क्रौष्टुकि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रौष्टुकि¦ पुंस्त्री॰ क्रोष्टेव स्वार्थे क तस्यापत्यम् इञ्।

१ क्रोष्टु-[Page2343-a+ 38] कर्षेरपत्ये स्त्रियां ङीप्।

२ ऋषिभेदे पु॰।
“तत्को द्र-विणोदाः? इन्द्र इति क्रौष्टुकिः” निरुक्त॰

८ ,

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रौष्टुकिः [krauṣṭukiḥ], N. of a grammarian; of an astrologer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रौष्टुकि m. patr. fr. क्रोष्टुकN. of a grammarian Nir. viii , 2 Br2ih.

क्रौष्टुकि m. of an astrologer AV.Paris3. VarBr2S. i , 11 Sch.

क्रौष्टुकि m. pl. N. of a warrior-tribe belonging to the त्रिगर्त-षष्ठs Pa1n2. 5-3 , 116 Ka1r.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Krauṣṭuki, ‘descendant of Kroṣṭuka,’ is mentioned as a grammarian in the Nirukta,[१] the Bṛhaddevatā,[२] and the Chandas,[३] but as an astrologer in a Pariśiṣṭa of the Atharvaveda.[४]

  1. viii. 2.
  2. iv. 137. Cf. Indische Studien, 1, 105.
  3. 5.
  4. Weber, Berlin Catalogue of Sanskrit MSS., 1, 94. See Bolling and von Negelein. The Pariśiṣṭas of the Atharvaveda, 2, 438 et seq., where in Pariśiṣṭa lxviii (Svapnādhyāyaḥ), i. 2;
    ii. 8, the name appears as Kroṣṭuki.

    Cf. Weber, Jyotiṣa, 12;
    Indian Literature, 61.
"https://sa.wiktionary.org/w/index.php?title=क्रौष्टुकि&oldid=473287" इत्यस्माद् प्रतिप्राप्तम्