द्रोण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रोणः, पुं, क्ली, (द्रवतीति । द्रुगतौ + “कॄवृजॄषि- द्रुपन्यनिस्वपिभ्यो नित् ।” उणां ३ । १० । इति नः ।) आढकपरिमाणम् । आढकचतुष्टयम् । इति शब्दरत्नावली ॥ ३२ शेर इति लाकिक- मानम् । तत्पर्य्यायः । घटः २ कलसः ३ उन्मा- नम् ४ लल्वणः ५ अर्म्मणः ६ । इति वैद्यकपरि- भाषा ॥ “द्रोणस्तु खार्य्याः खलु षोडशांशः ।” इति लीलावती ॥ (अरणीकाष्ठम् । यथा, ऋग्वेदे । ६ । २ । ८ । “क्रत्वा हि द्रोणे अज्यसेऽग्ने वाजी न कृत्व्यः ।” “हे अग्ने क्रत्वा कर्म्मणा मन्थनरूपेण द्रोणे द्रुमे काष्ठेऽरण्यां विद्यमानस्तमज्यसे हि ।” इति तद्भाष्ये सायनः ॥ काष्ठनिर्म्मितकलशः । यथा, तत्रैव । ६ । ३७ । २ । “प्रो द्रोणे हरयः कर्म्माग्मन् पुनानास ऋज्यन्तो अभूवन् ॥” “द्रोणे द्रोणकलश ऋज्यन्त ऋजु गच्छन्तोऽभू- वन् ।” इति सायनः ॥ द्रुममयरथः । इति निरुक्तम् । ५ । २६ ॥ यथा, ऋग्वेदे । ६ । ४४ । २० । “आ ते वृषन् वृषणो द्रोणमस्थुः ।” “द्रोणं द्रुममयं रथमस्थुः ।” इति सायनः ॥)

