गवय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गवयः, पुं, (गु ङ शब्दे + भावे अप् । गवं शब्दं याति प्रप्नोति गव इति शब्दं यातीति वा । गव + या + कः ।) गलकम्बलशून्यगोसंदृशपशुः । (यथा, रामायणे । २ । १०३ । ४२ । “व्याघ्रगोकर्णगवया वित्रेसुः पृषतैः सह ॥”) तत्पर्य्यायः । गवालूकः २ । इति त्रिकाण्ड- शेषः ॥ वनगौः ३ बलभद्रः ४ महागन्धः ५ । तन्मांसगुणौ । परुषत्वम् । बृंहणत्वञ्च । इति राजनिर्घण्टः ॥ वांनरविशेषः । स तु वैवस्वत- पुत्त्रः । यथा, -- “पुत्त्रा वैवस्वतस्यात्र पञ्च कालान्तकोपमाः । गयो गवाक्षो गवयः शरभो गन्धमादनः ॥” इति रामायणम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गवय पुं।

मृगभेदः

समानार्थक:कृष्णसार,रुरु,न्यङ्कु,रङ्कु,शम्बर,रौहिष,गोकर्ण,पृषत,एण,ऋश्य,रोहित,चमर,मृग,गन्धर्व,शरभ,राम,सृमर,गवय

2।5।11।1।5

गन्धर्वः शरभो रामः सृमरो गवयः शशः। इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः॥ अधोगन्ता तु खनको वृकः पुंध्वज उन्दुरः।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गवय¦ पुंस्त्री गुङ् शब्दे भावे अप् गवं शब्दभेदं याति या--क,नां तदवयवं सादृश्येनायते अय--अच् वा। गलकम्बल-शून्ये गोसदृशे मृगभेदे अमरः
“ग्रामीणस्य प्रथमतःपश्यतो गवयादिकम्। सादृश्यधीर्गवादीनां या स्यात् साकरणं मतम्। गवयादिपदानां तु शक्तिधीरुपमाफ-लम्” भाषा॰।
“दृष्टः कधञ्चिद् गवयैर्विविग्नैः” कुमा॰। स्त्रियां योपधत्वेऽपि योपघप्रतिषेधे गवयहयादीनाम-प्रतिषेधात् ङीष्। अस्य म्भंसपाकविधिर्यथा। तैले संपा-चिते तप्ते हिङ्गुसैन्धवसंयुतम्। मांसं गवयसम्भूतंसुस्विन्नं भूरिवारिणा”। भावप्र॰ तद्गुणा उक्ता यथा
“गवयो मधुरो वृष्यः स्निग्धोष्णः कफपित्तलः। विदा-ही गुरुविष्टम्भी विपाके विरसः सदा”।

२ वैवस्वतपुत्रेवानरभेदे।
“पुत्रा वैवस्वतस्यासन् पञ्च कालान्तकोपमाः। गयो गवाक्षो गवयः शरभो गन्धमादनः” रामा॰ उत्त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गवय¦ m. (-यः)
1. A species of ox, the Gayal, erroneously classed by Hindu writers amongst the kinds of deer, (Bos gavæus.)
2. A monkey chief: the son of VAIVASWATA. f. (-यी) The female Gayal. E. गु to sound, and अय affix, form irregular; or गो a cow, and य from या to obtain. affix ड, resembling a cow.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गवयः [gavayḥ], A species of ox; गोसदृशो गवयः T. S.; दृष्टः कथंचिद्गवयैर्विविग्नैः Ku.1.56; Ṛs.1.23. -यी The female Gayal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गवय Nom. P. (fr. गो) यति( aor. अजूगवत्) Pa1n2. 3-1 , 21 Siddh. 40.

गवय m. the Gayal (a species of ox , Bos gavaeus , erroneously classed by Hindu writers as a species of deer ; See. गो-मृग) RV. iv , 21 , 8 VS. S3Br. AitBr. etc.

गवय m. N. of a monkey-chief attached to राम(a son of वैवस्वत) MBh. iii , 16271 R. iv , 25 , 33

गवय m. vi

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a वानर chief. Br. III. 7. २३२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gavaya : m: A monkey-chief (vānarendra, kapiśreṣṭha).

Of great prowess (mahāvīrya), he came to Rāma with a hundred crores of monkeys 3. 267. 3, 1.


_______________________________
*2nd word in left half of page p21_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gavaya : m: A monkey-chief (vānarendra, kapiśreṣṭha).

Of great prowess (mahāvīrya), he came to Rāma with a hundred crores of monkeys 3. 267. 3, 1.


_______________________________
*2nd word in left half of page p21_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gavaya, the name of a species of ox (Bos gavacus) occurs frequently from the Rigveda[१] onwards.[२] It is mentioned with Gaura and Mahiṣa in the Vājasaneyi Saṃhitā,[३] where also a wild Gavaya is spoken of.[४]

  1. iv. 21, 8.
  2. Maitrāyaṇī Saṃhitā, iii. 14, 10;
    Kāṭhaka Saṃhitā, xvi. 17;
    Vājasaneyi Saṃhitā, xxiv. 28;
    Aitareya Brāhmaṇa, ii. 8;
    iii. 34;
    Śatapatha Brāhmaṇa, i. 2, 3, 9;
    Śāṅkhāyana Śrauta Sūtra, xvi. 3, 14, etc.
  3. xxiv. 28.
  4. xiii. 49;
    Taittirīya Samhitā, iv. 2, 10, 3;
    Maitrāyaṇī Saṃhitā, ii. 7, 17;
    Kāṭhaka Saṃhitā, xvi. 17.

    Cf. Zimmer, Altindisches Leben, 83, 84.
"https://sa.wiktionary.org/w/index.php?title=गवय&oldid=499167" इत्यस्माद् प्रतिप्राप्तम्