तूणव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूणव¦ पु॰ तूणस्तदाकारोऽस्त्यस्य केशा॰ व तूणं तदाकारं वातिवा--क वा। तूणाकारे वाद्यभेदे।
“सैषा वाग् वनस्प-तिषु वदति या दुन्दुभौ या तूणवे या वीणायाम्” तै॰स॰

६ ।

१ ।

४ ।

१ ।
“वीणावाद क्रोशाय तूणवध्ममवरस्प-राय” यजु॰

३० ।

१९ ।
“तूणवं वाद्यभेदं धमति तथा-भूतम्” वेददी॰।
“वीणावादं पाणिघ्नं तूणवध्मं ता-न्नृत्तायानन्दाय” यजु॰

३० ।

२० ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूणव m. a flute TS. vi Ka1t2h. A1pS3r. v , 8 , 2 Nir. xiii , 9

तूणव mfn. ifc. Pa1n2. 2-2 , 34 Va1rtt. 1.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tūṇava denotes in the later Saṃhitās[१] and the Brāhmaṇas[२] a musical instrument of wood, probably the ‘flute.’ A ‘fluteblower’ is enumerated among the victims of the Puruṣamedha, or ‘human sacrifice.’[३]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूणव पु.
मुख से फूंककर बजाया जाने वाला बाँस से निर्मित यन्त्र, वंशी, आप.श्रौ.सू. 5.8.2; बाँस से निर्मित वाद्य-यन्त्र, भा.श्रौ.सू. 5.4.2 (आधान)।

  1. Taittirīya Samhitā, vi. 1, 4, 1;
    Maitrāyaṇī Saṃhitā, iii. 6, 8;
    Kāṭhaka Saṃhitā, xxiii. 4;
    xxxiv. 5 (Indische Studien, 3, 477).
  2. Pañcavimśa Brāhmaṇa, vi. 5, 13;
    Taittirīya Brāhmaṇa, iii. 4, 13, 1;
    15, 1;
    Nirukta, xiii. 9.
  3. Vājasaneyi Saṃhitā, xxx. 19, 20;
    Taittirīya Brāhmaṇa, loc. cit.

    Cf. Zimmer, Altindisches Leben, 289.
"https://sa.wiktionary.org/w/index.php?title=तूणव&oldid=478529" इत्यस्माद् प्रतिप्राप्तम्