नर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरम्, क्ली, (नृणाति प्रापयति आनन्दमिति । नॄ प्रापणे + अच् ।) रामकर्पूरतृणम् । इति मेदिनी । रे, ५२ ॥

नरः, पुं, (नृणातीति । नॄ + अच् ।) मनुष्यः । इत्यमरः । २ । ६ । १ ॥ (यथा, मनुः । १ । ९६ । “बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः ॥”) पुरुषः । इति राजनिर्घण्टः ॥ (यथा, देवी- भागवते । ५ । २ । १४ । “यदा कदापि दैत्येन्द्र ! नार्य्यास्ते मरणं ध्रुवम् । न नरेभ्यो महाभाग ! मृतिस्ते महिषासुर ! ॥”) विष्णुः । (महादेवः । यथा, महाभारते । १३ । १७ । ११५ । “गान्धारश्च सुवासश्च तपःसक्तो रतिर्नरः ॥”) अर्ज्जुनः । इति मेदिनी । रे, ५२ ॥ (नर- मुनेरंशजातत्वादस्य तथात्वम् ॥) शङ्कुः । इति लीलावती ॥ * ॥ अथ नरजन्मकारणम् । “पितुः शुक्रोत्तरो नरः ॥” अन्यच्च । सुखबोधे । “विषमायां तिथौ क्षिप्तं कुर्य्याद्बीजन्तु कन्यकाम् । समायां पुरुषं नूनं केचिदाहुर्म्मनीषिणः ॥ चतुरशीतिलक्षान्ते गोजन्मा तत्परं नरः । ततस्तु ब्राह्मणश्च स्यादभयं नात्र संशयः ॥” इति पाद्मोत्तरखण्डे १५ अध्यायः ॥ (स्वनामख्यातो हरेरंशभूतो धर्म्मपुत्त्रःऋषिः । यथा, देवीभागवते । ४ । ५ । १५ । “हरेरंशौ स्थितौ तत्र नरनारायणावृषी । पूर्णं वर्षसहस्रन्तु चक्राते तप उत्तमम् ॥” अस्य विवरणन्तु तत्रैव विशेषतो द्रष्टव्यम् ॥ * ॥ देवयोनिविशेषः । यथा, विष्णुपुराणे । १ । ५ । ५८ । “नरकिन्नररक्षांसि वयःपशुमृगोरगान् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नर पुं।

मनुष्यः

समानार्थक:मनुष्य,मानुष,मर्त्य,मनुज,मानव,नर,विश्,पुरुष

2।6।1।1।6

मनुष्या मानुषा मर्त्या मनुजा मानवा नराः। स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः॥

सम्बन्धि2 : शिरोनिधानम्,शय्या,पर्यङ्कः,कन्दुकः,दीपः,आसनम्,सम्पुटः,प्रतिग्राहः,केशमार्जनी,दर्पणः,व्यजनम्

