चरु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरुः, पुं, (चरन्ति भक्षयन्ति देवा इमं चर्य्यते भक्ष्यते अग्न्यादिभिर्देवैरिति वा चरति होमादिकमस्मादित्येके । चर + “भृमृशीति ।” उणां १ । ७ । इति उः ।) हव्यान्नम् । तत्- पाकभाण्डम् । इति मेदिनी । रे, ३२ ॥ “ततश्च संस्कृते वह्नौ गोक्षीरेण चरुं पचेत् ॥” इति शारदातिलकम् ॥ तस्यानुष्ठानं यथा । अग्नेः पश्चिमायान्दिशि प्रागग्रान् कुशानास्तीर्य्य तदुपरि प्रक्षालितं वारुणमुदूखलं मुषलं वैणवञ्च सूर्पं वारुण- चमसस्थजलप्रोक्षितं संस्थाप्य ब्रीहीन् यवान् वा सूर्पे निधाय चमसस्थजलेन ओ~ वास्तो- स्पतये त्वा जुष्टं प्रोक्षामि ओम् इन्द्राय त्वा जुष्टं प्रोक्षामि ओ~ भूस्त्वा जुष्टं प्रोक्षामि ओ~ भुवस्त्वा जुष्टं प्रोक्षामि ओ~ स्वस्त्वा जुष्टं प्रोक्षामि ओ~ प्रजापतये त्वा जुष्टं प्रोक्षामि द्विस्तूष्णीं इत्यष्टौ वारान् प्रोक्षयेत् । ततः कांस्यपात्रेण चरुस्थाल्या वा ओ~ वास्तोस्पतये त्वा जुष्टं निर्व्वपामि ओम् इन्द्राय त्वा जुष्टं निर्व्वमामि ओ~ भूस्त्वा जुष्टं निर्व्वपामि ओ~ भुवस्त्वा जुष्टं निर्व्वपामि ओ~ स्वस्त्वा जुष्टं निर्व्वपामि ओ~ प्रजापतये त्वा जुष्टं निर्व्व- पामि इति प्रत्येकं गृहीत्वा उदूखले स्थापयेत् द्बिस्तूष्णीम् । ततो दक्षिणहस्तमुपरि कृत्वा मुषलेनावहत्य सूर्पेण प्रस्फोटयेत् । इत्थमेव वारत्रयं कृत्वा त्रिः प्रक्षालयेत् । ततश्चरु- म्याल्याममन्त्रकं कृतोत्तराग्रं पवित्रं निक्षिप्य प्रक्षालिततण्डुलं निधाय दुग्धं निक्षिप्य स्तोकं स्तोकमुदकं दत्त्वा तन्मध्ये खदिरपलाशोडु- म्बराणामन्यतमस्य प्रादेशप्रमाणं अग्रे उभ- यतोऽङ्गुष्ठपर्व्वप्रमाणं चतुष्कोणपुष्कलं मेक्षणं दक्षिणावर्त्तेन भ्रामयित्वा तथा पचेत् यथान्त- रुष्मणा सम्यक् पाको भवति गालनं न भवति दाहश्च न भवति ततः सम्यक्पाके भूते मध्ये घृतस्रुवं दत्त्वा प्रागादिदिक्चिह्नितं चरुमव- तार्य्य अग्नेरुतरतः कुशोपरि, स्थापयित्वा पुन- र्मध्ये घृतसयं दद्यात् । इति भवदेवभट्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरु पुं।

हव्यपाकः

समानार्थक:चरु

2।7।22।2।2

ऋक्सामिधेनी धाय्या च या स्यादग्निसमिन्धने। गायत्रीप्रमुखं छन्दो हव्यपाके चरुः पुमान्.।

सम्बन्धि1 : यज्ञः

 : पक्वक्षीरे_दधियोजना, दधिमिशृतघृतम्, क्षीरान्नम्, देवान्नम्, पित्रन्नम्

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरु¦ पु॰ चरति होमादिकमस्मात् भीमा॰ अपादाने चर-उन्। हव्यान्ने होमार्थं पाच्यान्ने
“अनवस्रावितानन्त-रूष्मपाकओदनश्चरुरिति याज्ञिकाः। चरन्त्यापोऽत्रआधारे उन्।

२ मेधे निघ॰।

३ चरुपाकपात्रे भाण्डेविश्वः चरुलक्षणमुक्तं कर्म्मप्रदीपे
“स्वशाखोक्तः प्रसुस्विन्नी ह्यदग्धोऽकठिनः शुभः। नचातिशिथिलः पाच्यो स चरुःस्यान्न चारसः” चरुपाक॰प्रकारः कातीये