द्रोणः, पुं, (द्रोणः कलस उत्पत्तिस्थानत्वेनास्त्यस्य । द्रोण + अच् ।) द्रोणाचार्य्यः । (अयं कुरु- पाण्डवानां आचार्य्यः । अस्य पिता भरद्वाजः । अस्य जन्मवृत्तान्तं यदुक्तं महाभारते । १ । १३१ । ९-१६ । “गङ्गाद्वारं प्रति महान् बभूव भगवानृषिः । भरद्वाज इति ख्यातः सततं संशितव्रतः ॥ सोऽभिषेक्तुं ततो गङ्गां पूर्ब्बमेवागमन्नदीम् । महर्षिभिर्भरद्वाजो हविर्द्धाने चरन् पुरा ॥ ददर्शाप्सरसं साक्षात् घृताचीमाप्लुतामृषिः । रूपयौवनसम्पन्नां मददृप्तां मदालसाम् ॥ तस्याः पुनर्नदीतीरे वसनं पर्य्यवर्त्तत । व्यपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः ॥ तत्र संसक्तमनसो भरद्वाजस्य धीमतः । ततोऽस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥ ततः समभवद्रोणः कलसे तस्य धीमतः । अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्व्वशः ॥ अग्निवेशं महाभागं भरद्वाजः प्रतापवान् । प्रत्यपादयदाग्नेयमस्त्रमस्त्रविदांवरः ॥ अग्नेस्तु जातः स मुनिस्ततो भरतसत्तम ! । भारद्बाजं तदाग्नेयं महास्त्रं प्रत्यपादयत् ॥” अस्य पत्नी कृपाचार्य्यभगिनी कृपी पुत्त्रस्तु अश्वत्थामा । अयं हि भारतयुद्धे दुर्य्योधनस्य पक्षमवलम्ब्य पञ्चदशदिनं यावत् युद्धमकरोत् । तत्र पूर्ब्बं दशदिनं भीष्मदेवस्याधीनत्वेन स्थित्वा पश्चादस्य शरशय्याग्रहणानन्तरं एकादश- दिनात् स्वयं सेनापतिरभवत् । तत एनं अधर्म्म- युद्धनिरतं दृष्ट्वा ऋषयः समागत्य सम्प्राप्तं मृत्यु- कालं विज्ञापयामास । यथा, महाभारते । ७ । १८९ । ४६-५२ । “त एनमब्रुवन् सर्व्वे द्रोणमाहवशोभिनम् । अधर्म्मतः कृतं युद्धं समयो निधनस्य ते ॥ न्यस्यायुधं रणे द्रोण ! समीक्ष्यास्मानवस्थितान् । नातः क्रूरतरं कर्म्म पुनः कर्त्तुमिहार्हसि ॥ रुदन्ति पाण्डवाः सर्व्वे हाहा के शव के शव ॥”) वृश्चिकः । इति राजनिर्घण्टः ॥ चतुःशतधनुः- परिमितजलाशयः । यथा, शतेन धनुर्भिः पुष्क- रिणी । त्रिभिः शतैर्दीघिका । चतुर्भिर्द्रोणः । पञ्चभिस्तडागः । द्रोणाद्दशगुणा वापी । इति जलाशयतत्त्वम् ॥ मेघनायकः । यथा, -- “त्रियुते शाकवर्षे तु चतुर्भिः शेषितः क्रमात् । आवर्त्तं विद्धि सम्बर्त्तं पुष्करं द्रोणमम्बुदम् ॥ आवर्त्तो निर्जलो मेघः सम्बर्त्तश्च बहूदकः । पुष्करो दुष्करजलो द्रोणः शस्यप्रपूरकः ॥” इति ज्योतिस्तत्त्वम् ॥ श्वेतवर्णक्षुद्रपुष्पवृक्षविशेषः । घलघसिया इति हलकसिया इति च भाषा ॥ यथा, -- “ब्रह्मविष्णुशिवादीनां द्रोणपुष्पं सदा प्रियम् । तत्ते दुर्गे ! प्रयच्छामि पवित्रन्ते सुरेश्वरि ! ॥” इति स्मार्त्तकृतदुर्गार्च्चाप्रयोगः ॥ (शाकद्वीपान्तर्गतपर्व्वतविशेषः । यथा, मात्स्ये । १२१ । ५६ । “चतुर्थः पर्व्वतो द्रोणो यत्रौषध्यो महागिरौ । विशल्यकरणी चैव मृतसञ्जीवनी तथा ॥” वसुपुत्त्रविशेषः । यथा भागवते । ६ । ६ । ११ । “वसवोऽष्टौ वसोः पुत्त्रास्तेषां नामानि मे शृणु । द्रोणः प्राणो ध्रुवोऽर्कोऽग्निर्दोषो वास्तुर्विभा- वसुः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रोण पुं।

परिमाणः

समानार्थक:आढक,द्रोण,खारी,वाह,निकुञ्चक,कुडव,प्रस्थ,मात्रा

2।9।88।2।2

कार्षापणः कार्षिकः स्यात् कार्षिके ताम्रिके पणः। अस्त्रियामाढकद्रोणौ खारी वाहो निकुञ्चकः॥

 : मानार्थः, माननाम, रजतरूप्यकम्, ताम्रकृतकार्षापणः, घटिताघटितहेमरूप्यकम्, ताम्रादिधातोर्रूप्यकम्, आहतरूप्यकहेमादिः, हस्तपरिमाणः, वितस्तपरिमाणः, रूप्यकम्, मानः

पदार्थ-विभागः : , गुणः, परिमाणः

द्रोण पुं।

काकः

समानार्थक:काक,करट,अरिष्ट,बलिपुष्ट,सकृत्प्रज,ध्वाङ्क्ष,आत्मघोष,परभृत्,बलिभुज्,वायस,चिरञ्जीविन्,एकदृष्टि,मौकलि,द्रोण,बल

3।3।49।1।1

स्थाणुः शर्वेऽप्यथ द्रोणः काकेऽप्याजौ रवे रणः। ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु॥

