धव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धव, इ व्रजे । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) इ, धन्व्यते । व्रजो गतिः । इति दुर्गादासः ॥

धवः, पुं, (धुनोति धवतीति वा । धु धू वा + अच् ।) पतिः । (यथा, हरिवंशे भविष्य- पर्व्वणि । १६ । ४५ । “मा विद्या च हरेः प्रोक्ता तस्या ईशो यतो भवान् । तस्मान्माधवनामासि धवः स्वामीति शब्दितः ॥”) नरः । इत्यमरः । ३ । ३ । २०५ ॥ (यथा, -- पञ्चतन्त्रे । २ । १०९ । “शौचविशिष्टयाप्यस्ति किञ्चित् कार्य्यं क्वचि- न्मृदा । निर्धनेन धवेनेह न तु किञ्चित् प्रयोजनम् ॥”) धूर्त्तः । इति मेदिनी । वे, १३ ॥ स्वनामख्यात- वृक्षः । (यथा, महाभारते । १ । ६९ । १७ । “विल्वार्कखदिराकीर्णं कपित्थधवसङ्कुलम् ॥”) तत्पर्य्यायः । धुरन्धरः २ शाकटाख्यः ३ । इति रत्नमाला ॥ दृढतरुः ४ गौरः ५ कषायः ६ मधुरत्वक् ७ शुष्कवृक्षः ८ पाण्डुतरुः ९ धवलः १० पाण्डुरः ११ । अस्य गुणाः । कषायत्वम् । कटुत्वम् । कफानिलनाशित्वम् । पित्तप्रकोपण- त्वम् । रुच्यत्वम् । दीपनत्वञ्च । अन्यच्च । शीत- त्वम् । प्रमेहार्शःपाण्डुपित्तकफापहत्वम् । मधु- रत्वम् । तुवरत्वम् । तिक्तत्वञ्च । तन्नामगुणाः । “धवो घटो नन्दितरुः स्थिरो धौरो धुरन्धरः । धवः शीतप्रमेहार्शःपाण्डुपित्तकफापहः ॥ मधुरस्तुवरस्तस्य फलञ्च मधुरं मनाक् ॥” इति भावप्रकाशः ॥ तत्फलं ईषन्मधुरम् । इति राजनिर्घण्टः ॥ (धु कम्पने + “ऋदोरप् ।” ३ । ३ । ५७ । इति भावे अप् । कम्पनम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धव पुं।

पतिः

समानार्थक:धव,प्रिय,पति,भर्तृ

2।6।35।2।1

ज्ञातेयं बन्धुता तेषां क्रमाद्भावसमूहयोः। धवः प्रियः पतिर्भर्ता जारस्तूपपतिः समौ॥

पत्नी : पत्नी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

धव पुं।

वृक्षः

समानार्थक:वृक्ष,महीरुह,शाखिन्,विटपिन्,पादप,तरु,अनोकह,कुट,शाल,पलाशिन्,द्रुद्रुम,अगम,नग,अग,शिखरिन्,अद्रि,विष्टर,धव

3।3।207।1।2

मन्त्री सहायः सचिवौ पतिशाखिनरा धवाः। अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः॥

अवयव : शाखा,प्रधानशाखा,तरुमूलम्,शाखामूलम्,वृक्षकोमलत्वक्,वृक्षत्वक्,काष्ठम्,पत्रम्,वृक्षफलम्,पुष्पादिबन्धनम्,अपक्वफलम्,शुष्कफलम्,पुष्पम्

सम्बन्धि2 : वृक्षादिदैर्घ्यः,वृक्षविस्तारः

 : देववृक्षः, द्वारस्तम्भोपरिस्थितदारुः, पुष्पाज्जातफलयुक्तवृक्षः, विनापुष्पं_फलितवृक्षः, यथाकालम्_फलधरः, ऋतावपि_फलरहितसस्यः, फलसहितवृक्षः, प्रफुल्लितवृक्षः, शाखापत्ररहिततरुः, सूक्ष्मशाखामूलयुतवृक्षः, स्कन्धरहितवृक्षः, पिप्पलवृक्षः, कपित्थः, उदुम्बरः, कोविदारः, सप्तपर्णः, राजवृक्षः, जम्भीरः, वरणः, पुन्नागः, निम्बतरुः-वकायिनी, तिनिशः, आम्रातकः-अम्बाडा, मधूकः, जलजमधूकः, पीलुः, पर्वतपीलुः, अङ्कोलः, पलाशः, वेतसः, शिग्रुः, अरिष्टः-रीढा, बिल्ववृक्षः, प्लक्षः, वटवृक्षः, श्वेतलोध्रः, आम्रवृक्षः, गुग्गुलुवृक्षः, शेलुवृक्षः, प्रियालवृक्षः, काश्मरीवृक्षः, बदरीवृक्षः, विकङ्कतः, नारङ्गी, तिन्दुकः, कटुतिन्दुकः, मुष्ककवृक्षः, तिलकवृक्षः, झावुकः, कुम्भी, रक्तलोध्रः, पार्श्वपिप्पलः, कदम्बः, भल्लातकी, कपीतनवृक्षः, अम्लिकावृक्षः, जीवकः, सालवृक्षः, अर्जुनवृक्षः, क्षीरिका, इङ्गुदी, भूर्जवृक्षः, शाल्मलिः, करञ्जवृक्षः, रोहितकवृक्षः, खदिरः, दुर्गन्धिखदिरः, श्वेतखदिरः, एरण्डः, शमीवृक्षः, मयनफलवृक्षः, देवदारुवृक्षः, पाटला, प्रियङ्गुवृक्षः, शोणकः, आमलकी, विभीतकी, हरीतकी, सरला, कर्णिकारः, लिकुचः, पनसवृक्षः, कदुम्बरी, निम्बः, शिंशपा, शिरीषः, चम्पकः, बकुलः, अशोकः, दाडिमः, चाम्पेयः, अरणिः, कुटजः, करमर्दकः, तमालः, सिन्दुवारः, हस्तिकर्णाभपत्रः, धातकी, नन्दिवृक्षः, त्वक्पत्रम्, तालवृक्षः, नालिकेरः, क्रमुकवृक्षः, खर्जुरवृक्षः, केतकवृक्षः, रक्तचन्दनः, दन्तिका