४ ।

१ ।

५ । सूत्रभाष्ययोर्दर्शितो यथा
“अपरेण गार्हपत्यं चरुमपूर्णं स्रुचं वा तुष्णींगृहीत्वोत्तरेण दक्षिणाग्निमवहन्ति तिष्ठन्”

५ सू॰।
“गार्हपत्यादपरस्यां दिशि अपूर्णं चरुं चरु-स्थालीम् तूष्णीं मन्त्रस्याविधानाल्लौकिकवागुच्चारणवर्जम् व्रीहीन्न्युब्जेन मुष्णिना प्राचीनावीती दक्षिणा-मुखोऽध्वर्युर्गृह्णीयात् अथ वा अपूर्णं स्रुचम् एवंगृहीत्वा दक्षिणाग्नेरुत्तरतो गार्हपत्यस्य पुरस्ताद्दक्षि-णाभिमुखस्तिष्ठन्नवहन्ति अत्र शाखान्तराद्दक्षिणाग्ने-रुत्तरत उदग्ग्रीवं कृष्णाजिनमास्तीर्य्य तत्रोलूखलंनिधाय तस्मिन् व्रीहीणां प्रक्षेपं कृत्वा मुसलमादायदक्षिणाभिमुखस्तिष्ठन्नवहननं कण्डनं व्रीहीणां करोतिततः शूर्पमादायोलूखलाद्व्रीहीन् निष्काश्य निष्पवनेनतुषान्निष्काशयेन्” कर्कः
“सकृत् फलीकरोति”

६ सू॰
“लोकेतस्य पुनःपुनः क्रियमाणत्रात् सकृदित्युच्यते, कर्कः
“सारतण्डुलमपूर्णं श्रपयित्वाभिघार्य्योद्धास्य मेक्षणेःजुहोत्यग्नय इति सोमायेति च”

७ सू॰
“इममेव च{??}[Page2902-a+ 38] सारतण्डुलमीषत्स्विन्नतण्डुलम् अपूर्णं यथा शृतनचरुणा स्थाल्याः पूरणं न भवति तथा श्रपयित्वा आसा-दितेनाज्येनाभिघार्य्य दक्षिणत उद्वास्य दक्षिणाग्नेःपूर्वमार्गेणापदक्षिणमुत्तरत आनीय सव्यं कृत्वा तिष्ठंस्तिस्रः समिध आधायोपविश्य प्राङ्मुखो मेक्षणेनचरुं जुहोति” कर्कः। शाखान्तरे चरुपाकप्रकारो भवदेवपद्धत्यादौ ज्ञेयः।
“यवमयश्चरुर्भवति” श्रुतिः।
“श्यामकगावेधुकनैवारयव-मयः” तै॰ स॰
“चरुर्वै देवानामन्नमोदनो हि चरुः” शत॰ व्रा॰

४ ।

४ ।

२ ।

१ ।
“ये पूष्णो चरुंकुर्व्वन्ति प्रपि-ष्टानामेव कुर्ब्बन्ति यथा दन्तकायैवम्”

१ ।

७ ।

४ ।

७ ।
“यद्यप्यदन्तकः पूषा पैष्टमत्ति सदा चरुम्। अग्नीन्द्रे-श्वरसाधर्म्म्यात्तण्डुलोऽत्र विधीयते” छन्दो॰।
“हे-मपात्रगतं दोर्भ्याम् आदधानः पयश्चरुम्”
“स तेजोवैष्णवं पत्न्योः विभेजे चरुसंज्ञितम्”
“चरोरर्द्धार्द्धभा-गाभ्यां तामयोजयतामुभे” इति च रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरु¦ m. (-रुः)
1. An oblation of rice barley, and pulse, boiled with butter and milk for presentation to the gods or manes.
2. The vessel in which such an oblation is prepared. E. चर् to eat, उण् Unadi affix, what the gods feed upon.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरुः [caruḥ], [चर् उन्]

An oblation of rice or barley boiled for presentation to the gods and the manes; अनवस्रावी निरुष्मपक्व ओदनश्चरुरिति याज्ञिकाः ओदने$पि चरुशब्दः प्रयुज्यते । ŚB. on MS.1.1.36. (It is often boiled in milk and is called पयश्चरु; cf. R.1.51,54,56; or sprinkled over with butter or ghee); वन्यैश्चरुपुरोडाशैः Bhāg.11.18.7.

