छन्दस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दः, [स्] क्ली, (चन्दयति आह्लादयति चन्द्यतेऽनेन वा । चदि आह्लादे + “चन्देरा- देश्च छः ।” उणां । ४ । २१८ । इति असुन् चस्य छश्च ।) वेदः । (यथा, रघुः । १ । ११ । “आसीन्महीक्षितामाद्यः प्रणवच्छन्दसामिव ॥”) स्वैराचारः । अभिलाषः । (यथा, महाभारते । १२ । २०१ । १२ । “कामात्मकाश्छन्दसि कर्म्मयोगा एभिर्व्विमुक्तः परमश्नुवीत ॥”) पद्यम् । इति मेदिनी । से, २२ ॥ अस्य लक्षणं यथाह गङ्गादासः । “पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥ सममर्द्धसमं वृत्तं विषमञ्चेति तत्त्रिधा । समं समचतुष्पादं भवत्यर्द्धसमं पुनः ॥ आदिस्तृतीयवद्यस्य पादस्तुर्य्यो द्वितीयवत् । भिन्नचिह्नचतुष्पादं विषमं परिकीर्त्तितम् ॥” एषामर्थः । अक्षरसंख्यातं अक्षरगणनया परि- प्राप्तं वृत्तमुच्यते । मात्राकृता मात्रागणनया निर्णीता जातिर्जातिसंज्ञिका भवति । समं समचतुष्पादम् । अर्द्धसमं यस्य प्रथमः पादः तृतीयेन पादेन तुल्यः चतुर्थः पादो द्वितीयेन पादेन तुल्यः । विषमं पृथक्लक्षणचतुष्पादम् ॥ (तत्र समवृत्तन्तु उक्थादिसंज्ञाभेदेन षड्- विंशतिप्रकारकम् । यदुक्तं छन्दोमञ्जर्य्याम् । “आरभ्यैकाक्षरात् पादादेकैकाक्षरवर्द्धितैः । पादैरुक्थादिसंज्ञं स्याच्छन्दः षड्विंशतिं गतम् ॥ उक्थात्युक्था तथा मध्या प्रतिष्ठान्या सुपू- र्ब्बिका । गायत्त्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ॥ त्रिष्टुप् च जगती चैव तथातिजगती मता । शर्करी सातिपूर्ब्बा स्थादष्ट्यत्यष्टी तथा स्मृते ॥ धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः । विकृतिः संस्कृतिश्चैव तथातिकृतिरुत्कृतिः ॥” छन्दोलक्षणोपयोगिगणास्तु दश । यदुक्तं तत्रैव- “म्यरस्तजैभ्नगैर्लान्तैरेभिदशभिरक्षरैः । समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ॥ मस्त्रिगुरुस्त्रिलघुश्च नकारो भादिगुरुः पुनरादिलघुर्यः । जो गुरुमध्यगतो रलमध्यः सोऽन्तगुरुः कथितोऽन्तलघुस्तः ॥ गुरुरेको गकारस्तु लकारो लघुरेककः । क्रमेण चैषां रेखाभिः संस्थानं दर्श्यते यथा ॥” म ऽऽऽ, न ॥।, भ ऽ॥, य ।ऽऽ, ज ।ऽ।, र ऽ.ऽ, स ॥ऽ, त ऽऽ।, ग ऽ, ल ।) छन्दस्तु नानाविधम् । तस्य ग्रन्थाः छन्दो- विचितिपिङ्गलच्छन्दोमञ्जरीवृत्तरत्नाकरश्रुत- वोधादयः सन्ति तेषु छन्दोमञ्जर्य्याद्युक्तलक्षणो दाहरणादीनि लिख्यन्ते ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दस् नपुं।

पद्यम्

समानार्थक:श्लोक,वृत्त,छन्दस्

3।3।233।1।1

छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च। सहो बलं सहा मार्गो नभः खं श्रावणो नभाः॥

पदार्थ-विभागः : , पौरुषेयः

छन्दस् नपुं।

स्पृहा

समानार्थक:दोहद,इच्छा,काङ्क्षा,स्पृहा,ईहा,तृष्,वाञ्छा,लिप्सा,मनोरथ,काम,अभिलाष,तर्ष,भग,रुचि,तृष्णा,श्रद्धा,प्रतियत्न,छन्दस्

3।3।233।1।1

छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च। सहो बलं सहा मार्गो नभः खं श्रावणो नभाः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दस्¦ न॰ छन्दयति असुन्।

