तोक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोकम्, क्ली, (तौति पूरयति गृहमिति । तु पूर्त्तौ + बाहुलकात् कः ।) अपत्यम् । पुत्त्रो दुहिता च । इत्यमरः । २ । ६ । २८ ॥ (यथा, ऋग्वेदे । १ । ६४ । १४ । “तोकं पुष्येम तनयं शतं हिमाः ॥” शिशुः । बालकः । यथा, भागवते । २ । ७ । २७ । “तोकेन जीवहरणं यदुलूकिकाया- स्त्रैमासिकस्य च पदा शकटोऽपवृत्तः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोक नपुं।

तनयदुहित्रोः_नाम

समानार्थक:अपत्य,तोक

2।6।28।1।7

आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे। स्वजाते त्वौरसोरस्यौ तातस्तु जनकः पिता॥

 : सुभगापुत्रः, परभार्यापुत्रः, कुलटायाः_पुत्रः, सत्या_भिक्षार्थमटन्त्याः_पुत्रः, पुत्रः, पुत्री, स्वस्माज्जातपुत्रः, सुतस्य_सुतायाः_वा_अपत्यः, जीवति_पत्यौ_जारजातः_पुत्रः, विधवायाम्_जारजातः_पुत्रः, भ्रातृपुत्रः

पदार्थ-विभागः : नाम

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोक¦ न॰ सौ॰ तु--क तस्य नेत्त्वम्।

१ अषत्ये पुत्रे, दु-हितरि च अमरः।
“नित्ये तोके दीदिवांसम्”

२ ।

२ ।

११
“पश्वे तोकाय ततयाय जीवसे” ऋ॰

१० ।

३५ ।

१२
“तोकेन[Page3353-a+ 38] जीवहरणं यदुलूकिकायास्त्रैमासिकस्य च पदा शक-टोऽपवृत्तः” भाग॰

२ ।

७ ।

२८ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोक¦ n. (-कं) A child, a son or daughter, male or female offspring. E. तु a Sautra root, to increase, affix क, deriv. irr. also तोकक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोकम् [tōkam], An offspring, a child; व्याकरणे शकटस्य च तोकम् Nir.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोक n. (fr. 1. तुच्)offspring , children , race , child (often joined with तनय; rarely pl. AV. i , v BhP. vi ) RV. AV. Ka1t2h. S3Br. AitBr. Pa1n2. 3-3 , 1 Ka1r. BhP.

तोक n. a new-born child ; ii , x

तोक m. ifc. the offspring of an animal( e.g. अज-, a young goat) , iii , x

तोक m. See. अव-, जीवत्-and स-तोका

तोक m. त्वक्ष्.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Toka denotes ‘children’ or ‘descendants’ generally in the Rigveda[१] and later.[२] The word is often joined with Tanaya.[३]

  1. i. 43, 2;
    ii. 2, 11;
    9, 2;
    vii. 62, 6;
    viii. 5, 20;
    67, 11, etc.
  2. Av. i. 13, 2;
    28, 3;
    v. 19, 2;
    Kāṭhaka Saṃhitā, xxxvi. 7 (Indische Studien, 3, 466);
    Śatapatha Brāhmaṇa, vii. 5, 2, 39, etc.
  3. Rv. i. 31, 12;
    64, 14;
    114, 6;
    147, 1;
    ii. 33, 14;
    v. 53, 13;
    vi. 1, 12, etc.;
    Aitareya Brāhmaṇa, ii. 7.
"https://sa.wiktionary.org/w/index.php?title=तोक&oldid=473578" इत्यस्माद् प्रतिप्राप्तम्