नीथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीथः, पुं, (नयति प्रापयतीति । नी + “हनि- कुषिनीरमिकाशिभ्यः क्थन् ।” उणां २ । २ । इति क्थन् ।) नियन्ता । प्रापयिता । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (नी + भावे क्थन् । नयनम् । इति उज्ज्वलदत्तः ॥ यथा, ऋग्वेदे । १ । १०० । १२ । “सहस्रचेताः शतनीथ ऋभ्वा ॥” स्तोत्रम् । यथा, ऋग्वेदे । ३ । १२ । ५ । “नीथाविदो जरितारः ॥” “नीथाविदस्तोत्राभिज्ञाः ।” इति तद्भाष्ये सायनः ॥) जले, क्ली । इति संक्षिप्तसारोणादिवृत्तिः ॥ (नीयतेऽनेनेति । करणे + क्थन् । प्रापणहेतु- भूते, त्रि । यथा, ऋग्वेदे । १ । १०४ । ५ । “प्रति यत्स्या नीथादर्शि ॥” “यद्यदा नीथा नयनहेतुभूता स्या सा पदवी प्रत्यदर्श ।” इति तद्भाष्ये सायनः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीथ¦ त्रि॰ नी--क्थन्।

१ नेतरि प्रापके। करणे क्थन्।

२ स्तोत्रे

३ नयनहेतौ च पु॰
“प्रति यत् सा नीथादर्शि” ऋ॰

१ ।

१०

४ ।


“नीथा नयनहेतुमूता” भा॰। भावे क्थन्।

४ प्रापणे पु॰
“सहह्रचेताः शतनीथ ऋभुः” ऋ

१ ।

१०

० ।

१२
“शतनीथः बहुस्तुतिः बाहुप्रापणो या” भा॰
“नीथाविदो जरितारः” ऋ॰

३ ।

१२ ।


“नीयाविदःस्तोत्राभिज्ञाः” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीथ¦ m. (थः) A guider, a leader. n. (-थं) Water. E. नी to guide, क्थन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीथः [nīthḥ], Ved.

Leading, guiding.

A guide, leader. -था A way, trick, art. -था, -थम् A mode in music, a song.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीथ m. leading or a leader L.

नीथ m. N. of a man MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NĪTHA : A king born in the Vṛṣṇi dynasty. (Vana Parva, Chapter 120, Verse 9).


_______________________________
*1st word in left half of page 543 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nītha (‘leading’), neut., means musical ‘mode’ and then ‘hymn of praise.’[१] The feminine form Nīthā occurs once in the Rigveda[२] meaning ‘artifice.’

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीथ पु.
पवित्र कहानियों का वर्ग, भा.श्रौ.सू. 5.4.2 (आधान)।

  1. Rv. iv. 3, 16;
    vii. 26, 2;
    x. 92, 3;
    Aitareya Brāhmaṇa, ii. 38. Cf. nīthāvid of singers (jaritṛ) in Rv. iii. 12, 5.
  2. i. 104, 5. Cf. the epithet śata-nītha, i. 100, 12;
    179, 3;
    x. 69, 7;
    sahasranītha, iii. 60, 7;
    ix. 85, 4;
    96, 18 (used of the poet's art, padavīḥ kavīnām).

    Cf. Muir, Sanskrit Texts, 1^2, 241.
"https://sa.wiktionary.org/w/index.php?title=नीथ&oldid=478947" इत्यस्माद् प्रतिप्राप्तम्