 : काकभेदः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रोण¦ पु॰ द्रोणः कलशः उत्पत्तिस्थानत्वेनास्त्यस्य अच्। भारद्वाजे कौरवाणां धनुर्वेदाचार्ये तदुत्पत्तिकथा(
“गङ्गाद्वारं प्रति महान् बभूव भगवान् ऋषिः। भरद्वाज इति ख्यातः सततं शंसितव्रतः। सोऽभिषेक्तुततो गङ्गां पूर्वमेवागमन्नदीम्। महर्षिभिर्भरद्वाजोहविर्द्धाने चरन् पुरा। ददर्शाप्सरसां साक्षात् घृताचीसाप्लुतामृषिः। रूपयौवनसम्पन्नां मददृप्तां मदालसाम्। तस्याः पुनर्नदीतीरे वसनं पर्यवर्तत। व्यपकृष्टाम्बरांदृष्ट्वा तामृषिश्चकमे ततः। तत्र संसक्तमनसो भरद्वाजस्यधीमतः। ततोऽस्य रतश्चस्कन्द तदृषिर्द्रोण आदधे। ततः समभवद्द्रोणः कलशे तस्य धीमतः। अध्यगीष्टस वेदांश्च वेदाङ्गानि च सर्वशः। अग्निवेशं महाभागं[Page3789-a+ 38] भारद्वाजः प्रतापवान्। प्रत्यपादयदाग्नेयमस्त्रमस्त्रविदां वरः। अग्नेस्तु जातः स मुनिस्ततो मरतस-त्तम!। भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत्” भा॰आ॰

१३

० अ॰। (डां डकाक)

२ दण्डकाके पुंस्त्री॰स्त्रियां ङीष् मेदि॰

३ वृश्चिके राजनि॰। चतुःशतधनुःपरिमिते

४ जलाशये
“शतेन धनुर्भिः पुष्करिणी त्रिभिःदीर्घिका चतुर्भिद्रोणः” जला॰ त॰। द्रुण--क द्रु--नकिद्वा।

५ मेघनायकभेदे तदानयनादि ज्यो॰ त॰यथा
“त्रियुते शाकवर्षे तु चतुर्भिः शेषिते क्रमात्। आवर्तं विद्धि संवर्त्तं पुष्करं द्रोणमम्बुदम्। आवर्त्तोनिर्जलो मेघः संवर्तश्चरणोदकः। पुष्करो दुष्करजलोद्रोणः शस्यप्रपूरकः”।
“कोऽयमेवंविधे काले काल-पाशस्थिते मयि। अनावृष्टिहते शस्ये द्रोणमेघइवोत्थितः” मृच्छ॰
“केयमभ्युद्यते शस्त्रे मृत्युवक्त्रगतेमयि। अनावृष्टिहते शस्ये द्रोणवृष्टिरिवागता” मृच्छ॰(घलघचिया)

६ पुष्पप्रधाने वृक्षे।
“ब्रह्मविष्णुशिवा-दीनां द्रोणपुष्पं सदा प्रियम्” दुगार्च्चाप्रयोगः।

७ आढके पु॰ न॰

८ आढकचतुष्टये च (

३२ सेर)
“द्रोणस्तुखार्य्याः खलु षोडशांशः” लीला॰ उक्ते

९ खार्य्याःषोडशभागे। आढकशब्दे

६५

६ पृ॰ दृश्यम्।
“धान्यद्रोणस्तुमासिकः” मनुः
“दशद्रोणा भवेत् खारी कुम्भोऽपि द्रोणविंशतिः”

१० उक्तमाने
“अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयोऽष्टौतु पुष्कलम्। पुष्कलानि च चत्वारि आढकः परिकीर्तितः। चतुराढको भवेत् द्रोण इत्येतन्मानलक्षणम्” कल्पतरौ द्वासशप्रसृतिभिः कुडवस्तच्चतुर्गुणोत्तरप्रस्था-ढकद्रोण इत्युक्तं कुडवचतुर्गुणादष्टाचत्वारिंशत्प्रसृ-तिभिः प्रस्थस्तच्चतुर्गुणाद्द्विनवत्यधिकशतेन प्रसृतिभि-राढकः। तच्चतुर्गुणादष्टषष्ठ्यधिकसप्तशतप्रसृतिभिर्द्रोणः” प्रा॰ त॰ रघु॰। गोपथब्राह्मणञ्च
“द्वात्रिंशत् पलिकं प्रस्थ-मुक्तं स्वयमथर्वणा। आढकस्तु चतुःप्रस्थश्चतुर्भिर्द्रोणआढकैः” एषां। कार्यविशेषे परिमाणभेदाव्यवस्थाप्याः। मानार्थे अयमर्द्धर्च्चादिः।

