गौर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौरम्, क्ली, (गुरते चित्तं यत्र । गुर श ङ उद्य- ममे + हलश्चेति घञ् । ततः स्वार्थे अण् । यद्वा, गवते इति । गुङ शब्दे + “ऋज्रेन्द्रेति ।” उणां । २ । २८ । इति रन्प्रत्ययेन निपातनात् साधुः ।) पद्मकेशरः । इति मेदिनी । रे २८ ॥ (पद्म- केशरशब्देऽस्य विवृतिर्व्याख्येया ॥) कुङ्कुमम् । स्वर्णम् । इति राजनिर्घण्टः ॥

गौरः, पुं, (गवते अव्यक्तं शब्दयतीति । गुङ शब्दे + “ऋज्रैन्द्रेति ।” उणां । २ । २८ । रन्प्रत्ययेन निपातनात् सिद्धम् ।) श्वेतसर्षपः । (“गौरस्तु सर्षपः प्राज्ञैः सिद्धार्थ इति कथ्यते । सर्षपस्तु रसे पाके कटुस्निग्धः सतिक्तकः ॥ तीक्ष्णोष्णः कफवातघ्नो रक्तपित्ताग्निवर्द्धनः । रक्षोहरो जयेत् कण्डूं कुष्ठ-कोष्ठकृमिग्रहान् ॥ यथा रक्तस्तथा गौरः किन्तु गौरो वरो मतः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) चन्द्रः । इति मेदिनी । रे । २८ ॥ धववृक्षः । इति राजनिर्घण्टः ॥ पीतवर्णः । गोरो इति भषा । तद्वर्णकरणौषधं यथा, -- “कुष्माण्डनालक्षारस्तु सगोमूत्रश्च तत्त्वचः । जलपिष्टा हरिद्रा च सिद्वा मन्दानलेन हि ॥ माहिषेण पुरीषेण वेष्टिता वृषभध्वज ! । अस्या उद्वर्त्तनं कुर्य्यादङ्गगौरत्वमीश्वर ! ॥” इति गारुडे १९४ अध्यायः ॥ श्वेतवर्णः । अरुणवर्णः । तद्वति त्रि । इत्यमरः ॥ (यथा, रामायणे । ४ । ३९ । १४ । “तरुणादित्यगौरैश्च शरगौरैश्च वानरैः ॥” यथा च रघुः । २ । ३५ । “कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् । अवेहि मां किङ्करमष्टमूर्त्तेः कुम्भोदरं नाम निकुम्भमित्रम् ॥”) श्रीचैतन्यदेवः । इत्यनन्तसंहिता ॥ (मृग- विशेषः । यथा, भागवते । ३ । १० । २२ । “खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा । एते चैकशफाः क्षत्तः ! शृणु पञ्चनखान् पशून् ॥”)

गौरः, त्रि, विशुद्धः । इति मेदिनी । रे । २७ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौर पुं।

शुक्लवर्णः

समानार्थक:शुक्ल,शुभ्र,शुचि,श्वेत,विशद,श्येत,पाण्डर,अवदात,सित,गौर,अवलक्ष,धवल,अर्जुन

1।5।13।1।3

अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः। हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः॥

 : पीतसंवलितशुक्लः, ईषद्धवलवर्णः

पदार्थ-विभागः : , गुणः, रूपम्

गौर पुं।

पीतवर्णः

समानार्थक:पीत,गौर,हरिद्राभ,अवदात

1।5।14।2।2

कृष्णे नीलासितश्यामकालश्यामलमेचकः। पीतो गौरो हरिद्राभः पलाशो हरितो हरित्.।

पदार्थ-विभागः : , गुणः, रूपम्

गौर वि।

ईषद्रक्तवर्णः

समानार्थक:अव्यक्तराग,अरुण,गौर

3।3।189।2।1

शार्वरं त्वन्धतमसे घातुके भेद्यलिङ्गकम्. गौरोऽरुणे सिते पीते व्रणकार्यप्यरुष्करः॥

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौर¦ पु॰ गुङ्--गतौ र नि॰ वृद्धिः गुर--घञ् प्रज्ञाद्यण् वा।

१ चन्द्रे

२ श्वेतसर्षपे मेदि॰

३ धववृक्षे राजनि॰

४ पीत-वर्णे

५ श्वेतवर्णे

६ अरुणवर्णे च पु॰

७ तद्विशिष्टे त्रि॰[Page2737-a+ 38] स्त्रियां गौरा॰ ङीष्।

८ श्रीचैतन्यदेवे महाप्रभौ अनन्त-महिता।

९ पद्मकेशरे न॰ मेदि॰

१० स्वर्णे

११ कुङ्कुमे चन॰ राजनि॰। तत्र श्वेतवर्णयुक्ते
“कैलासगौरं वृष-मारुरुक्षोः” रघुः पीतवर्ण्णाद्ये
“गोरोचना{??}पेनितान्तगौरे” कुमा॰ अरुणवर्ण्णाद्ये
“कीर्णैः पिष्टातकोघैः कृतदिवसमुखैः कुङ्कुमक्षोदगौरः” रत्नाव॰
“तरुणादित्यगौरैश्चशरगौरैश्च वानरैः” रामा॰ कि॰

