्ञाय कुलनन्दनम्। पितृलोकादुपागम्य सर्व्व ऊचुरिदं वचः। पितरऊचुः। और्व्व! दृष्टःप्रभावस्ते तपसोग्रस्य पुत्त्रक!। प्रसादं कुरु लोकानां नियच्छ क्रोधमात्मनः। नानीशै-र्हि तदा तात भृगुभिर्भावितात्मभिः। बधो ह्युपेक्षितःसर्व्वैः क्षत्रियाणां विहिंसताम्। आयुषा विप्रकृष्टेन यदानः खेद आविशत्। तदास्माभिर्व्वधस्तात! क्षत्त्रियैरी-प्सितः स्वयम्। निखातं यच्च वै वित्तं भृगुभिर्भृगुवेश्मनि। वैरायैव तदा न्यस्तं क्षत्त्रियान् कोपयिष्णुभिः। किं हि[Page1582-b+ 38] वित्तेन नः कार्य्यं स्वर्गेप्सूनां द्विजोत्तम। यदस्माकंधनाध्यक्षः प्रभूतं धनमाहरत्। यदा तु मृत्युरादातुन नः शक्नोति सर्वशः। तदास्माभिरयं दृष्ट उपाय-स्तात! सम्मतः। आत्महा च पुमांस्तात! न लोकाल्लं भतेशुभान्। ततोऽस्माभिः समीक्ष्यैवं नात्म नात्मा निपा-तितः। न चैतन्नः प्रियं तात! यदिदं कर्त्तुमिच्छसि। नियच्छेदं मनः पापात् सर्व्वलोकपराभवात्। माबधीः क्षत्त्रियांस्तात! न लोकान् सप्त पुत्त्रक!। दूष-यन्तं तपस्तेजः क्रोधमुत्पतितं जहि”।
“और्व्व उवाच। उक्तवानस्मि यां क्रोधात् प्रतिज्ञां पितर-स्तदा। सर्व्वलोकविनाशाय न सा मे वितथा भवेत्। वृथारोषप्रतिज्ञो वै नाहं भवितुमुत्सहे। अनिस्तीर्णोहि मां रोषो दहेदग्नि रिवारणिम्। यो हि कारणतःक्रोधं संजातं क्षन्तुमर्हति। नालं स मनुजः सम्यक्त्रिवर्गं परिरक्षितुम्। अशिष्टानां निहन्ता हि शिष्टानांपरिरक्षिता। स्थाने रोषः प्रयुक्तः स्यान्नृपैः सर्व्वजिगी-षुभिः। अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा। आरा-वं मातृवर्गस्य भृगूणां क्षत्त्रियैर्बधे। संहारो हि यदालोके भृगूणां क्षत्त्रियाधमैः। आगर्भोच्छेदनात् क्रान्त-स्तदा मां मन्युराविशत्। संपूर्णकोपाः किल मे मातरःपितरस्तथा। भयात् सर्व्वेषु लोकेषु नाधिजग्मुः परा-यणम्। तान् भृगूणां यदा दारान् कश्चिन्नाभ्युपप-द्यते। माता तदा दधारेयमूरुणैकेन मां शुभा। प्रति-षेद्धा हि पापस्य यदा लोकेषु विद्यते। तदा सर्व्वेषुलोकेषु पापकृन्नोपपद्यते। यदा तु प्रतिषेद्धारं पापो नलभते क्वचित्। तिष्ठन्ति बहवो लोकास्तदा पापेषु क-र्म्मसु। जानन्नपि च यः पापं शक्तिमान्न नियच्छति। ईशः सन् सोऽपि तेनैव कर्म्मणा सम्प्रयुज्यते। राजभि-श्चेश्वरैश्चैव यदि वै पितरो मम। शक्तैर्न शकितास्त्रातु-मिष्टं मत्वेह जीवितम्। अत एषामहं क्रुद्धो लोकाना-मीश्वरो ह्यहम्। भवताञ्च वचो नालमहं समतिवर्त्तितुमुं। ममापि चेद्भवेदेवमीश्वरस्य सतो महत। उपेक्षमाणस्य पु-नर्लोकानां किल्वषाद्भयम्। नन्वद्यं मन्युजो मेऽग्निर्लो-कानादातुच्छति। दहेदेष च मामेव निगृहीतः स्वतेजसाभवतां च विजानामि सर्वलोकहितेप्सुताम्। तस्माद्विदद्ध्वयच्छ्रेयो लोकानां मम चेश्वराः!। पितर ऊचुः। य एषमन्युजस्तेऽग्निर्लोकानादातुमिच्छति। अप्सुतं सुञ्च भ{??}न्तेलोका ह्यप्सु प्रतिष्ठिताः। आपोमयाः सर्वरसाः सर्व्वमापो-[Page1583-a+ 38] मयं जगत्। तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विज-सत्तम!। अयं तिष्ठतु ते विप्र! यदीच्छसि महोदधौ। मन्युजोऽग्निर्द्दहन्नापो लोका ह्यापोमयाः स्मृताः। एवं प्रतिज्ञा सत्येयं तवान्घ! भविष्यति। न चैवं साभरा लोका गमिष्यन्ति पराभवम्। वशिष्ठ उवाच। ततस्तं क्रोधजं तात! और्व्वोऽग्निं वरुणालये। उत्स-सर्ज्ज स चैवाप उपयुङ्क्ते महोदधौ। महद्धयशिरोभूत्वा यत्तद्वेदविदो विदुः। तमग्निमुद्गिरन् वक्त्रात् पिब-त्यापो महोदधौ”। बाडवानलस्य स्थितिस्थानम् सि॰ शि॰ उक्तम् भूमेर्याम्येऽर्द्धेसप्तद्वीपसमुद्राणां स्थितिकीर्त्तनान्ते
“स्वादूदकान्तर्बडवा-नन्तोऽसौपाताललोकाः पृथिवीपुटानि” इति। और्वस्यच प्रवरर्षित्वम् आर्षेयशब्दे उक्तम्।
“जामदग्नावत्सा-स्तेषां पञ्चार्षेयो भार्गवच्यावनाप्नवानौर्वजामदग्नेति चआश्व॰ श्रौ॰

