नद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नद, टु इ संवृधि । इति कविकल्पद्रुमः ॥ (भ्वां- परं-अकं-सेट् ।) टु, नन्दथुः । इ, नन्द्यते । संवृधि आनन्दयुक्तभावे । ननन्द पारिप्लव- नेत्रया नृपः । नन्दते च कुलं पुंसाम् । इति गणकृतानित्यत्वात् । इति दुर्गादासः ॥

नदः, पुं, (नदति प्रवाहवेगेन शब्दायते इति । नद + अच ।) पुंवाचकाकृत्रिमखातावच्छिन्न- जलप्रवाहः । (यथा, मनुः । ६ । ९० । “यथा नदीनदाः सर्व्वे सागरे यान्ति संस्थितिम् । तथैवाश्रमिनः सर्व्वे गृहस्थे यान्ति संस्थितिम् ॥”) स च सिन्धुभैरवशोणदामोदरब्रह्मपुत्त्रादिः । तत्पर्य्यायः । पुनर्व्वहः २ भिद्यः ३ उद्यः ४ सरस्वान् ५ । इति हेमचन्द्रः । ४ । १५६ ॥ “अष्टषष्टिस्तु तीर्थानि नदाश्च दशकोटयः ॥” इति पाद्मे भूखण्डे ८५ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नद¦ अर्चायाम् निघण्टुः स्तुतौ निरु॰। भ्वा॰ पर॰ सक॰ सेट्। नदति अन(ना)दीत् ननाद। णद शब्द इत्यस्य णोपदेश-त्वात् सति निमित्ते णत्वं नास्येति भेदः। प्रणिनदति

नद¦ सन्तोषे भ्वा॰ पर॰ सक॰ सेट् इदित्। नन्दति अनन्दीत्ट्टित्। नन्दथुः
“यस्यासौ तस्य नन्दथुः” भट्टिः। अणोप-देशत्वात् न णत्वम् प्रनिन्दति।

नद¦ पु॰ नदति शब्दायते पचा॰ अच्। भिद्ये शोणसिन्धु-भैरवदामोदरब्रह्मपुत्रादौ जलप्रवाहभेदे

२ समुद्रे च। नदश्चअकृत्रिखाताच्छिन्नजलप्रवाहः पुंस्त्वान्वितः।
“अष्टषष्टिस्तुतीर्थानि नदाश्च तत्र कोटयः” पद्मपु॰। नद--स्तुतौकर्मणि अच्।

३ ऋषौ पु॰
“ऋषिर्नदो भवति नदतेः स्तुति-कर्मणः” निरु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नद¦ r. 1st and 10th cls. (नदति, नादयति-ते)
1. To speak or emit sound.
2. To shine: see खद With वि and अनु, To fill with noise or sound; (दु इ,) दुनदि r. 1st cl. (नन्दति)
1. To thrive, to be prosperous,
2. (Usually with आङ् prefixed,) To be happy, to be pleased or de- lighted. With अभि prefixed,
1. To wish for.
2. To acknowledge or confess. With प्रति, To be thankful. भ्वा० प० सक० सेट इदित् | चुरा० |

नद¦ m. (-दः) A river, applied only to one of which the personification is male, as the Bramhaputra, Sone, Indus, &c. f. (-दी) A river in general; the common personification of rivers being female E. नद् to sound, affix अच्, fem. affix ङीप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नदः [nadḥ], [नदति शब्दायते-अच्]

A river, great river (such as the Indus); दधद्भिरभितस्तटौ विकचवारिजाम्बू नदैः Śi.4.66 (where Malli. remarks: प्राक्स्रोतसो नद्यः प्रत्यक्स्रोतसो नदा नर्मदां विनेत्याहुः)

A stream, flowing stream, rivulet; सुनिनदैर्नदैर्वृतम् Ki.5.27.

The ocean.

Ved. A horse.

A cloud.

A praiser (ऋषि). -Comp. -पतिः, -राजः the ocean; प्रथमप्रबुद्धनदराजसुतावदनेन्दुनेव तुहिनद्युतिना Śi.9.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नद m. a roarer , bellower , thunderer , crier , neigher etc. (as a cloud , horse , bull , met. a man , i , 179 , 4 ) RV.

नद m. N. of RV. viii , 58 , 2 (beginning with नदम्) S3Br. S3a1n3khS3r.

नद m. a river (if thought of as male ifc. ind( -नदम्). ; See. नदी) Mn. MBh. etc.

नद m. = नड, reed RV. i , 32 , 8

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nada is found in several passages of the Rigveda,[१] but its sense is still obscure. It is identified by Pischel[२] with Naḍa, being explained by him in one passage[३] as a reed boat, which is split, and over which the waters go; in another[४] as a reed whip, of which the sharp points (karṇa) are used to urge horses on; and in others[५] again as figuratively designating the penis. Roth[६] takes the sense to be ‘bull’ (either literally or meta- phorically) in all passages. Once at least[७] the ‘neigher’ (from the root nad, ‘sound’) seems to be meant with reference to Indra's horse. In the phrase nadasya karṇaiḥ^8 the sense is, perhaps, ‘through the ears of the (side) horse’ (that is, by their being ready to hear the word of command) of their chariot, the Maruts ‘hasten on with their swift steeds’ (turayanta āśubhiḥ).

  1. i. 32, 8;
    179, 4;
    ii. 34, 3;
    viii. 69, 2;
    x. 11, 2;
    105, 4. Cf. Nirukta, v. 2.
  2. Zeitschrift der Deutschen Morgenländischen Gesellschaft, 35, 717 et seq.;
    Vedische Studien,
    1, 183 et seq.
  3. i. 32, 8. Here Caland and Henry, L'Agniṣṭoma, 312, n., would read naḷam. See also Wackernagel, Altindische Grammatik, 1, 173.
  4. ii. 34, 3, followed by Max Müller, Sacred Books of the East, 32, 301 (who, however, does not construe āśubhiḥ, ‘sharp,’ with karṇaiḥ as Pischel does in Vedische Studien, 1, 190). He sees ‘reed’ also in x. 11, 2, but ‘horse’ in x. 105, 4.
  5. i. 179, 4;
    viii. 69, 2.
  6. St. Petersburg Dictionary, s.v. The sense of ‘bull’ seems imperative in viii. 89, 2;
    it is admissible in i. 179, 4, where ‘bull’ may denote a man, and in x. 11, 2, and possibly in i. 32, 8, but ‘reed’ there seems far more likely.
  7. x. 105, 4. and in x. 11, 2. The latter passage suggests that ‘river’ may, after all, be the sense there.

    Cf. Oldenberg, Ṛgveda-Noten, 1, 32, 178, 215.
"https://sa.wiktionary.org/w/index.php?title=नद&oldid=473744" इत्यस्माद् प्रतिप्राप्तम्