१ वेदे भावे असुन्।

२ स्वैरा-चारे

३ अभिलाषे च मेदि॰।

४ कपटे। नियताक्षरबर्ण-मात्रादिसन्निवेशवशात्

५ चतुश्चरणादौ पद्ये। लौकिकतत्संज्ञाभेदाश्च वृत्तरत्नाकरादौ सलक्षणा उक्तास्ते तुतत्तच्छब्दे उक्ता वक्तव्याश्च। वैदिकच्छन्दांसि तु सर्वानु-क्रमिकायां कात्यायनेन दर्शितानि यथा
“अथ छन्दांसि गायत्र्युपङ्क्तिष्णिगनुष्टुव्वृहतीत्रिष्टुब्-जगत्यतिजगतीशक्वर्यतिशकर्यष्ट्यत्यष्टिधृत्यतिधृतयः कृति-प्रकृत्याकृतिविकृतिसंकृत्यतिकृत्युत्कृतयः चतुर्विंशत्य-क्षरादोनि चतुरुत्तराणि। जनाधिकेनैकेन निचृद्भू-रिजौ द्वाभ्यां विराट्स्वराजौ। पादपूरणार्थं तु क्षैप्रसं-योगैकाक्षरीभावान् व्यूडेत्। आद्ये तु सप्तवर्गे पादवि-शेषात् संज्ञाविशेषास्ताननुक्राम{??} एवोदाहरिष्यामो वि-राड्रूपा विराट्स्थानाश्च बहुला अपि त्रिष्टुभ एवेत्यु-द्देशः। तत्र दशैकादण्यादशाक्षराणां वैराजत्रैष्टुभजा-गता इति संज्ञा अनादेशेऽष्टाक्षराः पादाश्चतुष्पादाश्च-[Page2978-b+ 38] र्चः। प्रथमं छन्दस्त्रिपदा गायत्री। पञ्चकाश्चत्वारः षट्कश्चैकश्चतुर्थश्चतुष्को वा पदपङ्क्तिः। षट्-सप्तैकादशा उष्णिग्गर्भा। त्रयः सप्तकाः पाद निचृन्-मध्यमः षत्कश्चेदतिनिचृद्दशकश्चेद्यवमध्या। यस्यास्तु षट्सप्तकाष्टकाः सा वर्धमाना विपरीता प्रतिष्ठा। द्वौषट्कौ सप्तकश्चेति ह्रसीयसी।

१ द्वितीयमुष्णिक् त्रिपदान्त्यो द्वादशकः। आद्यश्चेत् पुरउष्णिङ् मध्यमश्चेत्ककुप्। त्रैष्टुभजागतचतुष्काः ककुम्न्यङ्कुशिरैकादशिनोः परः षट्कस्तनुशिरा मध्ये चेत्पि-पीलिकमध्याद्यपञ्चकस्त्रयोऽष्टका अनुष्टुब्गर्भा। चतुः-सप्तकोष्णिगेव।

३ तृतीयमनुष्टुप्। पञ्चपञ्चकाः षट्कर्श्चको महापद-पङ्क्तिः। जागतावष्टकश्च कृतिः। मध्ये चेदष्टकः पिपी-लिकमध्या। नवकयोर्मध्ये जागतः काविराट्। नववैरा-जत्रयोदशैर्नष्टरूपा। दशकास्त्रयो विराडैकादशका वा।

४ चतुर्थं बृहती तृतीयो द्वादशकः। आद्यश्चेत् पुरस्ता-द्वृहती। द्वितीयश्चेन्न्यङ्कुमारिण्युरोवृहती स्कन्ध-ग्रीवी वा। अन्त्यश्चेदुपरिष्टाद्वृहती। अष्टिनोर्मध्येदशकौ विष्टारवृहती। त्रिजागतोर्ध्ववृहती। त्र-योदशिनोर्मध्येऽष्टकः पिपीलिकमध्या। नवकाष्टकैकादशाष्टिनो विषमपदा। चतुर्नवका वृहत्येव।

५ पञ्चमं पङ्क्तिः पञ्चपदा। अथ चतुष्पदा विराड्-दशकाः। अयुजौ जागतौ सतोवृहती युजौ चेद्बि-परीतादौ चेत प्रस्तारपङ्क्तिरन्त्यौ चेदास्तारपङ्क्तिराद्यन्त्यौ चेत् संस्तारपङक्तिर्मध्यमौ चेद्विष्टारपङ्क्तिः।

