तरुक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरुक्ष¦ त्रि॰ तॄ--वा॰ उक्षन्।

१ तारके

२ गवाश्वादीनां पालना-धिकृते च।
“विप्रस्तरुक्ष आददे” ऋ॰

८ ।

४६ ।

३२ ।
“तरुक्षेगवाश्वादीनां तारके गवाद्यधिकृते वा” भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरुक्ष m. ( g. 2. लोहिता-दि, not in Ka1s3. )N. of a man RV. viii , 46 , 32

तरुक्ष m. See. तलुक्ष.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tarukṣa is the name of a man in the Rigveda[१] who is mentioned along with Balbūtha, the Dāsa, in a Dāna-stuti, or ‘Praise of Gifts.’

  1. viii. 46, 32. Cf. Weber, Indische Studien, 1, 391;
    Zimmer, Altindisches Leben, 117.
"https://sa.wiktionary.org/w/index.php?title=तरुक्ष&oldid=473513" इत्यस्माद् प्रतिप्राप्तम्