 : नाविकः, धीवरः, पुरुषः, स्त्री, नपुंसकम्, वैद्यः, रोगनिर्मुक्तः, रोगी, अलङ्करणशीलः, राजवंशोत्पन्नः, कुलोत्पन्नः, कुलीनः, विद्वान्, योगमार्गे_स्थितः, उपासनाग्निनष्टः, दम्भेनकृतमौनादिः, संस्कारहीनः, वेदाध्ययनरहितः, कपटजटाधारिः, खण्डितब्रह्मचर्यः, सूर्यास्तेसुप्तः, सूर्योदयेसुप्तः, ज्येष्ठेऽनूढे_कृतदारपरिग्रहः, क्षत्रियः, सेवकः, शत्रुः, हस्तिपकः, सारथिः, अश्वारोहः, योद्धा, वैश्यः, ऋणव्यवहारे_धनग्राहकः, गोपालः, वणिक्, शूद्रः, सङ्करवर्णः, कारुसङ्घे_मुख्यः, द्यूतकृत्, ऋणादौ_प्रतिनिधिभूतः, महाभिलाषः, शुद्धमनः, उत्साहशीलः, कुशलः, पूज्यः, सन्देहविषयः_सन्देहाश्रयः_वा, दक्षिणायोग्यः, दानसूरः, आयुष्मान्, शास्त्रज्ञः, परीक्षाकारकः, वरदः, हर्षितमनः, दुःखितमनः, उत्कण्ठितमनः, उदारमनः, दातृभोक्ता, तात्पर्ययुक्तः, बहुधनः, अधिपतिः, अतिसम्पन्नः, कुटुम्बव्यापृतः, सौन्दर्योपेतः, मूकः, आलस्ययुक्तः, असमीक्ष्यकारी, क्रियाकरणे_समर्थः, कर्मोद्यतः, कर्मसु_फलमनपेक्ष्य_प्रवृत्तः, सप्रयत्नारब्धकर्मसमापकः, मृतमुद्दिश्य_स्नातः, मांसभक्षकः, बुभुक्षितः, विजिगीषाविवर्जितः, स्वोदरपूरकः, सर्ववर्णान्नभक्षकः, लुब्धः, दुर्विनीतः, उन्मत्तः, कामुकः, वचनग्राहिः, स्वाधीनः, विनययुक्तः, निर्लज्जः, प्रत्युत्पन्नमतिः, सलज्जः, परकीयधर्मशिलादौ_प्राप्ताश्चर्यः, रोगादिलक्षणेनाधीरमनः, भयशाली, इष्टार्थप्राप्तीच्छः, ग्रहणशीलः, श्रद्धालुः, पतनशिलः, लज्जाशीलः, वन्दनशीलः, हिंसाशीलः, वर्धनशीलः, ऊर्ध्वपतनशीलः, भवनशीलः, वर्तनशीलः, निराकरणशीलः, निबिडस्निग्धः, ज्ञानशीलः, विकसनशीलः, व्यापकशीलः, सहनशीलः, क्रोधशीलः, जागरूकः, सञ्जातघूर्णः, निद्रां_प्राप्तः, विमुखः, अधोमुखः, देवानुवर्तिः, सर्वतो_गच्छः, सहचरितः, वक्रं_गच्छः, वक्ता, शब्दकरणशीलः, स्तुतिविशेषवादिः, मूढमतिः, वक्तुं_श्रोतुमशिक्षितः, तिरस्कृतः, वञ्चितः, कृतमनोभङ्गः, आपद्ग्रस्तः, भयेन_पलायितः, मैथुननिमित्तं_मिथ्यादूषितः, आद्ध्यात्मिकादिपीडायुक्तः, शोकादिभिरितिकर्तव्यताशून्यः, स्वाङ्गान्येवधारयितुमशक्तः, आसन्नमरणलक्षणेन_दूषितमतिः, ताडनार्हः, वधोद्यतः, द्वेषार्हः, शिरच्छेदार्हः, विषेण_वध्यः, मुसलेन_वध्यः, दोषमनिश्चित्य_वधादिकमाचरः, दोषैकग्राहकः, वक्राशयः, कर्णेजपः, परस्परभेदनशीलः, परद्रोहकारी, परप्रतारकस्वभावः, मूर्खः, कृपणः, दरिद्रः, याचकः, साहङ्कारः, शोभनयुक्तः, जनः, अन्यः, अमन्दः, अज्ञः, अपटुः, शूरः, नागरः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

नर पुं।

पुरुषः

समानार्थक:पुमाम्स,पञ्चजन,पुरुष,पूरुष,नर,क्षेत्रज्ञ,धव

2।6।1।2।5

मनुष्या मानुषा मर्त्या मनुजा मानवा नराः। स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः॥

पत्नी : स्त्री

सम्बन्धि2 : पुरुषलिङ्गः,दाढिका

वैशिष्ट्यवत् : पुरुषप्रमाणम्

 : द्व्यूढापतिः, कन्यकासुतः, पितृष्वसुः_सुतः, मातृष्वसुः_सुतः, अपरमातृसुतः, पिता, पत्युर्वा_पत्न्याः_वा_पिता, पितुर्भ्राता, मातुर्भ्राता, पत्नीभ्राता, पत्युः_कनिष्ठभ्राता, भगिनीसुताः, पुत्र्याः_पतिः, पितुः_पिता, पितामहस्य_पिता, मातुः_पिता, मातामहस्य_पिता, एकोदरभ्राता, पतिः, मुख्यादन्यभर्ता, बालः, वृद्धः, ज्येष्ठभ्राता, कनिष्ठभ्राता, निर्बलः, बलवान्, स्थूलोदरः, चिपिटनासः, प्रशस्तकेशः, श्लथचर्मवान्, स्वभावन्यूनाधिकाङ्गः, ह्रस्वः, तीक्ष्णनासिकः, गतनासिकः, पशुखुरणसदृशनासिकः, विरलजानुकः, ऊर्ध्वजानुकः, संलग्नजानुकः, श्रवणशक्तिहीनः, कुब्जः, रोगादिना_वक्रकरः, अल्पशरीरः, जङ्घाहीनः, खण्डितकेशः, उन्नतनाभियुक्तपुरुषः, परिवेत्तुर्ज्येष्ठभ्राता, ऋणं_दत्वा_तद्वृत्याजीविपुरुषः, कृषीवलः, कालेप्यश्मश्रुः_पुरुषः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नर¦ पुंस्त्री॰ नॄ--नये अच्।

