नेमि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेमिः, स्त्री, (नयति चक्रमिति । नी + “नियो मिः ।” उणां । ४ । ४३ । इति मिः ।) चक्र- परिधिः । रथचक्रस्य भूमिस्पर्शिभागः । तत्- पर्य्यायः । प्रधिः २ । इत्यमरः । २ । ८ । ५६ ॥ नेमी ३ । इति भरतः ॥ (यथा, रघुः । १ । ३९ । “मनोऽभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः । षड्जसंवादिनीः केका द्विधा भिन्नाः शिख- ण्डिभिः ॥”) कूपोपरिस्थपट्टप्रान्तभागः । इति भरतः ॥ (प्रान्तभागः । यथा, रघुः । ९ । १० । “अजयदेकरथेन स मेदिनी- मुदधिनेमिमधिज्यशरासनः ॥”) भूमिस्थकूपपट्टः । इत्यन्ये । कूपस्य समीपे रज्जु- धारणार्थं त्रिदारुयन्त्रम् । इति स्वामी ॥ तत्- पर्य्यायः । त्रिका २ । इत्यमरः । १ । १० । २७ ॥ कूपनिकटसमानस्थानम् । यथा, -- “नेमिर्नेमीतिका च स्यात् कूपान्तिकसमस्थले ॥” इति शब्दरत्नावली ॥

नेमिः, पुं, जिनविशेषः । इति हेमचन्द्रः । १ । २८ ॥ तिनिशवृक्षः । इत्यमरः । २ । ४ । २६ ॥ मथुरादौ तिनाश इति ख्यातः ॥ (दैत्यविशेषः । यथा, भागवते । ८ । २१ । १९ । “हे विप्रचित्ते हे राहो हे नेमे श्रूयतां वचः । मा युध्यत निवर्त्तध्वं न नः कालोऽयमर्थकृत् ॥” नयति शत्रून् विनाशमिति । नी + “नियो मिः ।” उणां ४ । ४३ । इति मिः । वज्रः । इति निघण्टुः । २ । २० ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेमि स्त्री।

कूपस्यान्तरे_रज्ज्वादिधारणार्थदारुयन्त्रः

समानार्थक:नेमि,त्रिका

1।10।27।1।1

नेमिस्त्रिकास्य वीनाहो मुखबन्धनमस्य यत्. पुष्करिण्यां तु खातं स्यादखातं देवखातकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

नेमि स्त्री।

चक्रान्तभागः

समानार्थक:नेमि,प्रधि

2।8।56।1।3

चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्. पिण्डिका नाभिरक्षाग्रकीलके तु द्वयोरणिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेमि¦ पु॰ नी--मि।

१ तिनिशवृक्षे।

२ कूपसमीपे रज्जुधार-णार्थे त्रिकाकृष्टयन्त्रे

३ चक्रान्ते च (रथचक्रस्य भूमि-स्पर्शनयोग्ये भागे)

४ कूपान्तिकस्थे--समानस्थलभागे स्त्रीअमरः वा ङीप्।

५ जिनभेदे पु॰ हेमच॰।

६ वज्रे पु॰निघण्टुः
“नियन्तुर्नेमिवृत्तयः” रघुः
“आनेमिमग्नैःशितिकण्ठपक्षः”
“अपतन् द्रुतभ्रमितनेमिवृत्तयः” माघः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेमि¦ f. (-मिः-मी)
1. The circumference of a wheel.
2. The framework for the rope of a well.
3. Edge, rim.
4. A windlass.
5. A thun- derbolt.
6. The earth. m. (-मिः)
1. The twenty-second Jina or Jaina pontiff.
2. A sacred place, as Mathura
4. mf. (-मिः-मी) A tree, (Dalbergia Oujeiniensis.) E. णी to gain or go, Una4di aff. मि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेमिः [nēmiḥ] मी [mī], मी f. 4 The circumfercnce, ring or felly of a wheel; उपोढशब्दा न रथाङ्गनेमयः Ś.7.1; चक्रनेमिक्रमेण Me.111; R.1.17,39.

Edge, rim; भुजान् कुठारेण कठोरनेमिना चिच्छेद रामः प्रसभं त्वहेरिव Bhāg.9.15.34.

A windlass.

A circumference (in general); उदधिनेमि R.9.1.

A thunderbolt.

The earth. -मिः The tree तिनिश. -Comp. -तुम्बारम् The felly and nave; शोभनमस्य चक्रस्य नेमितुम्बारम् ŚB. on Ms.1.4.2. -वृत्ति a. following the course of, acting like, the outer rims of the wheel; न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः R.1.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेमि f. ( नम्)the felly of a wheel (also मीL. ), any circumference or edge or rim( ifc. " encircled " or " surrounded by ") RV. etc.

नेमि f. a windlass or framework for the rope of a well (also मी) L.

नेमि f. a thunderbolt L.

नेमि f. the foundation of a wall Gal. (See. ने-म)

नेमि m. Dalbergia Ougeinensis L.

नेमि m. N. of a दैत्यBhP.

नेमि m. of a चक्र-वर्तिन्Buddh. (See. निमि)

नेमि m. of 22nd अर्हत्of present उत्-सर्पिणीL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a राक्षस was asked by Bali to refrain from battle with वामन. भा. VIII. २१. १९.
(II)--a Sutapa God. Br. IV. 1. १४.
(III)--one of the sons of इक्ष्वाकु; a righteous king cursed by वसिष्ठ to lose his body. वा. ८८. 9; ८९. 3-4.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NEMI : The real name of Daśaratha. (See under Daśaratha).


_______________________________
*3rd word in right half of page 537 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nemi denotes in the Rigveda[१] and later[२] the ‘felly’ of a chariot wheel. It was required to be of good wood (su-drū),[३] and was bent into shape.[४] Cf. Ratha.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेमि स्त्री.
(रथ की) हाल, बौ.शु.सू. 5.21.

  1. i. 32, 15;
    141, 9;
    ii. 5, 3;
    v. 13, 6;
    vii. 32, 20;
    viii. 46, 23;
    75, 5, etc.
  2. Śatapatha Brāhmaṇa, i. 4, 2, 15;
    Bṛhadāraṇyaka Upaniṣad, ii. 5, 15, etc.
  3. Rv. vii. 32, 20.
  4. Rv. viii. 75, 5.

    Cf. Zimmer, Altindisches Leben, 248.
"https://sa.wiktionary.org/w/index.php?title=नेमि&oldid=478950" इत्यस्माद् प्रतिप्राप्तम्