चमस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चमसः, पुं, क्ली, (चम्यते भक्ष्यते पीयते इति यावत् सोमोऽस्मिन्निति । चमु भक्षणे + “अत्यवि- चमीति ।” उणां । ३ । ११७ । इति असच् ।) यज्ञपात्रभेदः । इति मेदिनी । से, २१ ॥ चमच्- इति भाषा ॥ (एतल्लक्षणादिकमुक्तं यथा, -- “चमसानां तु वक्ष्यामि दण्डाः स्युश्चतुरङ्गुलाः । त्र्यङ्गुलस्तु भवेत् स्कन्धो विस्तारश्चतुरङ्गुलः ॥ विकङ्कतमयाः श्लक्ष्णार्वाग्विलाश्चमसाः स्मृताः । अन्येभ्यो वापि वा कार्य्यास्तेषां दण्डेषु लक्षणम् ॥ होतुर्मण्डल एव स्यात् ब्रह्मणश्चतुरस्रकः । उद्गातणाञ्च त्र्यस्रिः स्याद् याजमानः पृथुः स्मृतः ॥ प्रशास्तुरवतष्टः स्यादुत्तोष्टो ब्रह्मशंसिनः । पोतुरग्रे विशाखी स्यान्नेष्टुः स्याद्विगृहीतकः ॥ अच्छावाकस्य रास्नाव आग्नीध्रस्य मयूखकः । इत्येते चमसाः प्रोक्ता ऋत्विजां यज्ञकर्म्मणि । पलाशाद्बा वटाद्बान्यवृक्षाद्बा चमसाः स्मृताः ॥”)

चमसः, पुं, (चम्यते भक्ष्यते इति । चम + असच् ।) पर्पटः । पिष्टभेदः । लड्डुकः । इत्यजयपालः ॥ (ऋषभदेवस्य पुत्त्राणामन्यतमः । यथा, भाग- वते । ५ । ४ । ११ । “कविर्हविरन्तरिक्षः प्रबुद्धः पिप्पलायनः । आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः ॥ एते भागवतधर्म्मदर्शना नव महाभागवताः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चमस¦ पुंन॰ अर्द्धर्चादि॰ चमत्यस्मिन् चम--असच्।

१ पलाशादिकाष्ठजाते यज्ञियपात्रभेदे तल्लक्षणभेदादिकंयज्ञपार्श्वे उक्तं यथा
“चमसानां तु वक्ष्यामि दण्डाः स्युश्चतुरङ्गुलाः। त्र्यङ्गु-लस्तु भवेत्स्कन्धो विस्तारश्चतुरङ्गुलः। विकङ्कतमयाःश्लक्ष्णार्वाग्बिलाश्चंमसाः स्मृताः। अन्येभ्यो वापि वाकार्य्यास्तेषां दण्डेषु लक्षणम्। होतुर्मण्डल एव स्या-द्व्रह्मणश्चतुरश्रकः। उद्गातृणां च त्र्यश्रिः स्याद्याजमानःपृथुः स्मृतः। प्रशास्तुरवतष्टः स्यादुत्तष्टो ब्रह्मश सिनः। पोतुरग्रे विशाखी स्यान्नेष्टुः स्याद्विगृहीतकः। अच्छा-वाकस्य रास्नाव आग्नीध्रस्य मयूखकः। इत्येते चमसाःप्रोक्ता ऋत्विजां यज्ञकर्म्मणि। पलाशाद्वा वटाद्वा-न्यवृक्षाद्वा चमसाः स्मृताः” कात्या॰ श्रौ॰

१ ।

३ ।

३६ । सूत्रभाष्ये कर्कः
“स च चमसश्चतुरश्रो द्वादशाङ्गुलदीर्घश्चतुरङ्गुलखातः सवृन्तश्च भवति परिशिष्टात्सूत्रकारप्रस्थानाच्च। चमसवत्स्रुवेणेति स्रुवस्य चतु-रश्रतां विधातुं चमसवदित्येव चमसस्य सिद्धां चतु-रश्रतामाह” कात्या॰ श्रौ॰

२ ।

३ ।

१ ।
“चमसवदविशेषात्” शारी॰ सू॰।
“अर्वाग्बिलश्चमस” इति तद्भाष्यधृतश्रुतिः। स्त्रीत्वमपि मेदि॰।

२ सोमपानपात्रभेदे च। कर्म्मणिअच्।

३ पर्पटे पिष्टकभेदे

४ लड्डुके च पु॰
“चूर्ण्णंयच्छुष्कमाषाणां चमसी साऽभिधीयते” भावप्र॰ उक्ते(धूमसी) ख्याते

५ माषचूर्णे च स्त्री गौरा॰ ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चमस¦ mf. (-सः-सी) 1A vessel used at sacrifices for drinking the juice of the acid asclepias, a kind of ladle or spoon. 2, A cake made of barley, rice or lentils ground to meal.
3. A plant, commonly Khetpapra, (Mollugo peutaphylla.)
4. A sweetmeat, or flour, sesamum, &c. mixed up with sugar into a kind of cake, &c. E. चम् to eat, असच् Unadi affix, fem. affix ङीष्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चमसः [camasḥ] सम् [sam], सम् [चमत्यस्मिन्, चम्-असच् Tv.]