११ द्रुमे वृक्षमात्रे। द्रोणस्य गो-त्रापत्यम् वा--फक् पक्षे इञ्। द्रौणायन द्रौणि तदपत्ये
“अनादिरिह द्रोणः अश्वत्थाम्न्यनन्तरे तूपचारात्” सि॰कौ॰ एतच्च पाणिनेर्द्रोणात् प्राचीनत्वस्थापनायोक्तं वस्तुतःकुर्वादि वृष्ण्यन्धकादीनां बहूलां पा॰ सूत्रे कीर्तनात्ततोऽर्वाचीनत्वं पाणिनेर्व्यक्तं प्रतिमाति सर्वत्रानादित्वकत्पने मानाभावात् इत्यवधारितं सरलाख्यव्याख्यानोप-[Page3789-b+ 38] क्रमेऽस्माभिः
“द्रौण्यस्त्रविप्लुष्टमिदं यदङ्गम” भाग॰। कुशद्वीपस्थे

१२ वर्षपर्वतभेदे
“चतुर्थः पर्वतो द्रोणोयत्रौषध्यो महागिरौ। विशल्यकरणी चैव मृतसञ्जीवनीतथा” मत्स्यपु॰

१२

१ अ॰ स्वार्थे क। द्रोणक तत्रार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रोण¦ mn. (-णः-णं)
1. A measure of capacity, the same as an A4d'haka: see आढक।
2. A measure of four A4d'hakas.
3. In common use, a measure of thirty-two Seers, or rather more than sixty-four lbs. avoirdupois.
4. The sixteenth part of a Kha4ri, or forty-eight gallons. m. (-णः)
1. A proper name, the military preceptor of the Pa4ndus.
2. A raven, or perhaps the carrion crow.
3. A scorpion: see द्रुण।
4. A large piece of water, one four hundred poles long.
5. One of the principal clouds.
6. A small tree bearing white flowers. f. (-णिः-णी)
1. Any oval vessel made of wood, stone, &c. in the shape of a boat, and used for holding or pouring out water, as a bathing tub, a baling vessel, a bucket, a watering pot, &c.
2. A trough or rack for feeding cattle.
3. The name of country.
4. The name of a mountain. m. (-णिः) The name of a river. f. (-णी)
1. The indigo plant.
2. The union of two mountains, the valley or chasm be- tween them.
3. A sort of boat, implying the sort of water vessel, [Page359-a+ 60] probably described above.
4. A measure of capacity equal to 128 Seers. E. द्रु to go, न or नि Una4di affix, and ङीष् added to either form.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रोणः [drōṇḥ], [cf. Un. 3. 1.]

A lake 4 poles long.

A cloud (or a particular kind of cloud) abounding in water (from which rain streams forth as from a bucket). को$यमेवंविधे काले कालपाशस्थिते मयि । अनावृष्टिहते शस्ये द्रोणमेघ इवोदितः ॥ Mk.1.26.

A raven or a carrion crow.

A scorpion.

A tree (in general).

A tree bearing (white) flowers.

N. of the preceptor of the Kauravas and Pāṇḍavas. [Droṇa was the son of the sage Bharadvāja, and was so called because the seed, which fell at the sight of a nymph called Ghṛitāchī, was preserved by the sage in a droṇa. Though a Brāhmaṇa by birth, he was well-versed in the science of arms which he learnt from Paraśurāma. He afterwards taught the Kauravas and the Pāṇḍavas the science of arms and archery. When, however, the great war commenced, he attached himself to the side of the Kauravas, and after Bhīṣma had been mortally wounded-'lodged in the cage of darts'- he assumed the command of the Kaurava forces and maintained the struggle for four successive days, achieving wonderful exploits and killing thousands of warriors on the Pāṇḍava side. On the fifteenth day of the battle the fight continued even during the night, and it was on the morning of the 16th that Bhīma, at the suggestion of Kṛiṣṇa, said within Droṇa's hearing that Aśvatthāman was slain (the fact being that an elephant named Aśvatthaman had fallen on the field). Being at a loss to understand how that could be, he appealed to Yudhiṣṭhira, 'the truthful', who also, at the advice of Kṛiṣṇa, gave an evasive replyuttered loudly the word Aśvatthāman and added 'Gaja or elephant' in a very low tone; sec Ve.3.9. Sorely grieved at the death of his only son, the kind-hearted old father fell in a swoon, and Dhṛiṣṭadyumna, his avowed enemy, took advantage of this circumstance, and cut off his head.] -णः, -णम् A measure of capacity, either the same as an Āḍhaka or equal to 4 Āḍhakas or 1/16 of a Khāri, or 32 or 64 shers; द्रोणस्तु खार्याः खलु षोडशांशः Lilā (Mar. अदमण).

