तोद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोदः, पुं, (तुद व्यथे + भावे घञ् ।) व्यथा । इति रत्नमाला ॥ (यथा, भागवते । ३ । १८ । ६ । “तोदं मृषन्निरगादम्बुमध्याद्- ग्राहाहतः सकरेणुर्यथेभः ॥” तुदतीति । तुद + अच् । पीडादायके, त्रि । यथा, ऋग्वेदे । ४ । १६ । ११ । “यासि कुत्सेन सरथमवस्युस्तोदो वातस्य हर्य्योरीशानः ॥” “तोदस्तोदकः ।” इति सायनः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोद¦ पु॰ तुद--मावे घञ्। व्यथायां रत्नमाला।
“हीनदग्धेतोदकण्डूजाड्रानि व्याधिवृद्धिश्च” सुश्रु॰।
“दंशे तोद-कण्डूप्रादुर्भावैर्जानीयात्” सुश्रु॰। कर्त्तरि अच्।

२ व्यथकेत्रि॰।
“तोदो वातस्य हर्य्योरीशानः” ऋ॰

४ ।

१६ ।

११ ।
“तोदस्तोदकः” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोद¦ m. (-दः)
1. Pain, anguish, vexation, torture, uneasiness, (either of body or mind.)
2. Sharp, shooting or pricking pain. E. तुद् to teaze or torment, affix भावे घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोदः [tōdḥ], [तुद् भावे घञ्]

Pain, anguish, torture; ततस्त- त्कृततोदो$पि ततो गोदो$धिको$भवत् Śiva. B.14.89.

The sun.

Guiding, urging, driving (horses &c.).

Sharp pain.

Ved. A sacrificer.

Pressure; पादतोदात् Mātaṅga. L.1.31.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोद m. a driver (of horses etc. ) RV. iv , 16 , 11 Nir. Kaus3.

तोद m. " instigator , exciter " , the Sun RV. i , 150 , 1 ; vi , 6 and 12

तोद m. pricking pain BhP. iii , 18 , 6 Sus3r.

तोद m. गोतमस्य त्N. of a सामन्.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Toda appears once to denote a ‘goad’ in the Rigveda,[१] but more often[२] it is an agent noun meaning ‘impeller.’ Geldner[३] considers that in one passage[४] the sense is ‘wielder of the rod of punishment’ (later daṇḍa-dhara)--that is, ‘prince.’

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोद पु.
(अगिन्वेदि के निर्माण के समय भूमि पर बनाया गया), मा.श्रौ.सू. 1०.2.1.5

  1. iv. 16, 11;
    Mantra in Kauśika Sūtra, 107.
  2. Rv. vi. 6, 6;
    12, 1, 3, are probably so to be understood.
  3. Vedische Studien, 3, 74.
  4. Rv. i. 150, 1.
"https://sa.wiktionary.org/w/index.php?title=तोद&oldid=500053" इत्यस्माद् प्रतिप्राप्तम्