६ षष्ठं त्रिष्टुप् त्रैष्टुभपदा। द्वौ तु जागतौ यस्याः साजागते जगती त्रैष्टुभे त्रिष्टुप्। वैराजौ जागतौचाभिसारिणी। नवकौ वैराजस्त्रैष्टुभश्च द्वौ वा वै-राजौ मवकस्त्रैष्टुभश्च विराट् स्थानैकादशिनस्त्रयोऽष्टकश्चविराड्रूपा। द्वादशिनस्त्रयोऽष्टकश्च ज्योतिष्मती। यतो-ऽष्टकस्ततोज्योतिः। चत्वारोऽष्टका जागतश्च महावृ-हती। मध्येजागतश्चेद्यवमध्या आद्यौ दशकावष्टका-स्त्रयः पङ्क्त्युत्तरा विराट् पूर्वा वा।

७ सप्तमं जगती जागतपदा। अष्टिनस्त्रयः रखौ च द्वौमहासतोवृहती। अष्टकौ सप्तकः षट्को दशकोनवकश्च षडष्टका वा महापङ्क्तिः” तत् प्रतिपादकग्रन्थस्य वेदाङ्गत्वं यथोक्तं शिक्षाग्रन्थे[Page2979-a+ 38]

३१ ।

७ ।
“छन्दःपादौ तु वेदस्य हस्तौक ल्पोऽथ पठ्यतेज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते। शिक्षा घ्राणंतु वेदस्य मुखं व्याकरणं स्मृतम्। तस्मात् साङ्गमधीत्यै-व व्रह्मलोके महीयते” इति। छन्दोग्रन्थस्य वेदोपयोगिता ऋग्वेदभाष्ये दर्शिता यथाछन्दोग्रन्थोऽप्युपयुज्यते छन्दोविशेषाणां तत्र तत्र विहि-तत्वात्।
“तस्मात् सप्त चतुरुत्तराणि छन्दांसि प्रातरनु-वाकेऽनूच्यन्ते” इति ह्याम्नातम्। गायत्र्युष्णिगनुष्टुव्वृहतीपङ्क्तित्रिष्टुब्जगतीत्येतानि सप्त छन्दांसि। चतुर्विंशत्यक्षरा गायत्री। ततोऽपि चतुर्भिरक्षरैरधि-काष्टाविंशत्यक्षरोष्णिक्। एवमुत्तरोत्तराधिका अनुष्टु-वादयोऽवगन्तव्याः। तथान्यत्रापि श्रूयते।
“गायत्री-भिर्व्राह्मणस्य दध्यात्, त्रिष्टुब्भीराजन्यस्य, जगतीभि-र्वैश्यस्येति”। तत्र मगणयगणादिसाध्यो गायत्र्यादिविवेकश्छन्दोग्रन्थमन्तरेण न सुविज्ञेयः। किञ्च
“योह वा अविदितार्षेयच्छन्दोदैवतव्राहणेन मन्त्रेण याज-यति वाऽध्यापयति वा स्थाणुं वर्च्छति। गर्त्ते वापत्यते। प्र वा मीयते पापीयान् भवति तस्मादेतानिमन्त्रे मन्त्रे विद्यादिति” श्रूयते। तस्मात्तादद्वेदनायछन्दोग्रत्थ उपयुज्यते।

६ सामभेदे
“छन्दांसि जज्ञिरे तस्मात् यजुस्तस्मादजायत” श्रुतिः छन्दोगः। छन्दोऽधीते
“श्रोत्रियं श्छन्दोऽधीते” पा॰ अण् वा श्रो-त्रियन्नादेशः। श्रोत्रिय छन्दोऽध्येतरि पुक्षे अण्मात्रम्। छान्दस तत्रार्थे
“श्रोत्रियच्छान्दमौ समौ” अमरः। छन्दसा इच्छया निर्म्मितम् यत्। छन्दस्य इच्छया नि-र्म्मिते त्रि॰। छन्दसो व्याख्यानो ग्रन्थः यत् अण् वा। छन्दस्य छान्दस वेदव्याख्यानग्रन्थे। तत्र गायत्र्यादौछन्दसि
“सप्त छन्दांसि क्रतुमेकं तन्वन्ति” भा॰ व॰

१३

४ अ॰।
“गायत्री छन्दसामहम्” गीता।
“छन्दो-भिरच्छादयन् यदेभिरच्छादयन् तच्छन्दसां छन्दस्त्वम्” छा॰ उ॰। वेदे
“छन्दसि बहुलम्” पा॰।
“युक्तश्छ-न्दांस्यधीयत” मनुः
“हिरण्यगर्भो भगवान् यएष छन्दसास्तुतः” हरिवं॰