णम् A wooden vessel or cup, bucket; ततो$स्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे Mb.1.13. 37.

A tub. -Comp. -आचार्यः see द्रोण above. -कलशः A kind of sacrificial vessel. -काकः, -काकलः a raven.-क्षीरा, -घा, -दुग्धा, -दुघा a cow yielding a droṇa of milk; सर्वा द्रोणदुघा गावो रामे राज्यं प्रशासति Mb.12.29.58.-गन्धिका a kind of plant (रासना). -मुखम् the capital of 4 villages; चतुःशतग्राम्या द्रोणमुखम् Kau. A.22. -मेघः see द्रोण (2) above. -वृष्टिः rain streaming forth from the द्रोण (cloud); अनावृष्टिहते सस्ये द्रोणवृष्टिरिवागता Mk.1.39.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रोण n. (fr. 4. द्रु)a wooden vessel , bucket , trough etc. ; a सोमvessel([ cf. Zd. draona]) RV. MBh. etc. ( ifc. f( आ). Hcat. )

द्रोण mn. a measure of capacity (= 4 आढकs = 16 पुष्कलs = 128 कुञ्चिs = 1024 मुष्टिs , or = 200 पलs = 1/20 कुम्भ, or = 1/16 खरी= 4 आढकs , or = 2 आढकs = 1/2 शूर्प= 64 Seras , or = 32 Seras) Mn. Ya1jn5. MBh. Sus3r. etc.

द्रोण mn. a measure for measuring fields (as much land as is sown with a -D द्रोणof corn) Col.

द्रोण n. an altar shaped like a trough S3ulbas. iii , 216

द्रोण m. a lake or large piece of water of 400 poles length L.

द्रोण m. a kind of cloud (from which the rain streams forth as from a bucket) L. (See. -मेघand -वृष्टिbelow)

द्रोण m. a raven or crow L. (See. -काक)

द्रोण m. a scorpion(See. द्रुण)

द्रोण m. a kind of plant (prob. Leucas Linifolia) L.

द्रोण m. N. of one of the 8 वसुs (husband of अभिमतिand father of हर्ष, शोक, भयetc. ) BhP.

द्रोण m. of a Brahman said to have been generated by भरद्-वाजin a bucket (the military preceptor of both the कुरुand पण्डुprinces ; afterwards king of a part of पञ्चालand general of the कुरुs , the husband of कृपीand father of अश्वत्थामन्) MBh. Hariv. Pur. etc.

द्रोण m. of one of the 4 sons of मन्दपालand जरिता(born as birds) MBh. i , 8345 etc. (as author of RV. x , 142 , 3 , 4 , with the patr. शार्ङ्ग)

द्रोण m. of a Brahman Pan5c.

द्रोण m. of sev. other men VP.

