कौत्स

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौत्स¦ पुं स्त्री कुत्सस्य ऋषेरपत्यम् ऋष्यण्। कुत्सापत्ये
“भूर्भुवः स्वरिति जपित्त्वा कौतसोहिङ्करोति” आश्व॰ श्रौ॰सू॰

१ ।

२ ।

५ ।
“कौत्साय दत्त्वा कन्यान्तु हंसीं नामयशस्विनीम्” भा॰ आनु॰

१३

७ अ॰।
“कौत्सः प्रपेदे[Page2276-b+ 38] वरतन्तुशिष्यः” रघुः। बहुषु तस्य लुक्। कुत्साःतदपत्येषु। कुत्सेन दृष्टं साम अण्। कुत्सर्षिदृष्टेविकृतियागे गेये सामभेदे। तच्च साम वेगाबे

१६ प्र॰

२ अर्द्धे

१० गानम्।
“कौत्सं भवति काण्वं भवति” श्रुतिः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौत्सम् [kautsam], A Sāman composed by Kutsa.

त्सः N. of a sage; माण्डव्यः कौत्सात् Bṛi. Up.6.5.4; उपसेदित्वात् कौत्सः पाणिनिम् Mbh. on P.III.2.18.

N. of a pupil of Varatantu; R.5.1.

N. of a degraded family.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौत्स mfn. relating to कुत्सRPra1t.

कौत्स m. patr. of a teacher S3Br. x A1s3vS3r. Nir. etc.

कौत्स m. of दुर्मित्रand सुमित्रRAnukr.

कौत्स m. of a pupil of वर-तन्तुRagh. v , 1

कौत्स m. of a son-in-law of भगी-रथMBh. xiii , 6270

कौत्स m. of जैमिनिMBh. i , 2046

कौत्स m. N. of a degraded family(See. कुत्स्) Ka1tyS3r.

कौत्स n. N. of a सू-क्त(composed by कुत्स) Mn. xi , 249

कौत्स n. of different सामन्s A1rshBr. La1t2y.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Tripravara sage. M. १९६. ३३-34.
(II)--a भार्गव gotrakara. M. १९५. २५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KAUTSA : A noble Brahmin scholar. He was present at the sarpa-sattra (sacrificial fire to kill serpents) of Janamejaya. (M.B. Ādi Parva, Chapter 53, Stanza 6).


_______________________________
*9th word in right half of page 401 (+offset) in original book.

KAUTSYA (KAUTSA) : A hermit who was the disciple of Varatantu. When he had completed his education he asked his teacher what gift he desired. The teacher said that he wanted fourteen crores of gold coins as gift. Kautsya approached the emperor Raghu. The emperor had just finished a sacrifice called Viśvajit and had emptied his treasury by giving away all the wealth he had as alms. Only pots made of wood were left as his wealth. When the emperor heard about the need of Kautsya he decided to conquer the capital city of Kubera. That night Kubera filled the treasury of Raghu by a shower of gold. The emperor Raghu gave Kautsya fourteen crores of gold coins. (Raghuvaṁśa).


_______________________________
*1st word in left half of page 402 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kautsa (‘descendant of Kutsa’) is mentioned in the Śatapatha Brāhmaṇa[१] as a pupil of Māhitthi. A Kautsa is also attacked in the Nirukta[२] as denying the value of the Vedas, and there is a strong ritual tradition of hostility to the Kautsas.[३]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौत्स न.
एक साम का नाम, पञ्च.ब्रा.9.2.21 सा.वे.1.32.81 पर, पञ्च.ब्रा. 14.11.25 सा.वे. 1.62 पर. कौशी (स्त्री) वि. (कुशस्य विकारः) कुश-निर्मित, का.श्रौ.सू. 6.3.13; (कौशी रशनाः पशुयाग में यज्ञीय यूप के चारों ओर लपेटी जाने वाली रस्सी)।

  1. x. 6, 5, 9;
    Bṛhadāraṇyaka Upaniṣad, vi. 5, 4 (Kāṇva recension only).
  2. i. 15.
  3. E.g., Āpastamba Śrauta Sūtra, x. 20, 12;
    Hillebrandt, Vedische Mythologie, 3, 285. Cf. Weber, Indian Literature, 77, 140.
"https://sa.wiktionary.org/w/index.php?title=कौत्स&oldid=497540" इत्यस्माद् प्रतिप्राप्तम्