१ मनुष्ये जातित्वात् स्त्रियां नारी-त्येव
“पुत्रे यशसि तोये च नराणां पुण्यलक्षणम्”।
“नराणाञ्च नराधिपः” गीता
“नरतीति नरः प्रोक्तःपरमात्मा सनातनः” व्यासोक्तेः

२ परमात्मनि
“नरा-ज्जातानि तत्त्वानि नाराणीति विदुर्बुधाः” वेदमन्त्रम्
“आपो नारा इति प्रोक्ता आपो वै नरसूनवः” मनुः।
“जह्नुर्नारायणो नरः” विष्णुसं॰।

३ पुंसि राजनि॰।

४ देवभेदे
“ततस्तदमृतं देवो विष्णुरादाय वीर्य्यवान्। जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः। एवं सुतुमुलेयुद्धे वर्त्तमाने महाभये। नरनारायणो देवौ समा-जग्मतुराहवम्” भा॰ आ॰

१९ अ॰ स्वारोहिहारके

५ अश्वेनिघण्ठुः

६ नरदेवस्यावतारे अर्जुने मिदि॰। (
“नरनारायणौ यौ तौ पुराणावृषिसत्तमौ। ताविमा-वनुजानीहि हृषीकेशधनञ्जयौ। विख्यातौ त्रिषुलोकेषु नरनारायणावृषी। कार्य्याथमवतर्णौ तौ पृथ्वींपुण्यप्रतिश्रयाम्। यन्न शक्यं सुरैर्द्रष्टुमृषिभिर्वा महा-त्मभिः। तदाश्रमपदं पुण्यं वदरीनाम विश्रुतम्। सनिवासोऽभवद्विप्र! बिष्णोर्जिष्णोस्तथैव च। यतः प्रबवृतेगङ्गा सिद्धचारणसेविता। तौ मन्नियोगाद्ब्रह्मर्षे!क्षितौ जातौ महाद्युती। भूमेर्भारावतरणं महावीर्य्यौकरिष्यतः” भा॰ व॰

४७ अ॰
“तेषां मनश्च तेजश्चाप्याददानाविवौजसा। पूर्वदेवौ व्यतिक्रान्तौ नरनारायणावृषी। [Page3970-a+ 38] वृहस्पतिस्तु पप्रच्छ ब्रह्माणं काविमाविति। भवन्तं नीप-तिष्ठेते तौ नः शंस पितामह!” ब्रह्मोवाच
“यावेतौपृथिवीं द्याञ्च भासयन्तौ तपस्विनौ। ज्वलन्वौ रोचमानौच व्याप्यातीतौ महाबलौ। नरनारायणावेतौ लोका-ल्लोकं समास्थितौ। ऊर्जितौ स्वेन तपसा महासत्वपराक्रमौ। एतौ हि कर्मणा लोकं नन्दयामासतु-र्ध्रुवम्। द्विधा भूतौ महाप्राज्ञौ विद्धि ब्रह्मन् परन्तपौ। असुराणां विनाशाय देवगन्धर्वपूजितौ” वैशम्पायनउवाच
“जगाम शक्रस्तच्छ्रुत्वा यत्र तौ तेपतुस्तपः। सार्द्धं देवगणैः सर्वैर्वृहस्पतिपुरोगमैः। तदा देवासुरेयुद्धे भये जाते दिवौकसाम्। अयाचत नहात्मानौनरनारायणौ वरम्। तावब्रूतां वृणीष्वेति तदा भ-रतसत्तम!। अथ तावब्रवीच्छ्रक्रः सह्यं नः क्रियता-मिति। ततस्तौ शक्रमब्रूतां करिष्यावो यदिच्छसि। ताभ्याञ्च सहितः शक्रो विजिग्ये दैत्यदानबान्। नरइन्द्रस्य संग्रामे हत्वा शत्रून् परन्तपः। पौलोमान्कालकञ्जांश्च सहस्राणि शतानि च। एवमेतौ महा-वीर्य्यौ तौ पश्यत समागतौ। वासुदेवार्जुनौ वीरौ सम-वेतौ महारथौ। नरनारायणौ देवौ पूर्वदेवावितिश्रुतिः। अजेयौ मानुषे लोके सेन्द्रैरपि सुरासुरैः। एष नारायणः कृष्णः फाल्गुनश्च नरः स्मृतः। नारा-यणो नरश्चैव सत्वमेकं द्विधा कृतम्। एतौ हि कर्मणालोकानश्नुतोह्यऽक्षयान् ध्रुवान्” भा॰ उ॰

