क्रुञ्च्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रुञ्च् पुं।

क्रौञ्चः

समानार्थक:क्रुञ्च्,क्रौञ्च

2।5।22।1।1

क्रुङ्क्रौञ्चोऽथ बकः कह्वः पुष्कराह्वस्तु सारसः। कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रुञ्च्¦ पुंस्त्री॰ क्रुन्च--क्विन्
“दधृगित्यादि॰” पा॰ नि॰ नलोपा-भावः (कों चघक)

१ वकभेदे अमरः स्त्रियां टाप्।

२ हंसे च
“अद्भ्यः क्षीरं व्यापिबत् क्रुङ्ङाङ्गिरसोधिया। ऋतेनसत्यमिन्द्रियम्” यजु॰

१९ ।

७३
“आङ्गिरसः अङ्गानां रसःप्राणोयथा क्रुङ् हंसोभूत्वा धिया प्रज्ञया अद्भ्यः सका-शात् क्षोरं दुग्धमपिबत् पिबति संसृष्टाभ्यां क्षीरोदकाभ्यांक्षीरमेब हंसः पिबतीति जातिस्वभावः” वेददी॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रुञ्च् [kruñc], 1 P. (क्रुञ्चति, क्रुञ्चित)

To curve or make crooked.

To become or be crooked.

To be or become small, shrink.

To make small, lessen.

To approach, arrive at, go up to.

क्रुञ्च् [kruñc], m.

A curlew, heron; अद्भयः क्षीरं व्यपिबत्क्रुङ्ङा- ङ्गिरसो धिया Vāj.19.73.

A swan. भृङ्गाली-कोकिल-क्रुङ्भि- र्वाशनैः पश्य लक्ष्मण Bk.6.73.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रुञ्च् ( Pa1n2. 3-2 , 59 ) cl.1 P. क्रुञ्चति, " to curve or make crooked " or " to be crooked , move crookedly " Dha1tup. vii , 4 ; " to become small , shrink " , or " to make small , lessen " ib. ; to go towards , approach Vop.

क्रुञ्च् m. ( Pa1n2. 3-2 , 59 ) a kind of snipe , curlew VS. xix , 73 Ta1n2d2yaBr. xiii Bhat2t2.

क्रुञ्च् m. N. of a ऋषि[Comm.] Ta1n2d2yaBr. xiii (See. क्रौञ्च.)

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Kruñc,[१] Kruñca,[२] Krauñca,[३] are variant forms denoting the ‘curlew’ or ‘snipe.’ To it is attributed in the Yajurveda[१] the faculty, later assigned to the Haṃsa, of extracting milk from water when the two fluids are mixed.[४]

  1. १.० १.१ Maitrāyaṇī Saṃhitā, iii. 11, 6;
    Kāṭhaka Saṃhitā, xxxviii. 1;
    Vājasaneyi Saṃhitā, xix. 73 et seq.;
    Taittirīya Brāhmaṇa, ii. 6, 2, 1-3.
  2. Vājasaneyi Saṃhitā, xxiv. 22. 31 (in xxv. 6 the sense is quite uncertain);
    Maitrāyaṇī Saṃhitā, iii. 14, 3.
  3. Taittirīya Saṃhitā, v. 5, 12, 1.
  4. Lanman, Journal of the American Oriental Society, 19, 151-158;
    Macdonell, Sanskrit Literature, 150.

    Cf. Zimmer, Altindisches Leben, 91, 92.
"https://sa.wiktionary.org/w/index.php?title=क्रुञ्च्&oldid=497726" इत्यस्माद् प्रतिप्राप्तम्