जनता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनता, स्त्री, (जनानां समूहः । जन + “ग्राम- जनबन्धुभ्यस्तल् ।” ४ । २ । ४३ । इति तल् ।) जनसमूहः । इत्यमरः । ३ । ३ । ४३ ॥ (यथा, रघौ । ११ । ८२ । “तावुभावपि परस्परस्थितौ वर्द्धमानपरिहीनतेजसौ । पश्यति स्म जनता दिनात्यये पार्व्वणौ शशिदिवाकराविव ॥” * ॥ जनस्य भावः ।) जनत्वञ्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनता स्त्री।

जनानां_समूहः

समानार्थक:जनता

3।2।42।2।2

खलानां खलिनी खल्याप्यथ मानुष्यकं नृणाम्. ग्रामता जनता धूम्या पाश्या गल्या पृथक्पृथक्.।

अवयव : जनः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनता¦ स्त्री जनानां समूहः तल्। जनसमूहे अमरः।
“आगामिनीं गृहिरे जनतास्तरूणाम्”।
“विहिता-ञ्जलिर्जनतया दधती” माथः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनता¦ f, (-ता)
1. Mankind, a number of men.
2. Manhood.
3. Genera- tion, birth. E. जन a man, and तल् affix; also with त्व, जनत्वम् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनता [janatā], [जनानां समूहः तल्]

Birth.

A number or assemblage of people, mankind, community; एकशतं ता जनता या भूमिर्व्य$धूनुत Av.5.18.12; आमन्त्रितो जनतायाश्च पालः Bhāg.4.17.9; पश्यति स्म जनता दिनात्यये पार्वणौ शशि- दिवाकराविव R.11.82;15.67; Pt.1.31; Śi.5.14;12. 29;16.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनता/ जन--ता f. ( न-)( Pa1n2. 4-2 , 43 ) a number of men , assemblage of people , community , subjects , mankind AV. v , 18 , 12 TS. ii TBr. i f. AitBr. VarBr2S. S3is3. etc.

जनता/ जन--ता f. generation W.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Janatā, a word frequently found in the later Saṃhitās[१] and the Brāhmaṇas,[२] denotes the people as a community (cf. Sabhā) or as a religious unit.

  1. Taittirīya Saṃhitā, ii. 2, 1, 4;
    6, 4;
    3, 4, 2;
    Kāṭhaka Saṃhitā, ix. 17;
    Av. v. 18, 12, etc.
  2. Taittirīya Brāhmaṇa, i. 4, 6, 1;
    ii. 3, 1, 3;
    Aitareya Brāhmaṇa, i. 7. 9;
    iii. 31;
    v. 9, etc.

    Cf. Weber, Indische Studien, 13, 153, n.
"https://sa.wiktionary.org/w/index.php?title=जनता&oldid=499660" इत्यस्माद् प्रतिप्राप्तम्