धान्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धान्व¦ पु॰ धन्वदेशे भवः अण् वोपधत्वेऽपि वेदे नि॰ टिलोपः। धन्वदेशोद्भवे।
“असितो धान्वो राजेत्याह” शत॰ व्रा॰

१६ ।

४ ।

१४ । लोके तु धान्वन इत्येव
“उदकं पार्वतं वार्क्ष-मैरिणं धान्वनं तथा” कामन्दकी॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धान्व mf( ई)n. (fr. धन्वन्)= धन्व-जCar.

धान्व m. patr. of असित(chief of the असुरs) S3Br.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhānva is the patronymic of Asita in the Śatapatha Brāhmaṇa.[१] In the Śāṅkhāyana Śrauta Sūtra[२] the form of the name is Dhānvana.

  1. xiii. 4, 3, 11;
    Āśvalāyana Śrauta Sūtra, x. 7.
  2. xvi. 2, 20.
"https://sa.wiktionary.org/w/index.php?title=धान्व&oldid=473710" इत्यस्माद् प्रतिप्राप्तम्