A kind of vessel in which an oblation is prepared. प्रसिद्धश्च स्थाल्यां चरुशब्दः आ च हिमवतः आ च कुमारीभ्यः प्रयुज्य- मानो दृष्टः । ŚB. on MS.1.1.35.

A cloud. -Comp. -चेलिन् m. N. of Śiva. -व्रणः A kind of cake; L. D. B.-स्थाली a vessel for boiling rice &c. for presentation to the gods and the manes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरु m. ( g. भीमा-दि)a kind of vessel (in which a particular oblation is prepared) , saucepan , pot RV. AV. S3Br. xiii Ka1tyS3r. Kaus3. Mn. Ya1jn5.

चरु m. a cloud(See. RV. i , 7 , 6 ) Naigh. i , 10

चरु m. an oblation (of rice , barley and pulse) boiled with butter and milk for presentation to the gods or manes VS. xxix. 6 TS. i S3Br. AitBr. i , 1 and 7 Ka1tyS3r. etc. ( pl. Ya1jn5. i , 298 ).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--by a manipulation of Raudra-वैष्णव offerings of राक, Jamadagni was born from वैष्णवाग्नि; फलकम्:F1: Br. III. 1. ९६-7.फलकम्:/F a ceremo- nial oblation. फलकम्:F2: M. १६. २३ and ३२.फलकम्:/F

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Caru designates a ‘kettle’ or ‘pot’ from the Rigveda onwards.[१] It had a lid (apidhāna) and hooks (aṅka) by which it could be hung over a fire.[२] It was made of iron or bronze[३] (ayasmaya). The word is also secondarily used[४] to denote the contents of the pot, the mess of grain which was cooked in it.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरु पु.
अकुट्टित अथवा अपिष्ट चावल अथवा ‘यव’ (जौ) से निर्मित दलिया। इसे जल में नवनीत अथवा दूध को मिलाकर पकाते हैं (और चरुस्थली में परोसते हैं; वैखा.श्रौ.सू. 11.9), बौ.श्रौ.सू. 2.19; इसकी ‘पुरोडाश’ से भिन्नता बतलाई गई है एवं विकृति में पुरोडाश के स्थान पर विकल्पित है, भा.श्रौ.सू. 6.15.7; हविर्द्रव्य के रूप में प्रयुक्त, चारों ऋत्विजों द्वारा उपभुक्त (भक्षित), बौ.श्रौ.सू. (आधेय) सोमयाग में सौम्य (चरु), तृतीय सवन में सोम को अर्पित किया जाता है, प्रतिप्रस्थाता द्वारा पकाया जाना एवं होता द्वारा इसे देखा जाना (अवेक्षण) आवश्यक होता है, बौ.श्रौ.सू. 8.14 [पञ्चविल, एक ऐसी थाली में अर्पित=हुत किया जाता है, जिसमें पाँच विवर=बिल होने के कारण इसे ‘पञ्चबिल’ कहते हैं, का.श्रौ.सू. 15.9.1 (राजसूय); इग्ग्लिंग श.ब्रा.3, XII,12०; आप.श्रौ.सू. 2०.25.2 (पुरुषमेध)]; वह पात्र जिसमें चावल पकाया जाता है, का.श्रौ.सू. 7.5.15 (सलेपं चरुम्........, चरुम्=चरुस्थालीम् स.वृ.); तुल.श.ब्रा. 3.2.2.21

  1. Rv. i. 7, 6;
    vii. 104, 2;
    ix. 52, 3;
    x. 86, 18;
    167, 4;
    Av. iv. 7, 4;
    ix. 5, 6;
    xi. 1, 16;
    3, 18;
    xviii. 4, 16 et seq., etc. It is called pañca-bild, ‘with five openings,’ in the Taittirīya Saṃhitā, i. 6, 1, 2;
    Kāṭhaka Saṃhitā, v. 6;
    xxxii. 6;
    Maitrāyaṇī Saṃhitā, i. 4, 4. 9, etc.
  2. Rv. i. 162, 13;
    Av. xviii. 4, 53.
  3. Satapatha Brāhmaṇa, xiii. 3, 4, 5

    Cf. Zimmer, Altindisches Leben, 271.
  4. Taittirīya Saṃhitā, i. 8, 10, 1;
    Aitareya Brāhmaṇa, i. 1;
    Śatapatha Brāhmaṇa, i. 7, 4, 7;
    ii. 5, 3, 4;
    iii. 2, 3, 1, etc. Cf. Weber, Ināische Studien, 9, 216.
"https://sa.wiktionary.org/w/index.php?title=चरु&oldid=478325" इत्यस्माद् प्रतिप्राप्तम्