३०

१ स॰।
“नितान्तगौ-र्य्यो हृतकुङ्कमेष्वलम्” किरा॰

१२ परिमाणमेदे यथोक्तंयाज्ञ॰” जालसूर्य्यमरीचिस्थं त्रसरेणुरजः स्मृतम्। तेऽष्टौ लिक्षा च तास्तिस्रो राजसर्षप उच्यते। गौरस्तुते त्रयः षट् च यवोमध्यस्तु ते त्रयः” इति।

१३ मृगभेदे पु॰ स्त्री
“गौरजो महिषः कृष्णः शूकरोगवयो रुरुः। द्विशफाः पशवश्चेमे अविरुष्ट्रश्चसत्तम!। खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा। एते चैकशफाः क्षत्तः!” भाग॰

३ ।

१० ।

२२ । अ॰।
“महोरगाश्च भयतो विद्रवन्ति सगौरकृष्णाः शरभा-श्चमर्यः” भाग॰

८ ।

२ ।

१६ अ॰।

१४ विशुद्धे त्रि॰ मेदि॰।
“कडारा॰ कर्मधारयेऽस्य वा पूर्वनिपातः गौरपटः पटगौरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौर¦ mfn. (-रः-रा-री-रं)
1. White.
2. Yellow.
3. Pale red: (or it may be used as a noun substantive mas. to imply either of these colours.)
4. Clean, cleansed, pure. m. (-रः)
1. white mustard.
2. The moon.
3. A tree, (Grislea tomentosa:) see धवः
4. A name of CHAITANA. n. [Page249-b+ 60] (-रं)
1. The filament of a lotus.
2. Gold.
3. Saffron f. (-रा-री)
1. A. name of the goddess PARVATI. (-री)
2. A young girl, eight years old.
3. Any young girl prior to menstruation, a maid, a virgin.
4. The name of a river.
5. The wife of the deity VARUNA.
6. The earth.
7. Turmeric.
8. A yellow dye called Gorochana.
9. A plant: see रोचनी।
10. A plant bearing a fragrant seed: see प्रियङ्गु।
11. One of the female energies or Saktis of the Bauddhas.
12. A white kind of Durva or bent grass.
13. Arabian jasmin.
14. Sacred basil or Tulasi.
15. One of the Raginis. E. गुड to sound. and रन् Unadi affix, the deriv. is irregular; also गुरी to endeavour, धञ् affix, and derivative irr.; upon whom or what the mind exerts itself; again, गौर white, pure, &c. affix ङीष्, that which is white or brilliant, &c. which applies to the virgin, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौर [gaura], a. (रा or री f.)

White; कैलासगौरं वृषमारुरुक्षोः R.2.35; द्विरददशनच्छेदगौरस्य तस्य Me.59,52; Ṛs.1.6.

Yellowish, pale-red; गोरोचनाक्षेपनितान्तगौरे Ku.7.17; R.6.65; गौराङ्गि गर्वं न कदापि कुर्याः R. G.

Reddish; तेजोभिः कनकनिकाषराजिगौरेः Ki.7.6.

Shining, brilliant.

Pure, clean, beautiful.

रः The white colour.

The yellowish colour;

The reddish colour.

White mustard.

The moon.

A kind of buffalo.

A kind of deer; Bhāg.8.1.9.

The planet Jupiter.

N. of Chaitanya.

रम् The filament of a lotus.

Saffron.

Gold.-Comp. -अङ्गः N. of (1) Viṣṇu. (2) Kṛiṣṇa. (3) N. of chaitanya. -आस्यः a kind of black monkey, with a white face. -खरः a wild donkey. -सर्षपः white mustard (considered as a kind of weight).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौर mf( ई)n. (in comp. or ifc. g. कडारा-दि)white , yellowish , reddish , pale red RV. x , 100 , 2 TS. v etc.

गौर mf( ई)n. shining , brilliant , clean , beautiful Caurap.

गौर m. white , yellowish (the colour) W.

गौर m. a kind of buffalo (Bos Gaurus , often classed with the गवय) RV. VS. etc.

गौर m. white mustard (the seed of which is used as a weight , = 3 राज-सर्षपs) Ya1jn5. i , 362

गौर m. Grislea tomentosa( धव) L.