२२

६ अ॰।
“आसीन्महीक्षितागाद्यःप्रणवश्छन्दसामिव” रघुः। इच्छायां छन्दस्वः। छन्दस इदम् अण्। छान्दस वेदसम्बन्धिनि त्रि॰सर्वच्छन्दसि समार्द्धसमविषमभेदादिज्ञानाय लीला॰उक्तं यथा[Page2979-b+ 38]
“समादिवृत्तज्ञानाय करणसूत्रं सार्द्धार्य्या। पादा-क्षरमितगच्छे गुणवर्गफलञ्चये द्विगुणे॥ समवृत्तानांसङ्ख्या तद्वर्गोवर्गवर्गश्च। स्वस्वपदोनौ स्यातार्मसमा-नाञ्च विषमाणाम्॥ उदाहरणम्। समानामर्द्धतुल्यानांविषमाणां पृथक् पृथक्। वृत्तानां वद मे सङ्ख्यामनुष्टुप्-छन्दसि द्रुतम्॥ न्यासः। उत्तरगुणः।

२ । गच्छः।

८ । लब्धाः समवृत्तानां सङ्ख्याः।

२५

६ । तथार्द्ध-समानाम्।

६५

२८

० । विषमाणाञ्च।

४२

९४

९०

१७

६० ।
“अद्ध्रयोयस्य चत्वारस्तुल्यलक्षणलक्षिताः। तच्छन्दःशास्त्रतत्त्वज्ञाः समवृत्तं प्रचक्षते॥ प्रथमाङ्घ्विसमोयस्यतृतीयश्चरणोभवेत्। द्वितीयस्तुर्यवद्वृत्तं तदर्द्धसममुच्यते॥ यस्य पादचतुष्केऽपि लक्ष्म भिन्नं परस्परम्। तदाहु-र्विषसं वृत्तं छन्दःशास्त्रविशारदाः”॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दस्¦ n. (-न्दः)
1. Poetical metre of every kind, bnt it is also applicable particularly to the metre of the Vedas.
2. Meaning, purport, ob- ject, intention.
3. Wish, desire.
4. the Vedas or scripture.
5. Wilfulness, independence, uncontrolled or unrestrained conduct. E. छदि to gladden, &c. and असुन् Unadi affix, च is changed to छ; also in some senses with a final vowel छन्द q. v.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दस् [chandas], n. [छन्दयति असुन्]

Wish, desire, fancy, will, pleasure; (गृह्णीयात्) मूर्खं छन्दो$नुवृत्तेन याथातथ्येन पण्डितम् Chāṇ.33.

Free will, free or wilful conduct.

Meaning, intention.

Fraud, trick, deceit.

The Vedas, the sacred text of the Vedic hymns; स च कुल- पतिराद्यश्छन्दसां यः प्रयोक्ता U.3.48; बहुलं छन्दसि frequently used by Pāṇini; प्रणवश्छन्दसामिव R.1.11; Y.1.143; Ms.4.95.

A metre; ऋक्छन्दसा आशास्ते &Sacute.4; गायत्री छन्दसामहम् Bg.1.35;13.4.

Metrical science, prosody; (regarded as one of the six Vedāṅgas or auxiliaries to the Vedas, the other five being शिक्षा, कल्प, व्याकरण, निरुक्त and ज्योतिष).

A metrical composition. ... मया काव्यानि तन्वता छन्दो विनिर्मितं तस्मिन् कृतः सर्वस्य संग्रहः Parṇāl.1.23.

A festival; वेदे वाक्ये वृत्तभेदे उत्सवे$पि नपुंसकम् । Nm. -Comp. -कृतम् any metrical part of the Vedas or other sacred compositions; यथो- दितेन विधिना नित्यं छन्दस्कृतं पठेत् Ms.4.1.

गः (छन्दोगः) a reciter in metre.

a student or chanter of the Sāmaveda; Ms.3.145; (छन्दोगः सामवेदाध्यायी)

The Sāmaveda; साम्नां जैमिनये प्राह तथा छन्दोगसंहिताम् Bhāg. 12.6.53. -भङ्गः a violation of the laws of metre.-विचितिः f. 'examination of metres', N. of a work on metres, sometimes ascribed to Daṇḍin; छन्दोविचित्यां सकलस्तत्प्रपञ्चो निदर्शितः Kāv.1.12. -वृत्तम् a metre in general. -स्तुभ् m. N. of Aruṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दस् n. " roof "See. बृहच्-

छन्दस् n. deceit Un2.

