क्षेत्रिय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेत्रियम्, क्ली, क्षेत्रजतृणम् । परदेहचिकित्स्या । इति मेदिनी ॥

क्षेत्रियः, पुं, (परक्षेत्रे चिकित्स्यः । “क्षेत्रियच् पर- क्षेत्रे चिकित्स्यः ।” ५ । २ । ९२ । इति पर- क्षेत्रस्य क्षेत्रियजादेशः ।) असाध्यरोगः । पर- दाररतः । इति मेदिनी ॥ (त्रि, परदेहचिकि- त्स्योरोगादिः । यथा, भट्टिः । ४ । ३२ । “अहं सूर्पनखा नाम्ना नूनं नाज्ञायिषि त्वया । दण्डोऽयं क्षेत्रियो येन मय्यपातीति साब्रवीत् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेत्रिय¦ त्रि॰ परक्षेत्रे देहान्तरे चिकित्स्यः परक्षत्रस्य क्षेत्रि-यजादेशः। देहान्तरे चिकित्स्ये अप्रतीकार्य्ये

१ रोगे
“दण्डो-ऽयं क्षेत्रियो येन मय्यपातीति साऽब्रवीत्” भट्टिः। क्षत्र-मस्त्यस्य वा॰ घ।

२ क्षेत्रस्वामिनि त्रि॰।
“क्षेत्रियस्यात्ययेदण्डो भागाद्दशगुणोभवेत्। ततोऽर्द्धदण्डोभृत्यानामज्ञानात्क्षत्रियस्य तु” मनुः क्षत्रियस्येत्यत्र क्षेत्रिकस्येति पाठान्त-रम्। क्षेत्रे भवः बा॰ घ।

४ क्षेत्रजाते तृणादौ त्रि॰ क्षेत्रेस्वपरक्षत्रमात्रे प्रसितः बा॰ वः।

५ परदाररते पु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेत्रिय¦ n. (-यं)
1. Meadow grass, herbage, pasturage.
2. Physicking, operating. m. (-यः)
1. An adulterer.
2. A medicament, what is fit to be administered in medicine.
3. An incurable disease. E. क्षेत्र a field, the body, घ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेत्रिय [kṣētriya], a. [क्षेत्र-घ cf. P.V.2.92 Vārt.1,2.]

Relating to a field.

Curable in a future body, or incurable in the present life, irremediable; दण्डो$यं क्षेत्रियो येन मय्यपातीति सा$ब्रवीत् Bk.4.32 क्षेत्रियरोगं सखि हृदन्तः

यम् An organic disease.

Meadow grass, pasturage.

(pl.) The surrounding parts of any place; यदि स्थ क्षेत्रियाणाम् Av.2.14.5.

यः A medicament.

An incurable disease.

An adulterer.

Physicking, operating.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेत्रिय mfn. " organic " (as a disease) , incurable (" curable in a future body i.e. incurable in the present life " Pa1n2. 5-2 , 92 ) Kpr.

क्षेत्रिय m. one who seduces other men's wives , adulterer L.

क्षेत्रिय n. ( L. )an organic and incurable disease AV.

क्षेत्रिय m. meadow grass , herbage L.

क्षेत्रिय n. pl. ( आणि)the environs of a place AV. ii , 14 , 5.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṣetriya is a disease which is mentioned several times in the Atharvaveda, and against which three hymns are specially directed.[१] It is also mentioned in the Kāṭhaka Saṃhitā[२] and the Taittirīya Brāhmaṇa.[३] The commentators on the Atharvaveda agree in taking it to be a hereditary disease. The word may mean ‘organic,’[४] or possibly ‘produced in the field,’ as a theory of its origin. What disease is really intended is quite uncertain. Weber[५] considered that the aim of the Atharvan hymns was to drive away injury threatening the fields, but this is improbable. Bloomfield[६] suggests ‘scrofula’ or ‘syphilis.’ The remedies mentioned throw no light on the symptoms.

  1. ii. 8. 10;
    iii. 7. Cf. ii. 14, 5;
    iv. 18, 7.
  2. xv. 1.
  3. ii. 5, 6, 1-3, where the form is Kṣetrī, explained as a demon causing illness, merely an incorrect version of Av. iii. 10.
  4. St. Petersburg Dictionary, s.v.
  5. Indische Studien, 5, 145;
    13, 150 et seq.: 17, 208;
    Naxatra, 2, 292.
  6. Atharvaveda, 60.

    Cf. Bloomfield, Hymns of the Atharvaveda, 286 et seq.;
    Whitney, Transiation of the Atharvaveda, 48, 49;
    Zimmer, Altindisches Leben, 391, 392;
    Speijer, De ceremonia apud Indos quœ jātakarma vocatur, 76-83;
    Pāṇini, v. 2, 92, with the Kāśikā Vṛtti.
"https://sa.wiktionary.org/w/index.php?title=क्षेत्रिय&oldid=498154" इत्यस्माद् प्रतिप्राप्तम्