४८ अ॰।

७ धा-न्यकर्पूरतृणे मेदि॰।

८ शङ्कौ छायाव्यवहारोपयोगिकील-कभेदे
“छायाहृते तु नरदीपतलान्तरघ्ने शङ्कौ भवेन्नरयुतेखलु दीपकोच्च्यम्” लीला॰। छायाव्यवहारशब्दे दृश्यम्लीला॰ उक्ते रत्नमिश्रव्यवहारे

९ रत्नमिश्रणकारिनर-सङ्ख्यायाञ्च
“नरघ्नदानोनितरत्नशेषैरिष्टे हृते स्युः खलुमौल्यसङ्ख्याः” लीला॰। नरत्वस्य दुर्लभता विष्णुपु॰ उक्तानरकभोगोत्तरं तत्तद्योनिभ्रमणानन्तरं सप्रपञ्चं पुरा-णस॰ दर्शिता यथा
“पापेन हि ध्रुवं यान्ति नरकेषु नराः स्वयम्। यःकरोति नरः पापं तस्यात्मा ध्रुवमप्रियः। पापस्य हिफलं दुःखं तद्भोक्तव्यमिहात्मना। कर्थं ते पापनिरतानरा रात्रिषु शेरते। मरणान्तरिते येषां नरके तीव्र-यातनाः। एवं क्लिष्टा विशुद्धाश्च सावशेषेण कर्मणा। ततः क्षितिं समासाद्य पुनर्जायन्ति देहिनः। स्थावराविविधाकारास्तृणगुल्मादिभेदतः। तत्रानुभूय दुः-[Page3970-b+ 38] खानि जायन्ते कीटयोनिषु। निष्क्रान्ताः कीटयोनिभ्य-स्ततो जायन्ति पक्षिणः। संक्षिप्ता, पक्षिभावेन भवन्तितृणजातिषु। मार्गदुःखमतिक्रम्य जायन्ते पशुयोनिषु। क्रमाद् गोयोनिमासाद्य पुनर्जायन्ति मानुषाः। एवंयोनिषु सर्वासु परिभ्रम्य क्रमेण तु। कालान्तरवशा-यान्ति मानुष्यमतिदुर्लभम्। व्युत्क्रमेणापि मानुष्यंप्राप्यते पुण्यगौरवात्। विचित्रा गतयः प्रोक्ताः कर्मणांगुरुलाघवात्। मानुष्यं यः समासाद्य स्वर्गमोक्षप्रसा-धकम्। द्वयोर्न साधयत्येकं स मृतस्तप्यते चिरम्। देवासुराणां सर्वेषां मानुष्यमतिदुर्लभम्। तत् संप्राप्यतथा कुर्य्यात् न गच्छेन्नरकं यथा। स्वर्गापवर्गलाभाययदि नास्ति समुद्यमः। सर्वस्य मूलं मानुष्यं तद्यत्ना-दनुपालय। धर्ममूलेन मानुष्यं लब्ध्वा सर्वार्थसाधकम्। मानुषत्वे च विप्रत्वं यदि प्राप्नोति दुर्लभम्। न करो-त्यात्मनः श्रेयः कोऽन्योऽस्मादस्त्यचेतनः”।
“नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा” सा॰ द॰ अग्निपु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नर¦ m. (-रः)
1. Man, individually or generally.
2. The Eternal, the divine imperishable spirit pervading the universe.
3. A name of ARJUNA.
4. VISHN4U.
5. A gnomon.
6. A man or piece at chess, draughts, &c.
7. A Muni, an incarnation of VISHN4U. n. (-रं) A fragrant grass, commonly Ra4mkappur. f. (-रौ) Woman in general: see नारी। E. नॄ or नृ to lead or guide, affix नये-अच् | गणितशास्त्रोक्ते छायाप्रमाण ज्ञानोपयोगिनि शङ्कौ च |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरः [narḥ], [नॄ-नये-अच्]

A man, male person; संयोजयति विद्यैव नीचगापि नरं सरित् । समुद्रमिव दुर्धर्षं नृपं भाग्यमतः परम् ॥ H. Pr.5; Ms.1.96;2.213.