छन्दस् n. desire , longing for , will MBh. xii , 7376 Pa1n2. 4-4 , 93 Ka1s3.

छन्दस् n. intention , purport W.

छन्दस् n. a sacred hymn (of AV. ; as distinguished from those of RV. SV. and YajurV. ) , incantation-hymn RV. x AV. S3Br. viii MBh. v , 1224 Ragh. i , 11

छन्दस् n. the sacred text of the Vedic hymns S3Br. xi , 5 , 7 , 3 A1s3vGr2. Kaus3. Gobh. VPra1t. Pa1n2. Mn. etc.

छन्दस् n. metre (in general , supposed to consist of 3 or 7 typical forms [ AV. VS. etc. ] to which विराज्is added as the 8th [ S3Br. viii , 3 , 3 , 6 ] ; छन्दस्opposed to गायत्रिand त्रिष्टुभ्RV. x , 14 , 16 )

छन्दस् n. metrical science Mun2d2Up. i , 1 , 5 MBh. i , 2887 Pan5cat. S3rut.

छन्दस् n. = दो-ग्रन्थNya1yam. ix , 2 , 6 Sch. ; ([ cf. Lat. scando , " to step , scan. "])

छन्दस्/ छन् etc. See. ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Vedic metres as steeds of the sun's chariot; फलकम्:F1: भा. II. 6. 1; Vi. II. 8. 5.फलकम्:/F as part of विष्णु. फलकम्:F2: Vi. V. 1. ३७; Br. I. 5. १९.फलकम्:/F Seven in number--names given.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Chandas in the Rigveda usually denotes a ‘song of praise’ or ‘hymn.’[१] The original sense of the word, as derived from the verb chand, ‘to please,’ was probably ‘attractive spell,’ ‘magic hymn,’[२] which prevailed on the gods. In a very late hymn of the Rigveda,[३] as well as in one of the Atharvaveda,[४] the word is mentioned in the plural (chandāṃsi), beside Ṛc (ṛcaḥ), Sāman (sāmāni), and Yajus, and seems to retain its original meaning, not improbably with reference to the magical subject-matter of the Atharvaveda. From denoting a (metrical) hymn it comes to mean ‘metre’ in a very late verse of the Rigveda,[५] in which the ‘Gāyatrī, the Triṣṭubh, and all (sarvā) the metres (chandāṃsi) are mentioned. In the later Saṃhitās three[६] or seven[७] metres are enumerated, and in the Śatapatha Brāhmaṇa[८] eight. By the time of the Rigveda Prātiśākhya[९] the metres were subjected to a detailed examination, though much earlier references are found to the number of syllables in the several metres.[१०] Later the word definitely denotes a Vedic text generally, as in the Śatapatha Brāhmaṇa.[११]

2. Chandas occurs in one passage of the Atharvaveda[१२] in the adjectival compound bṛhac-chandas, which is used of a house, and must mean ‘having a large roof.’ Bloomfield[१३] accepts the reading as correct, but Whitney[१४] considers emendation to Chadis necessary.

  1. Rv. x. 85, 8 (an obscure verse);
    114, 5;
    Av. iv. 34, 1;
    v. 26, 5;
    vi. 124, 1;
    xi. 7, 8, etc.
  2. Cf. Roth in St. Petersburg Dictionary, s.v.
  3. Rv. x. 90, 9.
  4. Av. xi. 7, 24.
  5. x. 14, 16.
  6. Av. xviii. 1, 17;
    Vājasaneyi Saṃhitā, i. 27, etc.
  7. Av. viii. 9, 17. 19, etc.
  8. viii. 3, 3, 6, etc.
  9. xvi. 1 et seq. Cf. Max Müller, Sacred Books of the East, 32, xcv. et seq.
  10. Kāṭhaka Saṃhitā, xiv. 4;
    Jaittirīya Saṃhitā, vi. 1, 2, 7.
  11. xi. 5, 7, 3. So Gobhila Gṛhya Sūtra, iii. 3, 4. 15, etc.
  12. iii. 12, 3.
  13. Hymns of the Atharvaveda, 345;
    Zimmer, Altindisches Leben, 150.
  14. Translation of the Atharvaveda, 105.
"https://sa.wiktionary.org/w/index.php?title=छन्दस्&oldid=499616" इत्यस्माद् प्रतिप्राप्तम्