गौर m. a species of rice Gal.

गौर m. the moon L.

गौर m. the planet Jupiter L.

गौर m. N. of the नागशेषGal.

गौर m. of चैतन्य(See. -चन्द्र)

गौर m. of a योगteacher (son of शुकand पीवरी) Hariv. 981

गौर m. pl. N. of a family(See. रा-त्रेय) Pravar. iv , 1

गौर n. white mustard L.

गौर n. N. of a potherb Gal.

गौर n. saffron(See. कनक-) L.

गौर n. the filament of a lotus L.

गौर n. gold L.

गौर n. orpiment Gal.

गौर n. = गौरिकाGr2ihya1s. ii , 18 Pan5cat.

गौर n. the earth L.

गौर n. red chalk Ka1lac.

गौर n. a yellow pigment or dye( गो-रोचना, " orpiment " Gal. ) L.

गौर n. turmeric( रजनी) Sus3r.

गौर n. N. of several other plants( प्रियंगु, मञ्जिष्ठा, श्वेत-दूर्वा, मल्लिका, तुलसी, सुवर्ण-कदली, आकाश-मांसी) L.

गौर n. N. of several metres (one of 4 x 12 syllables ; another of 4 x 13 syllables ; another of 4 x 26 long syllables)

गौर n. (in music) a kind of measure

गौर n. ( ib. )N. of a रागिणी

गौर n. " brilliant Goddess " , शिव's wife पार्वतीAV. Paris3. Nr2isUp. i , 4 , 3 , 10 etc.

गौर n. N. of वरुण's wife MBh. v , xiii

गौर n. of a विद्या- देवी, iii , 231 , 48 Hariv.

गौर n. of शाक्य-मुनि's mother L.

गौर n. of the wife of वि-रजस्and mother of सु-धामन्Va1yuP. i , 28 , 11

गौर n. of several other women

गौर n. of several rivers (one originally the wife of प्रसेन-जित्or युवना-श्व, changed by his curse into the river बाहु-दाHariv. VP. ) MBh. vi , 333 VP. ii , 4 , 55 ; ([ cf. Lat. gilvus?])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a वैकुण्ठ god. Br. II. ३६. ५१.
(II)--a son of शुक and पीवरी. Br. III. 8. ९३; १०. ८१; M. १५. १०; वा. ७०. ८५; ७३. ३०.
(III)--a Mt. of gold to the north of the कैलास; with हरिताल trees; celebrated for golden crests; at its foot was lake Bindusaras where भगीरथ was engaged in austerities. Here Indra performed a number of sacrifices. Br. II. १८. २४-8; M. १२१. २४; वा. ४७. २३-5.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gaura : m.: Name of a mountain.

One of the mountains which surround the Dvīpas in the oceans to the north of the Bhāratavarṣa (sarvataś ca mahārāja parvataiḥ parivāritāḥ); Gaura was in the Madhyamadvīpa; described as great (mahant) and full of red arsenic (mānaḥśila) 6. 13. 3-4, 1.


_______________________________
*1st word in left half of page p351_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gaura : m.: Name of a mountain.

One of the mountains which surround the Dvīpas in the oceans to the north of the Bhāratavarṣa (sarvataś ca mahārāja parvataiḥ parivāritāḥ); Gaura was in the Madhyamadvīpa; described as great (mahant) and full of red arsenic (mānaḥśila) 6. 13. 3-4, 1.


_______________________________
*1st word in left half of page p351_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gaura, a species of ox (Bos gaurus), is frequently mentioned with the Gavaya from the Rigveda[१] onwards.[२] As the Vājasaneyi Saṃhitā[३] expressly mentions wild (āraṇya) Gauras, they must usually have been tame. The female, Gaurī, is also often referred to.[४] The compound term Gaura-mṛga (‘the Gaura wild beast’) is sometimes met with.[५]

  1. i. 16, 5;
    iv. 21, 8;
    58, 2;
    v. 78, 2;
    vii. 69, 6;
    98, 1, etc.
  2. Maitrāyaṇī Saṃhitā, iii. 14, 10;
    Vājasaneyi Saṃhitā, xxiv. 28;
    Aitareya Brāhmaṇa, iii. 34, etc.
  3. xiii. 48.
  4. Rv. i. 84, 10;
    iv. 12, 6;
    ix. 12, 3;
    and in the obscure verse i. 164, 11.
  5. Vājasaneyi Saṃhitā, xxiv. 32;
    Aitareya Brāhmaṇa, ii. 8.

    Cf. Zimmer, Altindisches Leben, 83, 224.
"https://sa.wiktionary.org/w/index.php?title=गौर&oldid=499393" इत्यस्माद् प्रतिप्राप्तम्