द्रोण m. of sev. mountains ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--married कृपी, and was the father of अश्वत्थाम. फलकम्:F1:  भा. I. 7. २७; IX. २१. ३६. Vi. IV. १९. ६८; V. ३५. 5, २७.फलकम्:/F Taught Dhanurveda to the पाण्डवस् but served Duryodhana's army, succeeding भीष्म as com- mander, and after a five days' battle was killed by धृष्टद्- yumna; फलकम्:F2:  भा. I. १५. १५-16; X. ७८ [(९५ (V) १६], २९-36.फलकम्:/F met by कृतवर्मन्, कृष्ण and राम. फलकम्:F3:  Ib. X. ५२. [५६ (V) 4], १२; ५७. 2.फलकम्:/F Informed by Uddhava of राम's visit to हस्तिनापुर; invited for the [page२-144+ २५] राजसुय of युधिष्ठिर. फलकम्:F4:  Ib. X. ६८. १७ and २८; ७४. १०.फलकम्:/F Went to स्यमन्तपञ्चक for solar eclipse and met there कृष्ण and the वृष्णिस्. फलकम्:F5:  Ib. X. ८२. २४; ८४. ५७, ६९ [1].फलकम्:/F आचार्य of the पाण्डवस् and the Kurus. फलकम्:F6:  M. १०३. 5.फलकम्:/F Baladeva's respect for. फलकम्:F7:  Vi. V. ३५. ३६; ३८. १६, ४७, ६४.फलकम्:/F
(II)--Mt. in भारतवर्ष, touching the sea; फलकम्:F1:  भा. V. १९. १६; Br. II. १८. ७६.फलकम्:/F entered the waters for fear of Indra. फलकम्:F2:  M. १२१. ७३.फलकम्:/F
(III)--a Vasu born as Nanda; his wife was अभिमती, and sons were हर्ष, शोक, Bhaya and others. भा. VI. 6. ११; X. 8. ४८-50.
(IV)--Mt. a hill of शाल्मलिद्वीप (कुशद्वीप- म्। प्।) noted for great medicinal plants, विशल्यकरणी and मृतसन्जीविनि, capable of bringing back the dead to life. Br. II. १९. ३८-39; वा. ४९. ३५; Vi. II. 4. २६; M. १२२. ५६.
(V)--one of the seven Pralaya clouds. M. 2. 8.
(VI)--a measure of grain. M. ८३. १२; ८४. 2.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Droṇa : m.: A Śārṅgaka bird.


A. Birth: Fourth son of the sage Mandapāla (turned a Śārṅgaka bird) and Śārṅgikā Jaritā 1. 221. 9; 1. 220. 16, 17; abandoned by the father when he and his brothers were still in the eggs (1. 220. 17), but not abandoned by their mother 1. 220. 19.


B. Learning and Status: Mandapāla expected his son Droṇa to become an excellent knower of brahman (brahmavid uttamaḥ) 1. 221. 9; 1. 225. 3; he became a seer (ṛṣi) 1. 220, 19; Agni knew him as such and recognized what Droṇa said in praise of him as brahman 1. 223. 21; 1. 225. 3; Agni addressed him as vibhu and brahman 1. 223. 23.


C. Khāṇḍava fire: Mandapāla had already secured from god Agni assurance regarding safety of his children; this was not known to them 1. 220. 21, 31, 32; when the forest was on fire Droṇa and his brothers were abandoned by their mother when they did not act on her advice and enter a hole to save themselves from fire 1. 223 10, 16; Droṇa noticed the advancing fire 1. 223. 5; all the Śārṅgaka brothers started praising Agni; when his turn came Droṇa praised god Fire and requested him to move away and not touch them as he would not touch the houses in the ocean (? sāgarasya gṛhān iva) 1. 223. 16-19 (Nīla. nadīpravāhān iva anabhibhāvyān svābhibhāvakāṁś ca on 1. 232. 19 Bom. Ed.); Agni informed Droṇa that Mandapāla had already interceded on their behalf and further that he was highly pleased with Droṇa's praise; Agni asked Droṇa what he could do for all of them; Droṇa requested him to finish the cats and their relatives who posed a constant threat to their existence 1. 223. 22-24; when the fire subsided, Jaritā returned to her sons and was happy to see them safe 1. 224. 17-19; Mandapāla, too, remembered his sons and returned to them 1. 224. 6, 14, 20; Droṇa and his brothers neither greeted him nor answered his questions 1. 224. 20-22; but in the end all were reconciled 1. 224. 32; 1. 225. 1-4.


_______________________________
*5th word in left half of page p31_mci (+offset) in original book.

Droṇa : m.: Name of a mountain.