१२ ,

१० ,

६ ,

९ और्वमधिकृत्य कृतोग्रन्थःअण्। भारतान्तर्गते और्वचरिताख्याने।
“तापत्यमथ-वासिष्ठमौर्वं चाख्यानमुत्तमम्” भा॰ आ॰

१ । तच्चाख्यानंभा॰ आ॰

१८

९ अध्यायादौ दृश्यम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


और्व [aurva], a. (-र्वी f.) [ऊरु-अण्]

Relating to Aurva.

Produced from the thigh.

Relating to the earth.

र्वः N. of a celebrated Ṛiṣi. [He was a descendant of Bhṛigu, (the son of Chyavana by his wife Āruṣī, and grandson of Bhṛigu). The Mahābhārata relates that the sons of Kārtavīrya, with the desire of destroying the descendants of Bhṛigu, killed even the children in the womb. One of the women of the family, in order to preserve her embryo, secreted it in her thigh (ūru), whence the child at its birth was called Aurva. Beholding him, the sons of Kārtavirya were struck with blindness, and his wrath gave rise to a flame which threatened to consume the whole world, had he not, at the desire of his Pitṛis, the Bhārgavas, cast it into the ocean, where it remained concealed with the face of a horse; cf. Vaḍavāgni. Aurva was afterwards preceptor to king Sagara of Ayodhyā]. ऊरोर्यथौर्वस्य पृथोश्च हस्तान् मान्धातुरिन्द्रप्रतिमस्य मूर्ध्नः Bu. ch. 1.29.

Submarine fire; त्वयि ज्वलत्यौर्व इवाम्बुराशौ Ś.3.3; Ve.3.7. so ˚अनलः -र्वम् Fossil salt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


और्व m. a descendant of ऊर्व, N. of a ऋषिRV. viii , 102 , 4 TS. vii AitBr. MBh. etc.

और्व m. (in later mythology he is called और्वभार्गवas son of च्यवनand grandson of भृगु; he is the subject of a legend told in MBh. i , 6802 ; there it is said that the sons of कृतवीर्य, wishing to destroy the descendants of भृगुin order to recover the wealth left them by their father , slew even the children in the womb ; one of the women of the family of भृगु, in order to preserve her embryo , secreted it in her thigh [ ऊरु] , whence the child at its birth was named और्व; on beholding whom , the sons of कृतवीर्यwere struck with blindness , and from whose wrath proceeded a flame that threatened to destroy the world , had not और्वat the persuasion of the भार्गवs cast it into the ocean , where it remained concealed , and having the face of a horse ; और्वwas afterwards preceptor to सगरand gave him the आग्नेयास्त्रम्, with which he conquered the barbarians who invaded his possessions ; See. वडवा-मुख, वडवा-ग्नि)

और्व m. N. of a son of वसिष्ठHariv.

और्व m. pl. N. of a class of पितृs Ta1n2d2yaBr. La1t2y.

और्व mfn. produced by or relating to the ऋषिऔर्वMBh. i , 387 , etc.

और्व m. the submarine fire (cast into the ocean by और्वभार्गवSee. above ).

और्व mf( ई)n. (fr. उर्वी) , relating to the earth , of the earth VarBr2S.

