कुसीदिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसीदिन् m. id. Nir. S3Br. xiii A1s3vS3r. S3a1n3khS3r. Gaut.

कुसीदिन् m. (See. कुशीति)N. of a descendant of कण्व(author of RV. viii , 81-83 ) RAnukr.

कुसीदिन् m. of a teacher VP.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kusīdin is a designation of the ‘usurer’ found in the Śatapatha Brāhmaṇa[१] and the Nirukta,[२] and often in the Sūtras. Jolly,[३] referring doubtless to the expression kusīda apratītta,[४] ‘a loan not yet repaid,’ occurring in connexion with an-ṛṇa, ‘free from debt,’ appears to be right in taking Kusīda to have the sense of ‘loan’ in the Taittirīya Saṃhitā. The rate of interest on loans is not specified before the Sūtra period.[५] Cf. Ṛṇa.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसीदिन् पु.
(कुसीदः अस्यास्ति, कुसीदेन जीवति) सूदखोर, ऋण प्रदान करने वाला, शां.श्रौ.सू. 16.2.2० (अश्वमेध का परिप्लवाख्यान ः धन्विन् का पुत्र असितः- उसके लोग असुर हैं ः वह ऋणप्रदाता को इङ्गित करता है) आ.श्रौ.सू. 1०.7.7; तुल. श.ब्रा. 13.4.3.11.

  1. xiii. 4, 3, 11.
  2. vi. 32.
  3. Recht und Sitle, 98, 99.
  4. iii. 3, 8, 1. 2.
  5. E.g., Gautama Sūtra, xii. 29 et seq. Cf. Zimmer, Altindisches Leben, 259.
"https://sa.wiktionary.org/w/index.php?title=कुसीदिन्&oldid=478038" इत्यस्माद् प्रतिप्राप्तम्