A vessel (can, ladle &c.) used at sacrifices for drinking the Soma juice; Y.1.183 (also चमसी); इडोदरे चमसाः कर्ण- रन्ध्रे Bhāg.3.13.36.

A cake made of barley, rice &c. -Comp. -अध्वर्युः the priest who manages the drinking vessels. -उद्भेदः, -दनम् N. of place of pilgrimage where the river Sarasvatī is said to have burst forth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चमस m. ( n. g. अर्धर्चा-दि; f( ई). L. Sch. ; fr. चम्)a vessel used at sacrifices for drinking the सोम, kind of flat dish or cup or ladle (generally of a square shape , made of wood and furnished with a handle) RV. AV. VS. etc.

चमस m. a cake (made of barley , rice , or lentils , ground to meal) , sweetmeat , flour L. Sch.

चमस m. ( g. गर्गा-दि)N. of a son of ऋषभBhP. v , xi

चमस m. = चमसो-द्भेदMBh. iii , 5053

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of ऋषभ, and a भागवत; a sage who described to Nimi the nature of those who are not devoted to Hari. भा. V. 4. ११; XI. 2. २१; 5. 2-१८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Camasa, Camasodbheda  : (m.), Camasonmajjana nt.: Name of a tīrtha.


A. Location: Situated in the Surāṣṭras (surāṣṭreṣu) 3. 86. 16-17.


B. Holy: One of the three tīrthas where the river Sarasvatī rises again after disappearing in the desert near the Vinaśanatīrtha 3. 80. 118; a tīrtha where Sarasvatī can be seen; at this tīrtha many divine and holy (rivers), flowing towards the ocean, turn towards the Sarasvatī (yatra dṛśyā sarasvatī/yatrainām abhyavartanta divyāḥ puṇyāḥ samudragāḥ) 3. 130. 5; by bathing at this tīrtha one gets the fruit of an Agniṣṭoma sacrifice 3. 80. 119.


C. Epic event: Halāyudha (Balarāma) stayed there for a night, bathed in the tīrtha according to the prescriptions, and gave many special gifts; from there he proceeded to the Udapāna 9. 34. 78-80.


_______________________________
*2nd word in left half of page p352_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Camasa, Camasodbheda  : (m.), Camasonmajjana nt.: Name of a tīrtha.


A. Location: Situated in the Surāṣṭras (surāṣṭreṣu) 3. 86. 16-17.


B. Holy: One of the three tīrthas where the river Sarasvatī rises again after disappearing in the desert near the Vinaśanatīrtha 3. 80. 118; a tīrtha where Sarasvatī can be seen; at this tīrtha many divine and holy (rivers), flowing towards the ocean, turn towards the Sarasvatī (yatra dṛśyā sarasvatī/yatrainām abhyavartanta divyāḥ puṇyāḥ samudragāḥ) 3. 130. 5; by bathing at this tīrtha one gets the fruit of an Agniṣṭoma sacrifice 3. 80. 119.


C. Epic event: Halāyudha (Balarāma) stayed there for a night, bathed in the tīrtha according to the prescriptions, and gave many special gifts; from there he proceeded to the Udapāna 9. 34. 78-80.


