तोक्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोक्मन्¦ न॰ तक--मनिन् पृषो॰ अत ओत्त्वम्। नवविरूढयवे

२ अपत्ये न॰ निघण्टुः।
“भेषजं तोक्मभिः” यजु॰

२१ ।

३० ।
“तोक्मभिर्लाजैर्महःस्वन्तः” यजु॰

२१ ।

४२ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोक्मन् m. a young blade of corn , esp. of barley , malt RV. x , 62 , 8 VS. AitBr. viii , 5 and 16

तोक्मन् m. offspring Naigh. ii , 2.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tokman, neut., denotes in the Rigveda[१] and later[२] the green shoots of any kind of grain. In the Aitareya Brāhmaṇa[३] reference is made to the shoots of rice (vrīhi), large rice (mahāvrīhi), panic seed (priyaṅgu), and barley (yava).

  1. x. 62, 8.
  2. Vājasaneyi Saṃhitā, xix. 13, 81;
    xxi. 30. 42;
    Kāṭhaka Saṃhitā, xii. 11;
    Maitrāyaṇī Saṃhitā, iii. 11, 9;
    Taittirīya Brāhmaṇa, ii. 6, 4;
    Aitareya Brāhmaṇa, viii. 5, etc.
  3. viii. 16. Cf. for its use at the Sautrāmaṇī, Hillebrandt, Rituallitteratur, 160.
"https://sa.wiktionary.org/w/index.php?title=तोक्मन्&oldid=473579" इत्यस्माद् प्रतिप्राप्तम्