One of the three mountains used by Indra for piling up the fire-altars of the sacrifices of the ancestors of Sulabhā (droṇaś ca śataśṛṅgaś ca vakradvāraś ca parvataḥ/ mama satreṣu pūrveṣāṁ citā maghavatā saha//) 12. 308. 183.


_______________________________
*2nd word in left half of page p366_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Droṇa : m.: A Śārṅgaka bird.


A. Birth: Fourth son of the sage Mandapāla (turned a Śārṅgaka bird) and Śārṅgikā Jaritā 1. 221. 9; 1. 220. 16, 17; abandoned by the father when he and his brothers were still in the eggs (1. 220. 17), but not abandoned by their mother 1. 220. 19.


B. Learning and Status: Mandapāla expected his son Droṇa to become an excellent knower of brahman (brahmavid uttamaḥ) 1. 221. 9; 1. 225. 3; he became a seer (ṛṣi) 1. 220, 19; Agni knew him as such and recognized what Droṇa said in praise of him as brahman 1. 223. 21; 1. 225. 3; Agni addressed him as vibhu and brahman 1. 223. 23.


C. Khāṇḍava fire: Mandapāla had already secured from god Agni assurance regarding safety of his children; this was not known to them 1. 220. 21, 31, 32; when the forest was on fire Droṇa and his brothers were abandoned by their mother when they did not act on her advice and enter a hole to save themselves from fire 1. 223 10, 16; Droṇa noticed the advancing fire 1. 223. 5; all the Śārṅgaka brothers started praising Agni; when his turn came Droṇa praised god Fire and requested him to move away and not touch them as he would not touch the houses in the ocean (? sāgarasya gṛhān iva) 1. 223. 16-19 (Nīla. nadīpravāhān iva anabhibhāvyān svābhibhāvakāṁś ca on 1. 232. 19 Bom. Ed.); Agni informed Droṇa that Mandapāla had already interceded on their behalf and further that he was highly pleased with Droṇa's praise; Agni asked Droṇa what he could do for all of them; Droṇa requested him to finish the cats and their relatives who posed a constant threat to their existence 1. 223. 22-24; when the fire subsided, Jaritā returned to her sons and was happy to see them safe 1. 224. 17-19; Mandapāla, too, remembered his sons and returned to them 1. 224. 6, 14, 20; Droṇa and his brothers neither greeted him nor answered his questions 1. 224. 20-22; but in the end all were reconciled 1. 224. 32; 1. 225. 1-4.


_______________________________
*5th word in left half of page p31_mci (+offset) in original book.

Droṇa : m.: Name of a mountain.

One of the three mountains used by Indra for piling up the fire-altars of the sacrifices of the ancestors of Sulabhā (droṇaś ca śataśṛṅgaś ca vakradvāraś ca parvataḥ/ mama satreṣu pūrveṣāṁ citā maghavatā saha//) 12. 308. 183.


_______________________________
*2nd word in left half of page p366_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Droṇa denotes in the Rigveda[१] a ‘wooden trough,’ and more specifically it designates in the plural vessels used for holding Soma.[२] The great wooden reservoir for Soma is called a Droṇa-kalaśa.[३] The altar was sometimes made in the form of a Droṇa.[४]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रोण पु.
लकड़ी की नाद, ऋ.वे. 6.2.8 (क्रत्वा हि द्रोणे)

  1. vi. 2, 8;
    37, 2;
    44, 20;
    ix. 93, 1;
    Nirukta, v. 26.
  2. ix. 3, 1;
    15, 7;
    28, 4;
    30, 4;
    67, 14, etc. Cf. Zimmer, Altindisches Leben, 280.
  3. Taittirīya Saṃhitā, iii. 2, 1, 2;
    Vājasaneyi Saṃhitā, xviii. 21;
    xix. 27;
    Aitareya Brāhmaṇa, vii. 17, 32. Śatapatha Brāhmaṇa, i. 6, 3, 17, etc.
  4. Maitrāyaṇī Saṃhitā, iii. 4, 7;
    Kāṭhaka Saṃhitā, xxi. 4;
    Śatapatha Brāhmaṇa, vi. 7, 2, 8.
"https://sa.wiktionary.org/w/index.php?title=द्रोण&oldid=500415" इत्यस्माद् प्रतिप्राप्तम्