द्रप्स

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रप्स नपुं।

शिथिलदधिः

समानार्थक:द्रप्स

2।9।51।2।2

तत्तु शुष्कं करीषोऽस्त्री दुग्धं क्षीरं पयस्समम्. पयस्यमाज्यदध्यादि द्रप्स्यं दधि घनेतरत्.।

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रप्स¦ न॰ दृप्यति कफोऽनेन दृप--बा॰ क्स ऋतो रः। घनेतर-दध्नि(जलोदै) अमरः पृषो॰ द्रप्स्य द्राप्स इत्येते अपितत्रार्थे अमरटीकायां भरतः।

२ रसे पु॰।
“भुवनानामू-र्मिर्द्रप्सो अपामसि” यजु॰

१४ ।


“द्रप्सो रसः” वेददी॰
“यस्ते द्रप्स स्कन्दति यस्ते अंशुरिति यो स्तोकः। स्कन्दति स द्रप्सस्तत्तमाह यस्ते अंशुरिति तदंशुमाहग्रावच्युतः” शत॰ ब्रा॰

४ ।

२ ।

४ ।


“सोऽष्टौ द्रप्सान्गर्भ्यभवत्तेऽष्टौ वसवोऽसृज्यन्त तानस्यामुपादधात्” शत॰ब्रा॰

६ ।

१ ।

२ ।

६ ।

३ द्रुतगतियुक्ते च
“अनुद्रप्सास इन्दवः” ऋ॰

९ ।

६ ।


“द्रप्सासः द्रुतगतयः” भा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रप्स¦ mn. (-प्सः-प्सं) Thin or diluted curds. E. दृप् to please, affix क्स; also त्रप्स and द्रप्स्य | दृप्यति कफोऽनेन | (जलो दै) |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रप्स [drapsa], a. Dripping, trickling down.

प्सः A drop; द्रप्सो न श्वेतो मृगस्तुविष्मान् Rv.7.87.6.

A spark (of fire); द्रप्सा यत् ते यवसादो व्यस्थिरन् Rv.1.94.11.

a flag, banner; द्रप्सं दविध्वद् गविषो न स त्वा Rv.4.13.2 (पार्थिवं रजः as Sāyaṇa). -प्सम् Diluted sour milk, diluted curds; (also द्रप्स्यम्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रप्स m. (2. द्रु?)a drop (as of सोम, rain , semen etc. ) RV. S3Br. Gr2S3rS.

द्रप्स m. a spark of fire RV. i , 94 , 11 ; x , 11 , 4

द्रप्स m. the moon(See. इन्दु) , vii , 87 , 6

द्रप्स m. flag , banner iv , 13 , 2

द्रप्स n. thin or diluted curds L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Drapsa is a common word from the Rigveda onwards[१] for a ‘drop’: according to Sāyaṇa,[२] a ‘thick drop’ as opposed to stoka, a ‘small drop.’ Hence there frequently occurs the expression dadḥi-drapsa,’ ‘drop of curds.’[३] In the Rigveda[४] the word normally denotes the thick drops of Soma or the Soma itself.

In two passages[५] Roth[६] sees the sense of ‘banner,’ which is adopted by Oldenberg.[७] Geldner,[८] on the other hand, considers that ‘dust’ is meant, but this interpretation is not very probable. Max Müller[९] renders the word ‘rain-drop’ in one of the passages.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रप्स पु.
(सोम की) बूंद, द्रा.श्रौ.सू. 7.2.11; ला.श्रौ.सू. 3.2.11

  1. Rv. i. 94, 11 (perhaps a ‘drop’ of fire);
    v. 63, 4 (‘rain-drop’);
    vii. 33, 11 (= retas);
    Śatapatha Brāhmaṇa, vi. 1, 2, 6;
    drapsin (‘thick-flowing’), xi. 4, 1, 15.
  2. Taittirīya Saṃhitā, 1, p. 70, 7. Cf. the epithet uru-drapsa, Taittirīya Saṃhitā, iii. 3, 10, 2;
    Sāyaṇa, on Av. xviii. 4, 18, takes drapsa to mean ‘drops of curd’;
    so Agnisvāmin on Lāṭyāyana Śrauta Sūtra, iii. 2, 4.
  3. Śatapatha Brāhmaṇa, ix. 2, 3, 40.
  4. ix. 78, 4;
    85, 10;
    89, 2;
    97, 56;
    108, 8;
    x. 11, 4;
    17, 11. 12. Cf. Taittirīya Saṃhitā, iii. 3, 9. 1.
  5. iv. 13, 2, and drapsin in i. 64, 2.
  6. St. Petersburg Dictionary, s.v. satvan;
    Bo7htlingk, Dictionary, s.v. drapsa, drapsin.
  7. Sacred Books of the East, 46, 357: Ṛgveda-Noten, 1, 64, 65.
  8. Vedische Studien, 3, 57, 58;
    Rigveda, Glossar, 88.
  9. Sacred Books of the East, 32, 104. Cf. Macdonell, Vedic Mythology, p. 80, with reference to Rv. i. 64, 2.

    Cf. Macdonell, op. cit., pp. 105, 113.
"https://sa.wiktionary.org/w/index.php?title=द्रप्स&oldid=478736" इत्यस्माद् प्रतिप्राप्तम्