तुमुलम्

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नाम:[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

  • हिन्दि-तिवृ
  • मलयाळम्-തുമുലം, തീവ്രം, ബഹളം
  1. मॆघदूतम् ५४

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुमुलम्, क्ली, (तु सौत्रो धातुः + बाहुलकात् मुलक् ।) रणसङ्कुलम् । सङ्कीर्णयुद्धम् । इत्य- मरमेदिनीकरौ ॥ परस्परसम्बाधो रणसंघट्टः । इति भरतः ॥ (यथा, देवीभागवते । ५ । ४१ । २८ । “तत्राभूत्तुमुलं युद्धं देवदानवसैन्ययोः ॥”)

"https://sa.wiktionary.org/w/index.php?title=तुमुलम्&oldid=506714" इत्यस्माद् प्रतिप्राप्तम्