जम्भक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्भकः, पुं, (जम्भ एव । स्वार्थे कन् ।) जम्बीरः । इति शब्दचन्द्रिका ॥ (स्वनामख्यातो नृपविशेषः । यथा, महाभारते । २ । ३१ । ७ । “ततश्चर्म्मण्वतीकूले जम्भकस्यात्मजं नृपम् । ददर्श वासुदेवेन शेषितं पूर्ब्बवैरिणा ॥” * ॥) जम्भतीति जभैजभने + ण्वुल् । कामुके, त्रि ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्भक¦ mfn. (-कः-का-कं)
1. Who or what yawns, opens, expands, &c.
2. Who or what kills or destroys. m. (-कः) A lime or citron. f. (-का) Yawning. E. जभि to yawn, &c. ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्भक [jambhaka], a.

Eating, devouring.

Killing, crushing; destroying.

Biting, asunder.

Explaining, interpreting.

Opening, expanding.

Yawning.

कः A lime or citron.

A treacherous man; साधु भो जम्भक ! साधु । Dūtavākyam 1.

Medicinal treatment; विद्याजम्भकवार्तिकैः Mb.5.64.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्भक mfn. ( Pa1n2. 7-1 , 61 Ka1s3. ) ifc. crushing , devouring R. i , 30 , 9

जम्भक mfn. yawning(See. जृम्भ्) W.

जम्भक m. a charm (?) MBh. v , 64 , 16

जम्भक m. a demon or N. of a demon VS. xxx , 16

जम्भक m. N. of गणेशKatha1s. Iv , 165

जम्भक m. of a demon (conquered by कृष्णMBh. ii , 1111 ; causing , diseases Hariv. 9557 AgP. xl , 19 ; attendant of शिवL. )

जम्भक m. pl. N. of several evil spirits supposed to reside in various magical weapons R. G. i , 31 , 4 and 10

जम्भक m. (hence sg.) N. of a verse addressed to them , i , 31 , 9

जम्भक m. = भिन्L.

जम्भक See. 1. जभ्.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JAMBHAKA : A Kṣatriya King. This King was killed in battle by Śrī Krṣṇa. He had a son who, later became King but was killed by Sahadeva in his conquest of the countries. (M.B. Sabhā Parva, Chapter 31, Stanza 7).


_______________________________
*1st word in right half of page 342 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jambhaka, as the name of a demon, presumably identical with the demon causing Jambha, is mentioned in the Vāja saneyi Saṃhitā[१] and the Śāṅkhāyana Āraṇyaka.[२]

  1. xxx. 16.
  2. xii. 25. Cf. Keith, Śāṅkhāyana Āranyaka, 67, n. 7.
"https://sa.wiktionary.org/w/index.php?title=जम्भक&oldid=473450" इत्यस्माद् प्रतिप्राप्तम्