और्व n. fossil salt L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son born of अप्रवाण (Apruvat-मत्स्य प्।) and ऋची, being born from her thigh. Father of ऋचीक. Jamadagni was his grandson; a मन्त्रकृत् and sage. फलकम्:F1:  Br. III. 1. ९५; II. ३२. १०५; ३८. २७; M. १९५. १५-16; वा. ५९. ९६; ६५. ९२.फलकम्:/F Sagara who had no son visited his hermitage with his two wives and was blessed for sons. Present at Sagara's अश्वमेध and other sacrifices and taught him the path to salvation; फलकम्:F2:  भा. IX. 8. 8 & ३१; Br. III. ३४. 2; ५०. २९-58; ५१. 1-४१; ५२. ३७; ५५. 3; ६३. १२२, १३३-4; वा. ८८. १२३, १३२-4; Vi. IV. 3. २९, ३७.फलकम्:/F spoke to Sagara on the mode of worshipping विष्णु; फलकम्:F3:  M. १२. ४०; Vi. III. 8. 6-१९.फलकम्:/F on वर्ण- धर्म; फलकम्:F4:  Vi. III. 8. २०-40.फलकम्:/F on आश्रमधर्म; फलकम्:F5:  Ib. ch. 9 (whole).फलकम्:/F on rituals; फलकम्:F6:  Ib. ch. १० (whole).फलकम्:/F on the duties of the householder; फलकम्:F7:  Ib. chapters ११-12.फलकम्:/F on funeral rites; फलकम्:F8:  Ib. chapter १३ (whole).फलकम्:/F on the श्राद्ध; फलकम्:F9:  Ib. chapters १४-16; १७. 1.फलकम्:/F pre- [page१-290+ ३८] vented the pregnant queen of बाहु(ka) from committing सती, फलकम्:F१०:  भा. IX. 8. 3; Vi. IV. 3. २९-37.फलकम्:/F and the posthumous son Sagara brought up in his hermitage to whom he did all सम्स्करस्। Was visited and revisited by परशुराम. फलकम्:F११:  Br. III. २१. ३५; २५. ८१; Vi. IV. 3. ३६.फलकम्:/F Phalgutanta took refuge near his hermitage; फलकम्:F१२:  Br. III. ४७. ७९-87.फलकम्:/F extinguished the तालजङ्घ line. फलकम्:F१३:  भा. IX. २३. २८.फलकम्:/F Came to see परीक्षित् practising प्रायोपवेश। फलकम्:F१४:  भा. I. १९. १०.फलकम्:/F A description of his hermitage. फलकम्:F१५:  Br. III. ५०. ३४-45.फलकम्:/F A sage of the स्वारोचिष epoch, and one of the five Pravaras of भार्गव gotra. फलकम्:F१६:  M. 9. 8; १९५. २९.फलकम्:/F
(II)--(सम्वर्तक, वडवामुख: s.v.). Hari took this form of fire and drank the waters of the sea; फलकम्:F1:  Br. II. १८. ८०; III. ७२. १७; M. 2. 5; वा. ४७. ७६.फलकम्:/F ब्रह्मा fixed him in the वडवामुख ocean; celebrated for और्वीमाया (s.v). फलकम्:F2:  M. १२१. ७७; १७५. १८, ५८-72.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aurva : nt.: Name of an ākhyāna mentioned while listing the contents of the Ādiparvan 1. 2. 87.

Described as best (1. 2. 87); it occurs as a section (1. 169-172) of the Caitrarathaparvan 1. 153-173.


_______________________________
*3rd word in right half of page p177_mci (+offset) in original book.

previous page p176_mci .......... next page p178_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aurva : nt.: Name of an ākhyāna mentioned while listing the contents of the Ādiparvan 1. 2. 87.

Described as best (1. 2. 87); it occurs as a section (1. 169-172) of the Caitrarathaparvan 1. 153-173.


_______________________________
*3rd word in right half of page p177_mci (+offset) in original book.

previous page p176_mci .......... next page p178_mci

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aurva, ‘descendant of Uru or Urva,’ appears in the Rigveda[१] in close connexion with Bhṛgu, being probably a Bhṛgu himself. As in one passage of the Aitareya Brāhmaṇa,[२] the descendants of Aitaśa are called the worst of the Aurvas, while the parallel version of the Kauṣītaki Brāhmaṇa[३] calls them the worst of the Bhṛgus, the Aurvas must have been a branch of the larger family of the Bhṛgus. Aurva himself is said in the Taittirīya Saṃhitā[४] to have received offspring from Atri. In the Pañcaviṃśa Brāhmaṇa[५] two Aurvas are referred to as authorities. See also Kutsa.

  1. viii. 102, 4.
  2. vi. 33.
  3. xxx. 5.
  4. vii. 1, 8, 1.
  5. xxi. 10, 6. Hopkins, Transactions of the Connecticut Academy of Arts and Sciences, 15, 54, reads ūrvau.

    Cf. Hillebrandt, Vedische Mythologie, 2, 173, n. 1.
"https://sa.wiktionary.org/w/index.php?title=और्व&oldid=494269" इत्यस्माद् प्रतिप्राप्तम्