कारपचव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारपचव¦ पु॰ देशभेदे।
“अवभृथमलभ्यवयन्ति यमुनां कारप-चवं प्रति” कात्या॰ श्रौ॰

२४ ।

६ ।

१० कारपचवो देशभेदस्त-न्मध्ये यमुना वर्त्तते तां कारपचवदेशस्थां यमुनां प्राप्यतत्रावभृथमभ्यबयन्ति” संग्र॰ व्या॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारपचव N. of a region near the यमुनाTa1n2d2yaBr. A1s3vS3r. Ka1tyS3r. S3a1n3khS3r. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kārapacava is the name in the Pañcaviṃśa Brāhmaṇa[१] of a place on the Yamunā.

  1. xxv. 10, 23. Cf. Āśvalāyana Srauta Sūtra, xii. 6;
    Śāṅkhāyana Śrauta Sūtra, xiii. 29, 25;
    Kātyāyana Śrauta Sūtra, xxiv. 6, 10;
    Weber, Indische Studien, 1, 34.
"https://sa.wiktionary.org/w/index.php?title=कारपचव&oldid=473133" इत्यस्माद् प्रतिप्राप्तम्