_______________________________
*2nd word in left half of page p352_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Camasa denotes a ‘drinking vessel,’ usually as employed for holding Soma at the sacrifice. It is frequently mentioned from the Rigveda onwards.[१] It was made of wood (vṛkṣa),[२] and is hence called dru.[३] According to the Śatapatha Brāhmaṇa,[४] it was made of Udumbara wood.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चमस पु.
एक प्याला (ऋ.वे.4.35.2 आदि), पानपात्र (ऋ.वे. 1.2०.6 उत त्यं चमसं नवम्, सोमधारणक्षमं काष्ठपात्रविशेषम्, साय.) इसका प्रयोग चमसाध्वर्युओं द्वारा सोमयाग में किया जाता है (द्रोणकलशाद् उपस्तीर्य पूतभृत उन्नीय द्रोणकल- शादाभिघारयति); द्रोण कलश से गृहीत रस से ‘चमस’ में सोम रस की एक परत बनायी जाती है। पूरण की क्रिया ‘पूतभृत्’ से की जाती है एवं ‘अभिघारण’ अर्थात् इस पर उड़ेलना ‘द्रोणकलश’ के सोम-रस से, आप.श्रौ.सू. 12.21.19; यह सोमग्रहों से भिन्न है; हत्थे से युक्त अथवा हत्थे से रहित (त्सरुमत् अथवा अत्सरुक), न्यग्रोध (गूलर) के काष्ठ से निर्मित, आप.श्रौ.सू. 12.2.28; वर्गाकार, हत्थे की आकृति, जो एक का दूसरे से भेद करती है। वह वर्गाकार, गोलाकार अथवा त्रिकोणीय हो, यह बात ‘चमस’ के स्वामी पर निर्भर करती है, तुल. का.श्रौ.सू. 1.3.36 भाष्य। इनका प्रयोग दीक्षा में आहुति के लिए सोम को रखने के लिए यजमान द्वारा प्रतिज्ञा (व्रत) के आहार की स्थाली के रूप में एवं ऋत्विजों द्वारा सोम का पान करने के लिए प्याले के रूप में किया जा है, ‘प्रणीता’ जल रखने के लिए भी। चमसों की संख्या 1० होती है जो दश ‘चमसिन्’ से सम्बधित होते हैं। ये दश ‘चमसिन्’ हैं ः होता, ब्रह्मा, उद्गाता, मैत्रावरुण, ब्राह्मणाच्छंसिन्, पोतृ, नेष्टा, अच्छावाक, आगनीध्र एवं यजामान। केवल यही लोग अपना स्वयं का ‘चमस’ रखने के लिए अधिकृत हैं, बौ.श्रौ.सू. 2.3; ‘सदस्य’ -संज्ञक ऋत्विक् के लिए वैकल्पिक रूप से एक ग्यारहवाँ ‘चमस’ रखने का विधान है। इन चमसों के वहन एवं हाथ में पकड़ने का दायित्व दश (11 बौ.श्रौ.सू. 25.13) सहायकों, जो ‘चमसाध्वर्यु’ के नाम जाने जाते है, के ऊपर होता है। इन ‘चमसाध्वर्युवों’ का यचन एवं नियोजन ऋत्विजों द्वारा किया जाता है, मी.सू. 3.7.26-27; आप.श्रौ.सू. 12.2.9 (अथवा स्वयं यजमान द्वारा, भा.श्रौ.सू. 1०.2.1), किन्तु वे ऋत्विज् नहीं होते। वे ‘प्रस्थितहोम’ का अनुष्ठान करते हैं, CH 2०8. यह भी ध्यातव्य है कि ‘ग्रावस्तुत्’ ‘चमसिन्’ के रूप में अभिज्ञात नहीं है, क्योंकि वह ‘होता’ चतुःषोडशिन् चमस 227 के चमस में से सोम का पान करता है, द्रष्टव्य- का.श्रौ.सू. 9.11.27 (चमसांश्चोद्यच्छन्ति); का.श्रौ.सू. 9.12.3 (होतृचमसे सोमं भक्षयतः); मा.श्रौ.सू. 2.3.1.2०, भा.श्रौ.सू. 13.2.7- 9; ला.श्रौ.सू. 9.2.4; शां.श्रौ.सू. 13.12.11; श्रौ.प.नि. 249.2००.2०7. ‘ब्रह्मन्’ के चमस का हत्था छोटा होता है। होता के पानपात्र (चमस) की आकृति गोल होती है। यजमान के चमस के हत्थे के अग्रभाग में एक लम्बी धार होती है, उद्गाता के चमस का हत्था त्रिकोणीय होता है। ‘मैत्रावरुण-चमस’ का हत्था नीचे की ओर झुका हुआ होता है एवं ‘ब्राह्मणाच्छसिन्’ के चमस का हत्था ऊपर की ओर मुड़ा होता है; अच्छावाक के चमस के हत्थे पर एक वलय (मुद्रिका) का चिह्न एवं आगीध्र के प्याले में तीक्ष्ण धार होनी चाहिए। त्सरुक-चमस

  1. Rv. i. 20, 6;
    110, 3;
    viii. 82, 7;
    x. 16, 8;
    68, 8;
    96, 9, etc.;
    Av. vii. 73, 3;
    xviii. 3, 54;
    Vājasaneyi Saṃhitā, xxiii. 13, etc.;
    Nirukta, xi. 2;
    xii. 38.
  2. Rv. x. 68, 8.
  3. Rv. i. 161, 1.
  4. vii. 2, 11, 2.

    Cf. Zimmer, Altindisches Leben, 280;
    Hillebrandt, Vedische Mythologie, 1, 167, 168.
"https://sa.wiktionary.org/w/index.php?title=चमस&oldid=478315" इत्यस्माद् प्रतिप्राप्तम्