A man or piece at chess.

The pin of a sun-dial.

The Supreme Spirit, the original or eternal man.

Man's length (= पुरुष. q. v.).

N. of a primitive sage.

N. of Arjuna; see नरनारायण below.

A horse.

(In gram.) A personal termination.

The individual soul (जीवात्मा); Mb.12.28.5.

Comp. अङ्गः the penis.

eruption on the face. -अधमः a wretch, miscreant.-अधिपः, अधिपतिः, -ईशः, -ईश्वरः, -देवः, -पतिः, -पालः a king; नरपतिहितकर्ता द्वेष्यतां याति लोके Pt. नराणां च नराधिपम् Bg.1.27; Ms.7.13; R.2.75;3.42;7.62; Me.39; Y.1.311. -अन्तकः death. -अयनः an epithet of Viṣṇu. नराणामयनं यस्मात् तेन नारायणः स्मृतः Brav.P. -अशः a demon, goblin. -आधारः N. of Śiva. (-रा) the earth.

इतरः a being higher than a man, a god; Bhāg.4.6.9.

an animal.

इन्द्रः a king; R.2.18. नरेन्द्रकन्यास्तमवाप्य सत्पतिं तमोनुदं दक्षसुता इवाबभुः 3.33;6.8; Ms.9.253.

a physician, dealer in antidotes, curer of poisons; तेषु कश्चि- न्नरेन्द्राभिमानी तां निर्वर्ण्य Dk.51; सुनिग्रहा नरेन्द्रेण फणीन्द्रा इव शत्रवः Śi.2.88. (where the word is used in both senses). ˚मार्गः a high street, main road.

a mineralogist; L. D. B.

उत्तमः an epithet of Viṣṇu.

of Buddha. -ऋषभः 'the chief of men', a prince, king. -कपालः a man's skull. -कीलकः the murderer of a spiritual preceptor.-केश(स)रिन् m.

Viṣṇu in his fourth incarnation; cf. नरसिंह below.

the chief of men. -चिह्नम् the moustaches.

देवः the warrior class (क्षत्रिय); शिष्ट्वा वा भूमि- देवानां नरदेवसमागमे Ms.11.82.

a king. -धिः the world.-द्विष् m. a demon, goblin; तेन मूर्धानमध्वंसन्नरद्विषः Bk.15. 94. -नारायणः N. of Kṛiṣṇa. (-णौ dual) originally regarded as identical, but in mythology and epic poetry, considered as distinct beings, Arjuna being identified with Nara and Kṛiṣṇa with Nārāyaṇa. [In some places they are called देवौ, पूर्वदेवौ, ऋषी or ऋषिसत्तमौ. They are said to have been practising very austere penance on the Himālaya, which excited the fear of Indra, and he sent down several damsels to disturb their austerities. But Nārāyaṇa put all of them to shame by creating a nymph called Urvaśī from a flower placed on his thigh who excelled them in beauty; cf. स्थाने खलु नारायणमृषिं विलोभयन्त्यस्तदूरुसंभवामिमां दृष्ट्वा व्रीडिताः सर्वा अप्सरस इति V.1.] -पशुः 'a beast-like man', a beast in human form. -पुङ्गवः 'best of men', an excellent man; शैब्यश्च नरपुङ्गवः Bg.1.5. -बलिः a human sacrifice. -भुज्a. man-eating, cannibal. -भूः f. the Bharatavarṣa,i. e. India. -मानिका, मानिनी, -मालिनी 'manlike woman', a woman with a beard, masculine woman or an amazon. -माला a girdle of skulls. -मेधः a human sacrifice. -यन्त्रम् sun-dial. -यानम्, -रथः, -वाहनम् a vehicle drawn by men, a palanquin; नरयानादवातीर्य Par- ṇāl.4.17; Bhāg.1.59.37.

