नैमिशीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैमिशीय/ नै--मि ( Ta1n2d2Br. )= षीय.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Naimiśīya,[१] Naimiṣīya[२] denotes the dwellers in the Naimiśa forest. They are mentioned in the Kāṭhaka Saṃhitā[२] and the Brāhmaṇas,[२] being clearly of special sanctity. Hence in the Epic the Mahābhārata is said to have been recited to the Ṛṣis dwelling in the Naimiṣa forest.[३]

  1. Pañcaviṃśa Brāhmaṇa, xxv. 6, 4;
    Jaiminīya Brāhmaṇa, i. 363 (Journal of the American Oriental Society, 26, 192).
  2. २.० २.१ २.२ Kauṣītaki Brāhmaṇa, xxvi. 5;
    xxviii. 4;
    Chāndogya Upaniṣad, i. 2, 13;
    Naimiṣya, Kāṭhaka Saṃhitā, x. 6 (Indische Studien, 3, 469). The cerebrals seems to be universal later.
  3. Weber, Indian Literature, 34, 45, 54, 68, 70, 185.
"https://sa.wiktionary.org/w/index.php?title=नैमिशीय&oldid=473810" इत्यस्माद् प्रतिप्राप्तम्