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

धव पुं।

पुरुषः

समानार्थक:पुमाम्स,पञ्चजन,पुरुष,पूरुष,नर,क्षेत्रज्ञ,धव

3।3।207।1।2

मन्त्री सहायः सचिवौ पतिशाखिनरा धवाः। अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः॥

पत्नी : स्त्री

सम्बन्धि2 : पुरुषलिङ्गः,दाढिका

वैशिष्ट्यवत् : पुरुषप्रमाणम्

 : द्व्यूढापतिः, कन्यकासुतः, पितृष्वसुः_सुतः, मातृष्वसुः_सुतः, अपरमातृसुतः, पिता, पत्युर्वा_पत्न्याः_वा_पिता, पितुर्भ्राता, मातुर्भ्राता, पत्नीभ्राता, पत्युः_कनिष्ठभ्राता, भगिनीसुताः, पुत्र्याः_पतिः, पितुः_पिता, पितामहस्य_पिता, मातुः_पिता, मातामहस्य_पिता, एकोदरभ्राता, पतिः, मुख्यादन्यभर्ता, बालः, वृद्धः, ज्येष्ठभ्राता, कनिष्ठभ्राता, निर्बलः, बलवान्, स्थूलोदरः, चिपिटनासः, प्रशस्तकेशः, श्लथचर्मवान्, स्वभावन्यूनाधिकाङ्गः, ह्रस्वः, तीक्ष्णनासिकः, गतनासिकः, पशुखुरणसदृशनासिकः, विरलजानुकः, ऊर्ध्वजानुकः, संलग्नजानुकः, श्रवणशक्तिहीनः, कुब्जः, रोगादिना_वक्रकरः, अल्पशरीरः, जङ्घाहीनः, खण्डितकेशः, उन्नतनाभियुक्तपुरुषः, परिवेत्तुर्ज्येष्ठभ्राता, ऋणं_दत्वा_तद्वृत्याजीविपुरुषः, कृषीवलः, कालेप्यश्मश्रुः_पुरुषः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धव¦ गतौ भ्वा॰ प॰ सक॰ सेट् इदित्। धन्वति अधन्वीत्। इदित्त्वात् कर्मणिधन्व्यते धन्वधातोस्तु धव्यते इति भेदः।

धव¦ त्रि॰ धवति धुवति धुनोति धूनाति वा कर्त्तरि अच्।

१ कम्पनकारके

२ पत्यौ स्वामिनि

३ नरे पु॰ अमरः

५ धूर्त्तेत्रि॰ मेदि॰। (धला आकुडा) ख्याते वृक्षे पु॰ रत्नमा॰।
“धवः शीतः प्रमेहार्शःपाण्डुपित्तकफापहा। मधुरस्तु-[Page3867-a+ 38] वरस्तस्य फलञ्च मधुरं मनाक्” भावप्र॰।
“विल्वार्क-खदिराकीर्णं कपित्थधवसङ्कुलम्” भा॰ आ॰

६९ अ॰।
“मा विद्या च हरेः प्रोक्ता तस्या ईशो यतो भवान्। तस्मान्माधबनामासि धवः स्वामीति शब्दितः” हरिवं॰

२७

९ अ॰। भावे अप्।

६ कम्बने

७ विधूनने च पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धव (इ) धवि¦ r. 1st cl. (धन्वति) To go or move: this is considered some- times as Sautra root. भ्वा० प० सक० सेट् इदित् |

धव¦ m. (-वः)
1. A husband.
2. A man.
3. A rogue, a cheat.
4. A tree, (Grislea tomentosa.) E. धू to make tremble, (children, &c.) affix अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धवः [dhavḥ], 1 Shaking, trembling.

A man.

A husband, as in विधवा.

A master, lord.

A rogue, cheat.

A kind of tree; Anogeissus latifolia; (Mar. धावडा); Rām.1.24.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धव m. Grislea Tomentosa or Anogeissus Latifolia AV. MBh. etc. Sus3r. Bhpr.

धव m. (accent. only Naigh. ; said by some to be fr. धू, but more probably a secondary formation fr. वि-धवाSee. )a man Naigh. ii , 3 Pan5c. ii , 109

धव m. a husband BhP. i , 16 , 20

धव m. lord , possessor Hariv. 14952

धव m. rogue , cheat L.

धव m. N. of a वसु( w.r. for धर?) VP.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Dhava is the name of a tree (Grislea tormentosa) mentioned, together with the Plakṣa, Aśvattha, and Khādira, in the Atharvaveda.[१]

2. Dhava, ‘man,’ is not found before the Nirukta.[२] The word clearly owes its existence merely to vidhavā, ‘widow,’ wrongly interpreted as vi-dhavā, ‘without a husband.’

  1. v. 5, 5;
    xx. 137, 11. Cf. Zimmer, Altindisches Leben, 62.
  2. iii. 15. Cf. Naighaṇṭuka, ii. 3.
"https://sa.wiktionary.org/w/index.php?title=धव&oldid=473706" इत्यस्माद् प्रतिप्राप्तम्