लोकः 'the world of men', the earth, terrestrial world.

mankind. -वाहनः an epithet of Kubera; विजयदुन्दुभितां ययुरर्णवा घनरवा नर- वाहनसंपदः R.9.11. -विष्वणः a demon, goblin. -वीरः a brave man, hero. -व्याघ्रः, -शार्दूलः an eminent man.-शृङ्गम् 'man's horn', an impossibility, a chimera, non-entity. -संसर्गः human society. -सखः an epithet of Nārayaṇa; ऊरूद्भवा नरसखस्य मुनेः सुरस्त्री V.1.3. -सिंहः, -हरिः 'man-lion', Viṣṇu in his fourth incarnation; cf. तव करकमलवरे नखमद्भुतशृङ्गं दलितहिरण्यकशिपुतनुभृङ्गम् । केशव धृत- नरहरिरूप जय जगदीश हरे ॥ Gīt.1. -सिंहद्वादशी the 12th day in the light half of फाल्गुन. -स्कन्धः a multitude or body of men. -हयम् a fight or enmity between man and horse.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नर m. (See. नृ)a man , a male , a person( pl. men , people) TS. etc.

नर m. husband Mn. ix , 76

नर m. hero VarBr2S. iv , 31 Ba1lar. viii , 56

नर m. a man or piece at chess or draughts etc. L.

नर m. the pin or gnomon of a sun-dial Su1ryas. (See. -यन्त्र)

नर m. person , personal termination Ka1s3. on Pa1n2. 3-1 , 85 (See. पुरुष)

नर m. the primeval Man or eternal Spirit pervading the universe (always associated with नारायण, " son of the -prprimeval man " Page529,1 ; both are considered either as gods or sages and accordingly called देवौ, ऋषी, तापसौetc. ; in ep. poetry they are the son , of धर्मby मूर्तिor अ-हिंसाand emanations of विष्णु, अर्जुनbeing identified with नर, and कृष्णwith नारायण) Mn. (See. -सूनु) MBh. Hariv. Pur.

नर m. ( pl. )a class of myth. beings allied to the गन्धर्वs and किं-नरs MBh. Pur.

नर m. N. of a son of मनुतामसBhP.

नर m. of a -sson of विश्वामित्रHariv.

नर m. of a -sson of गयand father of विराज्VP.

नर m. of a -sson of सु-धृतिand -ffather of केवलPur.

नर m. of a -sson of भवन्-मन्यु( मन्यु) and -ffather of संकृतिib.

नर m. of भारद्वाज(author of RV. vi , 35 and 36 ) Anukr.

नर m. of 2 kings of कश्मीरRa1jat.

नर m. of one of the 10 horses of the Moon L.

नर n. a kind of fragrant grass.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I) (नारायण)--an अवतार् of विष्णु, born of Dharma and मूर्ती, a daughter of दक्ष; आदिशेष form of Hari, distinguished for tapas; फलकम्:F1:  भा. I. 2. 4; 3. 9; II. 7. 6-7; XII. 8. ३२, ३५. Br. II. ३५-93; M. 1. 2.फलकम्:/F a friend and associate of नारायण said to have performed tapas at बदरी; फलकम्:F2:  भा. III. 4. २२; IV. 1. ५२; VII. 6. २७.फलकम्:/F seeing the sage's penance Indra got afraid and sent the God of Love and the Apsarasas to disturb his contemplation. Nara invited him and was hospitable by creating a number of beautiful women who served them; Nara asked them to choose one among them as an ornament of Heaven. So they took ऊर्वशि and narrated to Indra the superior powers of the sage; फलकम्:F3:  Ib. XI. 4. 6-१६; 7. १८.फलकम्:/F was seen with नारायण by मार्कण्डेय and was praised by him. फलकम्:F4:  Ib. XII. 8. ३२, ३५, ४०-49; 9. 1.फलकम्:/F
(II)--a son of तामस Manu. भा. VIII. I. २७; Br. II. ३६. ४९. Vi. III. 1. १९. [page२-206+ २८]
(III)--a son of सुधृति and father of Kevala (Candra वि। प्।). भा. IX. 2. २९. ३०; Br. III. 8. ३५; ६१. 9; Vi. IV. 1. ४०-1; वा. ८६. १३-14.
(IV)--a son of Manyu and father of सम्कृति. भा. IX. २१. 1.
(V)--a son of Gaya and father of विरात्. Br. II. १४. ६८; Vi. II. 1. ३८; वा. ३३. ५८.
(VI)--one of the ten horses of the moon's chariot. Br. II. २३. ३५; M. १२६. ५२.
(VII)--a साध्य; is satya in the स्वारोचिष epoch. Br. III. 3. १६-7; M. २०३. ११; २५१; २४-5; वा. ६६. १५; Br. II. ३६. ५०.
(VIII)--a son of Bhuvamanyu. M. ४९. ३६; वा. ९९. १५९.
(IX)--the riding vehicle of नैऋति and drawer of Kubera's chariot. M. २६१. १५ and २२.
(X)--a son of तामस Manu. वा. ६२. ४३.
(XI)--a देवऋषि. वा. ६१. ८३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NARA I : A hermit of divine power.

