तोयम्

विकिशब्दकोशः तः
तोयम्

संस्कृतम्[सम्पाद्यताम्]

  • तोयं, पानीयं, जलं, तोजं, अम्भस्, तोयं, वारिं, सलिलं, पायं, उदकं, कम्बलं, अकावङ्कः, अक्षितं, अग्निभुं, अक्षरं, अङ्काङ्कं, अङ्कावङ्कं, अन्धं, अन्नं, अमृतं, अररिन्दं, अरुलं, उदं, उद्रं, ऊर्जं, ॠणं, ॠतं, कमन्धं, कमलं, कर्बुरं, कवनं, कीलालं, कुलीनसं, कुशं, कोमलं, कृपीटं, कृत्सं, कृत्स्नं, क्षरं, क्षारं, क्षद्रं, क्षौद्रं, क्षीरं, घनपदं, चलं, घृतं, जडं, जलाषं, जीवनं, जीवनीयं, दकं, तामरं, तृषाहं, तूयं, दार्दुरं, देयं, नलिनं, नेपं, नीचगं, नीरं, नीवरं, नृपीटं, पयसं, पाथं, पवनं, पावनं, पवित्रं, पाय्यं, पिप्पलं, पीथं, पुष्करं, बादरं, बर्बुरम्।

नामः[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

zh-minतोयम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोयम्, क्ली, (“तवतेर्वृद्धिकर्म्मणः + ‘अघ्न्यादयश्च ।’ उणां ४ । १०८ । इति यत्प्रत्ययो निपातितो द्रष्टव्यः । वर्द्धते वर्षासु । ‘तुदति तोयम्’ इति क्षीरस्वामी । तुदतेः पूर्ब्बवत् यत्प्रत्यये निपा- तनात् दकारलोपे गुणः । यद्बा, तुदिः सौत्र आवरणार्थः ।” इति निघण्टुनिर्व्वचने देव- राजयज्वा । १ । १२ । ९२ ।) जलम् । इत्य- मरः । १ । १० । ४ ॥ (यथा, देवीभागवते । १ । ६ । २९ । “तया ततमिदं तोयं तदाधारञ्च तिष्ठति ॥” पूर्ब्बाषाढानक्षत्रम् । जलदैवतत्वादस्य तथा- त्वम् ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोयम् [tōyam], 1 Water; Ś.7.12.

The constellation पूर्वाषाढा or its regent. -Comp. -अग्निः submarine fire; Mb.12. -अञ्जलिः see तोयकर्मन्. -अधिवासिनी trumpetflower. -आत्मन् m. the Supreme Being. -आधारः, -आशयः a lake, well, any reservoir of water; तोयाधार- पथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः Ś.1.14. -आलयः the ocean, sea. -ईशः 'lord of waters', an epithet of Varuṇa. (-शम्) the constellation called पूर्वाषाढा. -उत्सर्गः discharge of water, raining; तोयोत्सर्गस्तनितमुखरो मा च भूर्विक्लवास्ताः Me.39. -कर्मन् n.

ablutions of various parts of the body performed with water.

libations of water to the deceased; तोयकर्मणि तं कुन्ती कथयामास सूर्यजम् Mb.12.1.22. -काम a.

fond of water.

thirsty. (-मः) a sort of crane. -कृच्छ्रः, -च्छ्रम् a kind of penance, drinking nothing but water for a fixed period. -क्रीडा sporting in water; Me.35. -गर्भः the cocoanut. -चरः an aquatic animal. -डिम्बः, -डिम्भः hail. -दः a cloud; R.6.65; V.1.14. ˚अत्ययः the autumn. -दम् ghee; 'तोयदो मुस्तके मेघे पुमानाज्ये नपुंसकम्' Medinī. -धरः a cloud.

धारः a cloud.

raining.

धिः, निधिः the ocean.

the number 'four'. ˚प्रियम् cloves. -नीवी the earth. -पाषाणजमलम् oxide of zinc.-पुष्पी, -प्रष्ठा trumpet-flower. -प्रसादनम् the clearingnut tree or its nut, see अम्बुप्रसादन or कतक. -मलम् seafoam. -मुच् m. a cloud.

यन्त्रम् a water-clock.

an artificial jet or fountain of water. -रसः moisture.-राज् m.

the ocean.

Varuṇa, the regent of waters.

राशिः the ocean.

a pond, lake, Rām.2. -वेला the edge of water, shore. -व्यतिकरः confluence (as of rivers); तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वोः R.8.95.-शुक्तिका an oyster. -सर्पिका, -सूचकः a frog.

"https://sa.wiktionary.org/w/index.php?title=तोयम्&oldid=506717" इत्यस्माद् प्रतिप्राप्तम्