दोह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोहः, पुं, (दोग्धि अस्मिन्निति । दुह + आधारे घञ् ।) दोहनपात्रम् । इति शब्दचन्द्रिका ॥ (यथा, भागवते । ४ । १८ । २७ । “एवं पृथ्वादयः पृथ्वीमन्नादाः स्वन्नमात्मनः । दोहवत्सादिभेदन क्षीरभेदं कुरूद्बह ! ॥” दुह्यते इति । दुह् + कर्म्मणि घञ् ।) दुग्धम् । (“दुह्यते इति दोहः क्षीरं ह्यो गोदोहस्य विकारः हैयङ्गवीनम् ।” इति सिद्धान्तकौमुदी ॥ दुह् + भावे घञ् ।) दोहनम् ॥ (यथा, रघुः । २ । २३ । “दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोह¦ पु॰ दुह--भावे घञ्।

१ दोहने
“दुग्धेऽस्मै सर्वान् का-मान् यो वाचोदोहः” छा॰ उ॰
“मेरौ स्थिते दोग्धरिदोहदक्षे” कुमा॰
“दोहावसाने पुनरेव दोग्ध्रीम्” रघुः। आधारे घञ्।

२ दोहनपात्रे शब्दच॰। कर्मणिघञ्।

३ दुग्धे शब्दार्थचि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोह¦ m. (-हः)
1. A milk-pail.
2. Milk.
3. Milking.
4. Satisfaction, success. E. दुह् to milk, &c. affix घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोह [dōha] दोहन [dōhana] दोह्य [dōhya], दोहन दोह्य &c. See under दुह्.

दोहः [dōhḥ], [दुह् भावे घञ्]

Milking; आश्चर्यो गवां दोहो$गोपेन Sk.; Ku.1.2; R.2.28;17.19.

Milk.

A milkpail; दोहवत्सादिभेदेन क्षीरभेदं कुरूद्वह Bhāg.4.18.27.

Making profit out of anything, satisfaction, success, gain; वाग्दोहं वाचो दोहो$न्नवानन्नादो भवति Ch. Up.1.3.7.-Comp. -अपनयः, -जम् milk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोह mfn. (2. दुह्)milking i.e. yielding , granting( ifc. ) BhP.

दोह m. milking or milk RV. AV. S3Br. etc.

दोह m. deriving advantage from( gen. or comp. ) , profit , gain , success , Das3.

दोह m. Pur.

दोह m. a milk-pail MBh. BhP.

दोह m. मनसो द्N. of a सामन्

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Doha, ‘milking,’ is a common word in the Atharvaveda[१] and later.[२] Reference is made in the Sūtras[३] to the sāyaṃ-doha, ‘evening milking,’ and the prātar-doha, ‘morning milking.’ Dohana has the same sense.[४] See also Go.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोह पु.
(दुह्+घञ्) 1. दूध (द्वि.) ः सान्नाय्य के लिए मीठा, उबला दूध एवं जमाया हुआ दूध, आप.श्रौ.सू. 2.11.8, 2. दुहना; अर्थात् इष्ट अथवा वाञ्छित फल प्राप्त करने के लिए ‘स्तोत्र’ अथवा शस्त्र का अनुष्ठान, बौ.श्रौ.सू. 14.9; 3. सवेरे दो बार एवं सायंकाल में दो बार गाय को दुहना, आप.श्रौ.सू. 3.16.12-13; जिस समय अध्वर्यु मन्त्र पढ़ता है एवं पश्चाद्वर्तिनी पवित्रा के माध्यम से कुम्भी में दुग्ध का शुद्घीकरण करता है।

  1. iv. 11, 4. 9. 12;
    v. 17, 17;
    viii. 9, 15 (where five milkings are referred to metaphorically). In Rv. x. 42, 2, the literal sense is found.
  2. Vājasaneyi Saṃhitā, viii. 62;
    Taittirīya Brāhmaṇa, i. 1, 10, 2;
    ii. 2, 9, 9, etc.
  3. Kātyāyana Śrauta Sūtra, iv. 2, 38, etc.
  4. Rv. viii. 12, 32;
    Satapatha Brāhmaṇa, ix. 2, 3, 30;
    Kātyāyana Śrauta Sūtra, iv. 2, 37, etc.
"https://sa.wiktionary.org/w/index.php?title=दोह&oldid=500383" इत्यस्माद् प्रतिप्राप्तम्