1) Birth. Brahmā created Dharmadeva from his breast. Truthful and righteous Dharma married ten daughters of Dakṣa. Several sons were born to Dharma of his ten wives. But foremost among them were Hari, Kṛṣṇa, Nara and Nārāyaṇa. Hari and Kṛṣṇa became great yogins and Nara and Nārāyaṇa became great hermits of penance. The Nara-Nārāyaṇas lived in the holy Asylum of Badarikāśrama in the vicinity of the Himālayas for a thousand years performing penance to Brahmā. (Devī Bhāgavata. Skandha 4).

2) Giving birth to Urvaśī. See under Urva ī, Para 1.

3) Keeper of Amṛta (Ambrosia). The Devas (gods) and the asuras (demons) together churned the sea of milk and obtained Ambrosia (the celestial nectar of immortal- ity). Mahāviṣṇu took the guise of a fascinating woman and obtained the Amṛta by stealth from the asuras and gave it to the devas. The asuras waged a terrible war with the devas. At that time, at the request of the devas, Nara and Nārāyaṇa took sides with the devas, and fought against the asuras as a consequence of which the asuras were defeated. In Mahābhārata, Ādi Parva, Chapter 19, Stanza 31, it is stated that from that day ownwards Indra entrusted the keeping of the celestial Nectar with the hermit named Nara.

4) Dambhodbhava brought under control. See under Dambhodbhava).

5) Conflict with Śiva. Because he was not invited to the sacrifice by Dakṣa, Śiva got angry and sent his trident against Dakṣa's sacrifice. The trident completely des- troyed the sacrifice and flew through the air here and there. Then it reached Badaryāśrama and hit the breast of Nārāyaṇa who was sitting engaged in penance. By the force of the utterance of the sound ‘Hum’, made by Nārāyaṇa, the trident was ejected from his breast. Finding no accommodation there it flew back to Śiva, who getting angry at this rebut approached Nara- Nārāyaṇas with the intention of exterminating them. Nara took a grass from the ground and discharged it at Śiva. Instantly the grass became an axe. It flew round Śiva to attack him. Śiva broke the axe. From that day onwards Śiva got the name ‘Khaṇḍaparaśu’ (one who broke the axe). In this story it is said that the trident which had returned from the breast of Nārāyaṇa heated the hair of Śiva to such an extent that they were dried as dry grass. So Śiva came to be called ‘Muñja- keśa’ (with hair having the colour of dry grass). (M.B. Śānti Parva, Chapter 343).

6) Fight with Prahlāda. Once Cyavana the son of Bhṛgu went to Nākuleśvara tīrtha (Bath) to take his bath in the river Narmadā. As soon as he got into the water the serpent called Kekaralohita caught hold of him. Cyavana meditated on Viṣṇu. So the poison of the ser- pent did not affect him. The huge serpent dragged Cyavana to Pātāla (the Nether world). But as his poison did not affect the hermit the serpent left the prey and went away. The Nāga damsels welcomed him and showed hospitality. Being greeted by the Nāga damsels he travelled through Pātāla and reached the great city of Dānavas. The asura chiefs greeted him with respect. Prahlāda met Cyavana, and received him with pleasure. The hermit said to Prahlāda. “I came to bathe in the Mahātīrtha and worship Nākuleśvara. When I got into the river a serpent caught hold of me and brought me to Pātāla, and made it possible for me to meet you.” Hearing these words of Cyavana the King of the asuras said: “Oh good Lord! which are the holy baths in the earth, the sky and the Pātāla? Would you be pleased to tell us?” Cyavana replied: “Oh! power- ful and mighty King! The holy baths are Naimiṣa on the earth, Puṣkara on the sky and Cakra tīrtha in Pātāla; these are the most important ones.”

