दिधिषु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिधिषुः, पुं, (दिधिं धैर्य्यं स्यतीति । सो + बाहुल- कात् कुः । यद्वा, दिधिषूं आत्मन इच्छतीति । सुप आत्मनः क्यच् । क्विप् । बाहुलकात् ह्रस्वः ।) दिरूढापतिः । इत्यमरः । २ । ६ । २३ ॥ (गर्भा- धानकर्त्ता । यथा, ऋग्वेदे । १० । १८ । ८ । “हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभि सं बभूथ ॥” “दिधिषोर्गर्भस्य निघातुः ।” इति तद्भाष्ये मायनः ॥ यथा च भागवते । ९ । ९ । ३५ । “ब्राजणी वीक्ष्य दिधिषुं पु रुषादेन भक्षितम् । शोचन्त्यात्मानमुर्व्वीशमशपत् कुपिता सती ॥” “दिधिषुं गर्भाधानकर्त्तारम् ।” इति श्रीधरः ॥) दिरूढायाम्, स्त्री । इति शब्दरत्नावली ॥ (धारके, त्रि । यथा, ऋग्वेदे । १० । ७८ । ५ । “अश्वासो न ये ज्येष्ठास आशवो दिधिषवो न रथ्यः सुदानवः ।” “तथा दिधिषवो न वसूनां धारका इव ।” इति तद्भाष्ये सायनः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिधिषु स्त्री।

द्विवारमूढा

समानार्थक:पुनर्भू,दिधिषु

2।6।23।1।3

पुनर्भूर्दिधिषूरूढा द्विस्तस्या दिधिषुः पतिः। स तु द्विजोऽग्रे दिधिषूः सैव यस्य कुटुम्बिनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिधिषु¦ पु॰ दिधीं धैर्य्यम् इच्छति इष--क्विप् शकुब्ध्वा॰। द्विरूढायाः स्त्रियाः पत्यौ पुनर्भूपतौ अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिधिषु¦ m. (-षुः) The second husband of a woman twice married. f. (-षुः) A virgin widow remarried. E. धा to have (sin), or धिष् to be re- proached, root reduplicate, affix कु or कू; in the first case, इट् and षुक् augments; also दिधिषू।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिधिषुः [didhiṣuḥ], 1 The second husband of a woman married again or twice.

A suitor.

A husband; ब्राह्मणी वीक्ष्य दिधिषुं पुरुषादेन भक्षितम् Bhāg.9.9.35. -f. A virgin widow remarried.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिधिषु mfn. wishing to gain or obtain , striving after , seeking RV.

दिधिषु m. a suitor RV. x , 18 , 8

दिधिषु m. a husband BhP. ix , 9 , 34

दिधिषु m. the second husband of a woman twice married (also षू) L.

दिधिषु f( उor ऊ). a widow remarried or an elder sister married after the younger (both of whom having the choice of their husbands may be compared to suitors).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Didhiṣu in the Rigveda denotes a ‘wooer.’ It is applied[१] to the relative, probably brother-in-law,[२] who takes the place of the husband at the funeral rite, and who, as in the Hebraic levirate, is to beget a child by the brother's wife if there is no son.[३] Hillebrandt[४] and Lanman[५] consider that the word originally meant only ‘wooer,’ and applied to the king who, after the chief queen had lain beside the dead victim in the Puruṣamedha or ‘human sacrifice,’ claimed her again; but this view is hardly plausible.[६] The term is also applied to the god Pūṣan[७] as the wooer of his mother, apparently Sūryā.[८]

  1. x. 18, 18 = Av. xviii. 3, 2 (where didhiṣus is merely a bad reading) = Taittirīya Āraṇyaka, vi. 1, 3.
  2. Āśvalāyana Śrauta Sūtra, iv. 2, 18, where are mentioned the brother-in-law (devṛ), a representative of the husband (there is nothing to show whether he is identical with the preceding or not), a pupil, or an aged servant (jarad-dāsa).
  3. Cf. Rv. x. 40, 2;
    Kaegi, Der Rigveda, n. 51.
  4. Zeitschrift der Deutschen Morgenländischen Gesellschaft, 40, 708 et seq.
  5. Sanskrit Reader, 385.
  6. See Whitney, Translation of the Atharvaveda, 848, 849;
    Keith, Journal of the Royal Asiatic Society, 1907, 946.
  7. vi. 55, 5.
  8. Cf. Pischel, Vedische Studien, 1, 21;
    Macdonell, Vedic Mythology, p. 35.

    Cf. Geldner, Rigveda, Kommentar, 154.
"https://sa.wiktionary.org/w/index.php?title=दिधिषु&oldid=500224" इत्यस्माद् प्रतिप्राप्तम्