कोक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोकः, पुं, (कोकते आदत्ते चन्द्रसुधामिति । कुक् आदाने + पचाद्यच् ।) चक्रवाकः । (यथा, गीतगोविन्दे ५ । १७ । “कोकानां करुणस्वनेन सदृशी दीर्घा मदभ्यर्थना” ॥) वृकः । (यथा, रामायणे । ५ । २६ । ९ । “वने यूथपरिभ्रष्टा मृगी कोकैरिवार्द्दिता” ॥) ज्येष्ठी । खर्ज्जूरीवृक्षः । भेकः । इति मेदिनी ॥ विष्णुः । इति त्रिकाण्डशेषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोक पुं।

वृकः

समानार्थक:कोक,ईहामृग,वृक

2।5।7।2।3

श्वावित्तु शल्यस्तल्लोम्नि शलली शललं शलम्. वातप्रमीर्वातमृगः कोकस्त्वीहामृगो वृकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

कोक पुं।

चक्रवाकः

समानार्थक:कोक,चक्र,चक्रवाक,रथाङ्गाह्वय

2।5।22।2।1

क्रुङ्क्रौञ्चोऽथ बकः कह्वः पुष्कराह्वस्तु सारसः। कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोक¦ पुंस्त्री कुक--आदाने अच्।

१ चक्रवाके
“हंसारवैःकोकरवैश्च” भा॰ आनु॰

२६ अ॰
“विरहविधुरकोकद्वन्द्व-शोकं विभिन्दन्” उद्भटः।

२ वृके
“वनेयूथपरिभ्रष्टामृगी कोकै (वृकैः) रिवार्द्दिता” रामा॰।

३ भेकेच स्त्रियां ङीप्।

४ ज्येष्ठ्याम् (टिकटिकी)

५ खर्ज्जूरीवृक्षे च पु॰ मेदि॰

६ विष्णौ पु॰ त्रिका॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोक¦ m. (-कः)
1. A wolf.
2. The ruddy goose.
3. A frog.
4. A lizard, a chameleon.
5. The wild date tree.
6. A name of VISHNU. E. कुक् to seize or take, or क water, उक् to go, affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोकः [kōkḥ], [कुक्-आदाने अच् Tv.]

A wolf; वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता Rām.5.25.5.

The ruddy goose (चक्रवाक); कोकानां करुणस्वरेण सदृशी दीर्घा मदभ्यर्थना Gīt.5.

A cuckoo जनितकोकनदानि जलाशये, शरदि कोकनदानि चका- शिरे Rām. Ch.4.62; हिरण्मया हस्तिमृगाश्च कोकाः Bu. Ch.2.22.

A frog.

N. of Viṣṇu.

A wild lizard.

A wild date tree. -Comp. -देवः a pigeon. -बन्धुः an epithet of the sun. -शास्त्रम् N. of a treatise on the art of love (ascribed to a pandit named कोक).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोक m. ( onomat. )a wolf R. iii , 52 , 45 ; v , 26 , 9

कोक m. " a cuckoo "See. -यातुbelow

कोक m. the ruddy goose MBh. xiii , 1816 VarBr2S. xii , lxxxvi Gi1t. Sa1h.

कोक m. a frog L.

कोक m. a small house-lizard L.

कोक m. a kind of noxious parasitical animal AV. v , 23 , 4 ; viii , 6 , 2

कोक m. the wild date tree L.

कोक m. N. of विष्णुL.

कोक m. of an attendant in स्कन्द's retinue MBh. ix , 2562 (?)

कोक m. of a son of शोणS3Br. xiii

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KOKA : (Cakravāka bird). Ruddy Goose. To know the Purāṇic story about the origin of this bird (Ruddy goose) see under ‘Arayanna’ (Swan).


_______________________________
*5th word in left half of page 414 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Koka, a word occurring in the Rigveda[१] and the Atharvaveda,[२] seems to denote the ‘cuckoo.’ In all the three passages in which it is found, Sāyaṇa explains it as the Cakravāka. Roth[३] renders it in the Atharvaveda passages as a certain destructive parasitic animal. Cf. Anyavāpa.

2. Koka is mentioned in the Śatapatha Brāhmaṇa (xiii. 5, 4, 17) as a son of the Pañcāla king, Sātrāsāha.
==Foot Notes==

  1. vii. 104, 22 (koka-yātu, a ghost in the shape of a cuckoo).
  2. v. 23, 4;
    viii. 6, 2.
  3. St. Petersburg Dictionary, s.v., 6.

    Cf. Bloomfield, Hymns of the Atharvaveda, 454;
    Whitney, Translation of the Atharvaveda, 262;
    Geldner, Rigveda, Glossar, 49;
    Zimmer, Altindisches Leben, 92.
"https://sa.wiktionary.org/w/index.php?title=कोक&oldid=497367" इत्यस्माद् प्रतिप्राप्तम्