The King of the Daityas decided to go to Naimiṣa and said:--“We must go and bathe in the Naimiṣa tīrtha. We could visit and worship Viṣṇu with eyes as beautiful as lotus.” Obeying the words of the King, preparations were made instantly and the asuras started from Rasā- tala for Naimiṣa.

The mighty host of Daityas and Dānavas reached Naimiṣa and bathed in the tīrtha. After that Prahlāda went to the forest for hunting. As he was walking thus he saw the river Sarasvatī. Near the river there was a Pine tree with very big branches, all of which were covered with arrows, the head of one at the tail of ano- ther. Prahlāda saw near the tree two hermits, with matted hair, clad in the hide of black antelope, perform- ing penance. Near them were two perfectly made divine bows named Śārṅga and Ajagava and two quivers which would never become empty. Prahlāda questioned them without knowing that they were Nara and Nārāyaṇa. The questioning ended in a contest. The hermit Nara stood up and taking the bow Ajagava began sending showers of arrows at Prahlāda. Prahlāda checked every one of them. The hermit made his fight more severe. Prahlāda also withstood it. At last pushing Nara back Nārāyaṇa came to the front. The fight between Prahlāda and Nārāyaṇa was fierce. In the end Prahlāda fell down, his breast being pierced by the arrow of Nārāyaṇa. Prahlāda realized that the hermit Nārāyaṇa was none but Viṣṇu. He praised Nārāyaṇa (Vāmana Purāṇa, Chapter 8).

7) Other information.

(i) On the occasion of the stripping of Pāñcālī of her clothes at the palace of the Kauravas, Pāñcālī cried, calling Nara and Nārāyaṇa. (M.B. Sabhā Parva, Chapter 68, Stanza 46).

(ii) Arjuna and Śrī Kṛṣṇa were the rebirths of Nara and Nārāyaṇa. (See under Arjuna).

(iii) It is stated in Mahābhārata, Śānti Parva, Chapter 334, Stanza 9, that the hermit Nara was one of the four incarnations taken by Mahāviṣṇu in the Manuṣya yuga (age of man) of the Svāyambhuva Manvantara.

(iv) It is mentioned in Padma Purāṇa, Uttara Khaṇḍa, Chapter 2, that, of the two viz. Nara and Nārāyaṇa, Nara was of fair complexion and Nārāyaṇa of dark complexion.

(v) It was because of the curse of the hermit Bhṛgu that Nara-Nārāyaṇas took birth as Arjuna and Kṛṣṇa in the Dvāparayuga. (Devī Bhāgavata, Skandha 4).

(vi) The meaning of the word ‘Nara’ is he who is not damaged. The universal soul named Nara has created water and so water got the name ‘Nāram’. Because he lives in that water which has the name Nāram, the uni- versal soul got the name Nārāyaṇa. (Manusmṛti, Chapter 1 Stanza 10).

(vii) For the other incarnations of Nara see under Raktaja.


_______________________________
*9th word in left half of page 525 (+offset) in original book.

NARA II : A Gandharva (semigod). It is stated in Mahābhārata, Sabhā Parva, Chapter 10, stanza 14 that this Nara stays in the presence of Kubera.


_______________________________
*1st word in left half of page 526 (+offset) in original book.

NARA V : An ancient place in South India. (M.B. Bhīṣma Parva, Chapter 9, Stanza 60).


_______________________________
*4th word in left half of page 526 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nara, Nṛ.--The general name for ‘man’ in the Rigveda[१] and later[२] is Nṛ, while Nara[३] is found occasionally in the later Saṃhitās and the Brāhmaṇas.[४]

  1. i. 25, 5;
    167, 20;
    178, 3;
    ii. 34, 6;
    iii. 16, 4, etc.
  2. Av. ii. 9, 2;
    ix. 1, 3;
    xiv. 2, 9;
    Aitareya Brāhmaṇa, iii. 34;
    vi. 27. 32, etc.
  3. This form of the word, common in the post-Vedic language, is secondary, having originated from cases like naram, understood as nara-m;
    but its origin goes back to the Indo-Iranian period. See Brugmann, Grundriss, 2, 106. Cf. Macdonell, Vedic Grammar, 318, a 5.
  4. Taittirīya Saṃhitā, vii. 1, 12, 1;
    Śatapatha Brāhmaṇa, ix. 3, 1, 3;
    Nirukta, v. 1, etc.
"https://sa.wiktionary.org/w/index.php?title=नर&oldid=500552" इत्यस्माद् प्रतिप्राप्तम्